पाद ४ - खण्ड १९

व्याकरणमहाभाष्य म्हणजे पाणिनि लिखीत अष्टाध्यायीतील काही निवडक सूत्रांवर पतञ्जलिने केलेले भाष्य. या ग्रंथाची रचना ई.पू २०० ते ई.पू १४० मध्ये केली गेली, असे मत व्याकरण पंडितांचे आहे.


१ - १०४ - यू इति किमर्थम् ।

२ - १०४ - खट्वा माला ।

३ - १०४ - किम् च स्यात् ।

४ - १०४ - खट्वाबन्धुः मालाबन्धुः ।

५ - १०४ - नदी बन्धुनि इति एषः स्वरः प्रसज्येत ।

६ - १०४ - इह च बहुखट्वकः इति नद्यृतः च इति नित्यः कप् प्रसज्येत ।

७ - १०४ - न एषः दोषः ।

८ - १०४ - आचार्यप्रवृत्तिः ज्ञापयति न आपः नदीसञ्ज्ञा भवति इति यत् अयम् ङेः आम् नद्याम्नीभ्यः इति पृथक् आब्ग्रहणम् करोति ।

९ - १०४ - इह तर्हि मात्रे मातुः इति आट् नद्याः इति आट् प्रसज्येत ।

१० - १०४ - किम् पुनः इदम् दीर्घयोः ग्रहणम् आहोस्विद् ह्रस्वयोः ।

११ - १०४ - किम् चातः ।

१२ - १०४ - यदि दीर्घयोः ग्रहणम् यू इति निर्देशः न उपपद्यते ।

१३ - १०४ - दीर्घात् हि पूर्वसवर्णः प्रतिषिध्यते ।

१४ - १०४ - उत्तरत्र च विशेषणम् न प्रकल्पेत यू ह्रस्वौ इति ।

१५ - १०४ - यदि यू न ह्रस्वौ ।

१६ - १०४ - अथ ह्रस्वौ न यू ।

१७ - १०४ - यू ह्रस्वौ चेति विप्रतिषिद्धम् ।

१८ - १०४ - अथ ह्रस्वयोः हे शकटे अत्र अपि प्रसज्येत ।

१९ - १०४ - न एषः दोषः ।

२० - १०४ - अवश्यम् अत्र विभाषा नदीसञ्ज्ञा एषितव्या ।

२१ - १०४ - उभयम् हि इष्यते ॒ हे शकटि हे शकटे इति ।

२२ - १०४ - इह तर्हि शकटिबन्धुः इति नदी बन्धुनि इति एषः स्वरः प्रसज्येत ।

२३ - १०४ - इह च बहुशकटिः इति नद्यृतः चेति नित्यः कप् प्रसज्येत ।

२४ - १०४ - न एषः दोषः ।

२५ - १०४ - ङिति ह्रस्वः च इति अयम् नियमार्थः भविष्यति ।

२६ - १०४ - ङिति एव यू ह्रस्वौ नदीसञ्ज्ञौ भवतः न न्यत्र इति ।

२७ - १०४ - कैमर्थक्यात् नियमः भवति ।

२८ - १०४ - विधेयम् न अस्ति इति कृत्वा ।

२९ - १०४ - इह च अस्ति विधेयम् ।

३० - १०४ - किम् ।

३१ - १०४ - नित्या नदीसञ्ज्ञा प्राप्ता सा विभाषा विधेया ।

३२ - १०४ - तत्र अपूर्वः विधिः अस्तु नियमः अस्तु इति अपूर्वः एव विधिः भविष्यति न नियमः ।

३३ - १०४ - अथ अयम् नित्यः योगः स्यात् प्रकल्पेत नियमः ।

३४ - १०४ - बाढम् प्रकल्पेत ।

३५ - १०४ - नित्यः तर्थि भविष्यति । तत् कथम् ।

३६ - १०४ - योगविभागः करिष्यते ।

३७ - १०४ - इदम् अस्ति ।

३८ - १०४ - यू स्त्र्याख्यौ नदी न इयङुवङ्स्थानौ अस्त्री वामि ।

३९ - १०४ - ततः ङिति ।

४० - १०४ - ङिति च इयङुवङ्स्थानौ यू वा अस्त्री नदीसञ्ज्ञौ न भवतः ।

४१ - १०४ - ततः ह्रस्वौ ।

४२ - १०४ - ह्रस्वौ च यू स्त्र्याख्यौ ङिति नदीसञ्ज्ञौ भवतः ।

४३ - १०४ - इयङुवङ्स्थानौ वा न इति च निवृत्तम् ।

४४ - १०४ - यदि एवम् शकटये अत्र गुणः न प्राप्नोति ।

४५ - १०४ - द्वितीयः योगविभागः करिष्यते ।

४६ - १०४ - शेषग्रहणम् न करिष्यते ।

४७ - १०४ - कथम् ।

४८ - १०४ - इदम् अस्ति ।

४९ - १०४ - यू स्त्र्याख्यौ नदी न इयङुवङ्स्थानौ अस्त्री वामि ।

५० - १०४ - ततः ङिति ।

५१ - १०४ - ङिति च इयङुवङ्स्थानौ यू वा अस्त्री नदीसञ्ज्ञौ न भवतः ।

५२ - १०४ - ततः ह्रस्वौ ।

५३ - १०४ - ह्रस्वौ च यू स्त्र्याख्यौ ङिति नदीसञ्ज्ञौ भवतः ।

५४ - १०४ - ततः ह्रस्वौ ।

५५ - १०४ - ह्रस्वौ च यू स्त्र्याख्यौ ङिति नदीसञ्ज्ञौ भवतः ।

५६ - १०४ - इयङुवङ्स्थानौ वा न इति च निवृत्तम् ।

५७ - १०४ - ततः घि ।

५८ - १०४ - घिसञ्ज्ञौ च भवतः स्त्र्याख्यौ यू ह्रस्वौ ङिति ।

५९ - १०४ - ततः असखि ।

६० - १०४ - सखिवर्जितौ च यू ह्रस्वौ घिसञ्ज्ञौ भवतः ।

६१ - १०४ - स्त्र्याख्यौ ङिति इति च निवृत्तम् ।

६२ - १०४ - यदि तर्हि शेषग्रहणम् न क्रियते न अर्थः एकेन अपि योगविभागेन ।

६३ - १०४ - अविशेषेण नदीसञ्ज्ञा उत्सर्गः ।

६४ - १०४ - तस्याः ह्रस्वयोः घिसञ्ज्ञा बाधिका ।

६५ - १०४ - तस्याम् नित्यायाम् प्राप्तायाम् ङिति विभाषा आरभ्यते ।

६६ - १०४ - अथ वा पुनः अस्तु दीर्घयोः ।

६७ - १०४ - ननु च उक्तम् निर्देशः न उपपद्यते ।

६८ - १०४ - दीर्घात् हि पूर्वसवर्णः प्रतिषिध्यते ।

६९ - १०४ - वा छन्दसि इति एवम् भविष्यति ।

७० - १०४ - छन्दसि इति उच्यते न च इदम् छन्दः ।

७१ - १०४ - छन्दोवत् सूत्राणि भवन्ति इति ।

७२ - १०४ - यत् अपि उच्यते उत्तरत्र विशेषेणम् न प्रकल्पेत यू ह्रस्वौ इति ।

७३ - १०४ - यदि यू न ह्रस्वौ अथ ह्रस्वौ न यू ।

७४ - १०४ - यू ह्रस्वौ इति विप्रतिषिद्धम् इति ।

७५ - १०४ - न एतत् विप्रतिषिद्धम् ।

७६ - १०४ - आह अयम् यू ह्रस्वौ इति ।

७७ - १०४ - यदि यू न ह्रस्वौ ।

७८ - १०४ - अथ ह्रस्वौ न यू ।

७९ - १०४ - ते एवम् विज्ञास्यामः य्वोः यौ ह्रस्वौ इति ।

८० - १०४ - कौ च य्वोः ह्रस्वौ ।

८१ - १०४ - सवर्णौ ।

८२ - १०४ - अथ स्त्र्याख्यौ इति कः अयम् शब्दः ।

८३ - १०४ - स्त्रियम् आचक्षाते स्त्र्याख्यौ ।

८४ - १०४ - यदि एवम् स्त्र्याख्यायौ इति प्राप्नोति ।

८५ - १०४ - अनुपसर्गे हि कः विधीयते ।

८६ - १०४ - न तर्हि इदानीम् इदम् भवति यस्मिन् दश सहस्राणि पुत्रे जाते गवाम् ददौ ।

८७ - १०४ - ब्राह्मणेभ्यः प्रियाख्येभ्यः सः अयम् उञ्छेन जीवति ।

८८ - १०४ - छन्दोवत् कवयः कुर्वन्ति ।

८९ - १०४ - न हि एषा इष्टिः ।

९० - १०४ - एवम् तर्हि कर्मसाधनः भविष्यति ॒ स्त्रियाम् आख्यायेते स्त्र्याख्यौ ।

९१ - १०४ - यदि कर्मसाधनः कृत्स्त्रियाः धातुस्त्रियाः च न सिध्यति ।

९२ - १०४ - तन्त्र्यै लक्ष्म्यै श्रियै भ्रुवै ।

९३ - १०४ - एवम् तर्हि बहुव्रीहिः भविष्यति ।

९४ - १०४ - स्त्रियाम् आख्या अनयोः स्त्र्याख्यौ ।

९५ - १०४ - एवम् अपि कृत्स्त्रियाः धातुस्त्रियाः च न सिध्यति ।

९६ - १०४ - तन्त्र्यै लक्ष्म्यै श्रियै भ्रुवै ।

९७ - १०४ - एवम् तर्हि विच् भविष्यति ।

९८ - १०४ - अथ वा पुनः अस्तु कः एव ।

९९ - १०४ - स्त्रियम् आचक्षाते स्त्र्याख्यौ इति ।

१०० - १०४ - ननु च उक्तम् स्त्र्याख्यायौ इति प्राप्नोति ।

१०१ - १०४ - अनुपसर्गे हि कः विधीयते ।

१०२ - १०४ - मूलविभुजादिपाठात् कः भविष्यति ।

१०३ - १०४ - एवम् च कृत्वा सः अपि अदोषः भवति यत् उक्तम् यस्मिन् दश सहस्राणि पुत्रे जाते गवाम् ददौ ।

१०४ - १०४ - ब्राह्मणेभ्यः प्रियाख्येभ्यः सः अयम् उञ्छेन जीवति ।

१ - ५८ - अथ आख्याग्रहणम् किमर्थम् ।

२ - ५८ - नदीसञ्ज्ञायाम् आख्याग्रहणम् स्त्रीविषयार्थम् । नदीसञ्ज्ञायाम् आख्याग्रहणम् स्त्रीविषयार्थम् ।

३ - ५८ - स्त्रीविषयौ एव यौ नित्यम् तयोः एव नदीसञ्ज्ञा यथा स्यात् ।

४ - ५८ - इह मा भूत् ग्रामण्ये सेनान्ये स्त्रियै इति ।

५ - ५८ - प्रथमलिङ्गग्रहणम् च ।

६ - ५८ - प्रथमलिङ्गग्रहणम् च कर्तव्यम् ।

७ - ५८ - प्रथमलिङ्गे यौ स्त्र्याखौ इति वक्तव्यम् ।

८ - ५८ - किम् प्रयोजनम् ।

९ - ५८ - प्रयोजनम् क्विब्लुप्समासाः । कुमार्यै ब्राह्मणाय ।

१० - ५८ - लुप् ।

११ - ५८ - खरकुट्यै ब्राह्मणाय ।

१२ - ५८ - अतितन्त्र्यै ब्राह्मणाय अतिलक्ष्म्यै ब्राह्मणाय ।

१३ - ५८ - तत् तर्हि वक्तव्यम् ।

१४ - ५८ - न वक्तव्यम् ।

१५ - ५८ - अवयवस्त्रीविषयत्वात् सिद्धम् ।

१६ - ५८ - अवयवः अत्र स्त्रीविषयः तदाश्रया नदीसञ्ज्ञा भविष्यति ।

१७ - ५८ - अवयवस्त्रीविषयत्वात् सिद्धम् इति चेत् इयङुवङ्स्थानप्रतिषेधे यण्स्थानप्रतिषेधप्रसङ्गः अवयवस्य इयङुवङ्स्थानत्वात् ।

१८ - ५८ - अवयवस्त्रीविषयत्वात् सिद्धम् इति चेत् इयङुवङ्स्थानप्रतिषेधे यण्स्थानयोः अपि य्वोः प्रतिषेधः प्रसज्येत ।

१९ - ५८ - आध्यै प्रध्यै ब्राह्मण्यै ।

२० - ५८ - किम् कारणम् ।

२१ - ५८ - अवयवस्य इयङुवङ्स्थानत्वात् ।

२२ - ५८ - अवयवः अत्र इयङुवङ्स्थानः ।

२३ - ५८ - सिद्धम् त्वङ्गरूपग्रहणात् यस्य अङ्गस्य इयुवौ तत्प्रतिषेधात् ।

२४ - ५८ - सिद्धम् एतत् ।

२५ - ५८ - कथम् ।

२६ - ५८ - अङ्गरूपम् गृह्यते ।

२७ - ५८ - यस्य अङ्गस्य इयुवौ भवतः तस्य इदम् ग्रहणम् ।

२८ - ५८ - न च एतस्य अङ्गस्य इयुवौ भवतः ।

२९ - ५८ - ह्रस्वेयुव्स्थानप्रवृत्तौ च स्त्रीवचने ।

३० - ५८ - ह्रस्वौ च इयुव्स्थानौ च प्रवृत्तौ च प्राक् च प्रवृत्तेः स्त्रीवचनौ एव नदीसञ्ज्ञौ भवतः इति वक्तव्यम् ।

३१ - ५८ - शकट्यै अतिशकट्यै ब्रामणाण्यै ।

३२ - ५८ - क्व मा भूत् ।

३३ - ५८ - शकटये अतिशकटये ब्राह्मणाय ।

३४ - ५८ - धेन्वै अतिधेन्वै ब्राह्मण्यै ।

३५ - ५८ - क्व मा भूत् ।

३६ - ५८ - धेनवे अतिधेनवे ब्राह्मणाय ।

३७ - ५८ - श्रियै अतिश्रियै ब्राह्मण्यै ।

३८ - ५८ - क्व मा भूत् ।

३९ - ५८ - श्रिये अतिश्रिये ब्राह्मणाय ।

४० - ५८ - भ्रुवै अतिभ्रुवै ब्राह्मण्यै ।

४१ - ५८ - क्व मा भूत् ।

४२ - ५८ - भ्रुवे अतिभ्रुवे ब्राह्मणाय ।

४३ - ५८ - अपरः आह ॒ ह्रस्वौ च इयुव्स्थानौ च प्रवृत्तौ अपि स्त्रीवचनौ एव नदीसञ्ज्ञौ भवतः इति वक्तव्यम् ॒ शकट्यै , अतिशकट्यै ब्रामणाण्यै ।

४४ - ५८ - क्व मा भूत् ।

४५ - ५८ - शकटये अतिशकटये ब्राह्मणाय ।

४६ - ५८ - धेन्वै अतिधेन्वै ब्राह्मण्यै ।

४७ - ५८ - क्व मा भूत् ।

४८ - ५८ - धेनवे अतिधेनवे ब्राह्मणाय ।

४९ - ५८ - श्रियै अतिश्रियै ब्राह्मण्यै ।

५० - ५८ - क्व मा भूत् ।

५१ - ५८ - श्रिये अतिश्रिये ब्राह्मणाय ।

५२ - ५८ - भ्रुवै अतिभ्रुवै ब्राह्मण्यै ।

५३ - ५८ - क्व मा भूत् ।

५४ - ५८ - भ्रुवे अतिभ्रुवे ब्राह्मणाय ।

५५ - ५८ - किमर्थम् पुनः इदम् उच्यते ।

५६ - ५८ - प्रथमलिङ्गग्रहणम् चोदितम् ।

५७ - ५८ - तत् द्वेष्यम् विजानीयात् ॒ सर्वम् एतत् विकल्पते इति ।

५८ - ५८ - तत् आचार्यः सुहृत् भूत्वा अन्वाचष्टे ह्रस्वौ च इयुव्स्थानौ च प्रवृत्तौ च प्राक् च प्रवृत्तेः स्त्रीवचनौ एव इति ।

१ - ३७ - योगविभागः कर्तव्यः ।

२ - ३७ - षष्थीयुक्तः छन्दसि ।

३ - ३७ - षष्थीयुक्तः पतिशब्दः छन्दसि घिसञ्ज्ञः भवति ।

४ - ३७ - ततः वा ।

५ - ३७ - वा छन्दसि सर्वे विधयो भवति ।

६ - ३७ - सुपाम् व्यत्ययः ।

७ - ३७ - तिङाम् व्यत्ययः ।

८ - ३७ - वर्णव्यत्ययः ।

९ - ३७ - लिङ्गव्यत्ययः ।

१० - ३७ - कालव्यत्ययः ।

११ - ३७ - पुरुषव्यत्ययः ।

१२ - ३७ - आत्मनेपदव्यत्ययः ।

१३ - ३७ - परस्मैपदव्यत्ययः ।

१४ - ३७ - सुपाम् व्यत्ययः ।

१५ - ३७ - युक्त मात असीत् धुरि दक्षिणायाः ।

१६ - ३७ - दक्षिणायाम् इति प्राप्ते ।

१७ - ३७ - तिङाम् व्यत्ययः ।

१८ - ३७ - चषलम् ये अश्वयूपय तक्षति ।

१९ - ३७ - तक्षन्ति इति प्राप्ते ।

२० - ३७ - वर्णव्यत्ययः ।

२१ - ३७ - त्रिष्टुभौजः शुभितम् उग्रवीरम् ।

२२ - ३७ - सुहितमिति प्राप्ते ।

२३ - ३७ - लिङ्गव्यत्ययः ।

२४ - ३७ - मधोः गृह्णाति मधोः तृप्ताः इव आसते ।

२५ - ३७ - मधुनः इति प्राप्ते ।

२६ - ३७ - कालव्यत्ययः ।

२७ - ३७ - श्वः अग्नीन् आधास्यमानेन श्वः सोमेन यक्षमाणेन ।

२८ - ३७ - श्वः आधाता श्वः यष्टा इति प्राप्ते ।

२९ - ३७ - पुरुषव्यत्ययः ।

३० - ३७ - अधा सः वीरैः दशभिः वियूयाः ।

३१ - ३७ - वियूयात् इति प्राप्ते ।

३२ - ३७ - आत्मनेपदव्यत्ययः ।

३३ - ३७ - ब्रह्मचारिणम् इच्छते ।

३४ - ३७ - इच्छति इति प्राप्ते ।

३५ - ३७ - परस्मैपदव्यत्ययः ।

३६ - ३७ - प्रतीपम् अन्यः ऊर्मिः युध्यति । अन्वीपम् अन्यः ऊर्मिः युध्यति ।

३७ - ३७ - युध्यते इति प्राप्ते ।

१ - ६१ - यस्मात् इति व्यपदेशाय ।

२ - ६१ - अथ प्रत्ययग्रहणम् किमर्थम् ।

३ - ६१ - यस्मात् विधिः तदादि प्रत्यये अङ्गम् इति इयति उच्यमाने स्त्री इयती स्त्रीयति इति अत्र अपि प्रसज्येत ।

४ - ६१ - प्रत्ययग्रहणे पुनः क्रियमाणे न दोषः भवति ।

५ - ६१ - अथ विधिग्रहणम् किमर्थम् ।

६ - ६१ - यस्मात् प्रत्ययः तदादि प्रत्यये अङ्गम् इति इयति उच्यमाने दधि अधुना मधु अधुना अत्रापि प्रसज्येत ।

७ - ६१ - विधिग्रहणेण पुनः क्रियमाणे न दोषः भवति ।

८ - ६१ - तत् एतत् प्रत्ययग्रहणेन विधिग्रहणेन च समुदितेन क्रियते सन्नियोगः ।

९ - ६१ - यस्मात् यः प्रत्ययः विधीयते तदादि तस्मिन् अङ्गसञ्ज्ञम् भवति इति ।

१० - ६१ - अथ तदादिग्रहणम् किमर्थम् ।

११ - ६१ - अङ्गसञ्ज्ञायाम् तदादिवचनम् स्यादिनुमर्थम् । अङ्गसञ्ज्ञायाम् तदादिग्रहणम् क्रियते स्याद्यर्थम् नुमर्थम् च ।

१२ - ६१ - स्याद्यर्थम् तावत् ।

१३ - ६१ - करिष्यावः करिष्यामः ।

१४ - ६१ - नुमर्थम् ।

१५ - ६१ - कुण्डानि वनानि ।

१६ - ६१ - मित्सुटोः उपसम्ख्यानम् ।

१७ - ६१ - मित्वतः सुड्वतः च पसम्ख्यानम् कर्तव्यम् ।

१८ - ६१ - मित्वतः ।

१९ - ६१ - भिनत्ति छिनत्ति अभिनत् अच्छिनत् ।

२० - ६१ - सुड्वतः ।

२१ - ६१ - सञ्चरकस्तु सञ्चस्करुः ।

२२ - ६१ - किम् पुनः कारणम् न सिध्यति ।

२३ - ६१ - सुटः बहिरङ्गत्वात् ।

२४ - ६१ - बहिरङ्गः सुट् ।

२५ - ६१ - अन्तरङ्गः गुणः ।

२६ - ६१ - असिद्धम् बहिरङ्गम् अन्तरङ्गे ।

२७ - ६१ - वक्ष्यति एतत् संयोगादेः गुणविधाने संयोगोपधग्रहणम् कृञर्थम् ।

२८ - ६१ - यदि संयोगोपधग्रहणम् क्रियते न अर्थः संयोगादिग्रहणेन ।

२९ - ६१ - इह अपि सस्वरतुः सस्वरुः इति संयोगोपधस्य इति एव सिद्धम् ।

३० - ६१ - भवेत् एवमर्थेन न अर्थः ।

३१ - ६१ - इदम् तु न सिध्यति सञ्चकरतुः सञ्चस्करुः ।

३२ - ६१ - किम् पुनः कारणम् न सिध्यति ।

३३ - ६१ - इह तस्य वा ग्रहणम् भवति तदादेः वा न चेदम् तत् न अपि तदादि ।

३४ - ६१ - सिद्धम् तु तदाद्यादिवचनात् ।

३५ - ६१ - सिद्धम् एतत् ।

३६ - ६१ - कथम् ।

३७ - ६१ - तदाद्यादि अङ्गसञ्ज्ञम् भवति इति वक्तव्यम् ।

३८ - ६१ - किम् इदम् तदाद्यादि इति ।

३९ - ६१ - तस्य आदिः तदादिः , तदादिः आदिः यस्य तदिदम् तदाद्यादि इति ।

४० - ६१ - सः तर्हि तथा निर्देशः कर्तव्यः ।

४१ - ६१ - न कर्तव्यः ।

४२ - ६१ - उत्तरपदलोपः अत्र द्रष्टव्यः ।

४३ - ६१ - तत् यथा ॒ उष्ट्रमुखम् इव मुखम् अस्य उष्ट्रमुखः , खरमुखः , एवम् तदाद्यादि तदादि इति ।

४४ - ६१ - तदेकदेशविज्ञानात् वा सिद्धम् । तदेकदेशविज्ञानात् वा सिद्धम् एतत् ।

४५ - ६१ - तदेकदेशभूतम् तद्ग्रहणेन गृह्यते. तद् यथा ।

४६ - ६१ - गङ्गा यमुना देवदत्ता इति ।

४७ - ६१ - अनेका नदी गङ्गाम् यमुनाम् च प्रविष्टा गङ्गायमुनाग्रहणेन गृह्यते ।

४८ - ६१ - तथा देवदत्तास्थः गर्भः देवदत्ताग्रहणेन गृह्यते ।

४९ - ६१ - विषमः उपन्यासः ।

५० - ६१ - इह के चित् शब्दाः अक्तपरिमाणानाम् अर्थानाम् वाचकाः भवन्ति ये एते सङ्ख्याशब्दाः परिमाणशब्दाः च ।

५१ - ६१ - पञ्च सप्त इति ॒ एकेन अपि अपाये न भवन्ति ।

५२ - ६१ - द्रोणः खारी आढकम् इति ॒ नैवा अधिके भवन्ति न च न्यूने ।

५३ - ६१ - के चित् यावत् एव तत् भवति तावत् एव आहुः ये एते जातिशब्दाः गुणशब्दाः च ।

५४ - ६१ - तैलम् घृतम् इति ॒ खार्याम् अपि भवन्ति द्रोणे अपि ।

५५ - ६१ - शुक्लः नीलः कृष्णः इति ॒ हिमवति अपि भवति वटकणिकामात्रे अपि द्रव्ये ।

५६ - ६१ - अङ्गसञ्ज्ञा च अपि अक्तपरिमाणानाम् क्रियते ।

५७ - ६१ - सा केन अधिकस्य स्यात् ।

५८ - ६१ - एवम् तर्हि आचार्यप्रवृत्तिः ज्ञापयति तदेकदेशभूतम् तद्ग्रहणेन गृह्यते इति यत् अयम् न इदमदसोः अकोः इति सककारयोः प्रतिषेधम् शास्ति ।

५९ - ६१ - कथम् कृत्वा ज्ञापकम् ।

६० - ६१ - इदमदसोः कार्यम् उच्यमानम् कः प्रसङ्गो यत् सककारयोः स्यात् ।

६१ - ६१ - पश्यति तु आचार्यः तदेकदेशभूतम् तद्ग्रहणेन गृह्यते इति ततः सककारयोः प्रतिषेधम् शास्ति ।

१ - ४५ - अथ द्वितीयम् प्रत्ययग्रहणम् किमर्थम् ।

२ - ४५ - प्रत्ययग्रहणम् पदादौ अप्रसङ्गार्थम् ।

३ - ४५ - प्रत्ययग्रहणम् क्रियते पदादौ अङ्गसञ्ज्ञा मा भूत् इति ।

४ - ४५ - किम् च स्यात् ।

५ - ४५ - स्त्र्यर्थम् , श्र्यर्थम् , भ्वर्थम् ॒ अङ्गस्य इति इयङुवङौ स्याताम् ।

६ - ४५ - परिमाणार्थम् च ।

७ - ४५ - परिमाणार्थम् च द्वितीयम् प्रत्ययग्रहणम् क्रियते ।

८ - ४५ - यस्मात् प्रत्ययविधिः तदादि अङ्गम् इति इयति उच्यमाने दाशतयस्य अपि अङ्गसञ्ज्ञा प्रसज्येत ।

९ - ४५ - तत् तर्हि कर्तव्यम् ।

१० - ४५ - न कर्तव्यम् ।

११ - ४५ - केन इदानीम् अङ्गकार्यम् भविष्यति ।

१२ - ४५ - प्रत्यये इति प्रकृत्य अङ्गकार्यम् अध्येष्ये ।

१३ - ४५ - प्रत्यये इति प्रकृत्य अङ्गकार्यम् अधीषे प्राकरोत् उपैहिष्ट उपसर्गात् पूर्वौ अडाटौ प्राप्नुतः ।

१४ - ४५ - सिद्धम् तु प्रत्ययग्रहणे यस्मात् सः तदादितदन्तविज्ञानात् ।

१५ - ४५ - सिद्धम् एतत् ।

१६ - ४५ - कथम् ।

१७ - ४५ - प्रत्ययग्रहणे यस्मात् सः प्रत्ययः विहितः तदादेः तदन्तस्य च ग्रहणम् भवति इति एषा परिभाषा कर्तव्या ।

१८ - ४५ - कः पुनः अत्र विशेषः एषा परिभाषा क्रियेत प्रत्ययग्रहणम् वा ।

१९ - ४५ - अवश्यम् एषा परिभाषा कर्तव्या ।

२० - ४५ - बहूनि एतस्याः परिभाषायाः प्रयोजनानि ।

२१ - ४५ - प्रयोजनम् धातुप्रातिपदिकप्रत्ययसमासतद्धितविधिस्वराः ।

२२ - ४५ - धातु ।

२३ - ४५ - देवदत्तः चिकीर्षति ।

२४ - ४५ - सङ्घातस्य धातुसञ्ज्ञा प्राप्नोति ।

२५ - ४५ - प्रातिपदिक ।

२६ - ४५ - देवदत्त्ः गार्ग्यः ।

२७ - ४५ - सङ्घातस्य प्रातिपदिकसञ्ज्ञा प्राप्नोति ।

२८ - ४५ - प्रत्यय ।

२९ - ४५ - महान्तम् पुत्रम् इच्छति ।

३० - ४५ - सम्घातात् प्रत्ययोत्पत्तिः प्राप्नोति ।

३१ - ४५ - समास ।

३२ - ४५ - ऋद्धस्य राज्ञः पुरुषः ।

३३ - ४५ - सम्घातस्य समाससञ्ज्ञा प्राप्नोति ।

३४ - ४५ - तद्धितविधि ।

३५ - ४५ - देवदत्तः गार्ग्यायणः ।

३६ - ४५ - सम्घातात् तद्धितोत्पत्तिः प्राप्नोति ।

३७ - ४५ - स्वर ।

३८ - ४५ - देवदत्तः गार्ग्यः ।

३९ - ४५ - सम्घात्स्य ञ्नित्यादिः नित्यम् इति आद्युदात्तत्वम् प्राप्नोति ।

४० - ४५ - प्रत्ययग्रहणे यस्मात् स तदादेः तदन्तस्य ग्रहणम् भवति इति न दोषः भवति ।

४१ - ४५ - सा तर्हि एषा परिभाषा कर्तव्या ।

४२ - ४५ - न कर्तव्या ।

४३ - ४५ - एवम् वक्ष्यामि ॒ यस्मात् प्रत्ययविधिः तदादि प्रत्यये गृह्यमाणे गृह्यते ।

४४ - ४५ - ततः अङ्गम् ।

४५ - ४५ - अङ्गसञ्ज्ञम् च भवति यस्मा त्प्रत्ययविधिः तदादि प्रत्यये ।

१ - १९ - यदि प्रत्ययग्रहणे यस्मात् सः तदादेः ग्रहणम् भवति इति उच्यते अवतपेनकुलस्थितम् ते एतत् उदकेविशीर्णम् ते एतत् सगतिकेन सनकुलेन च समासः न प्राप्नोति ।

२ - १९ - एवम् तर्हि प्रत्ययग्रहणे यस्मात् सः तदादेः ग्रहणम् भवति इति उक्त्वा ततः वक्ष्यामि ॒ कृद्ग्रहणे गतिकारकपूर्वस्य अपि ।

३ - १९ - कृद्ग्रहणे गतिकारकपूर्वस्य अपि ग्रहणम् भवति ति एषा परिभाषा कर्तव्या ।

४ - १९ - कानि एतस्याः परिभाषायाः प्रयोजनानि ।

५ - १९ - प्रयोजनम् समासतद्धितविधिस्वराः ।

६ - १९ - समास ।

७ - १९ - अवतपेनकुलस्थितम् ते एतत् उदकेविशीर्णम् ते एतत् सगतिकेन सनकुलेन च समासः सिद्धः भवति ।

८ - १९ - समास ।

९ - १९ - तद्धितविधि ।

१० - १९ - साङ्कूटिनम् व्यावक्रोशी ।

११ - १९ - सम्घातात् तद्धितोपत्तिः सिद्धा भवति ।

१२ - १९ - तद्धितविधि ।

१३ - १९ - स्वर ।

१४ - १९ - दूरात् आगतः दूरादागतः इति ।

१५ - १९ - अन्तः थाथघञ्क्ताजबित्रकाणाम् इति एषः स्वरः सिद्धः भवति ।

१६ - १९ - कृद्ग्रहणे गतिकारकपूर्वस्य अपि ग्रहणम् भवति इति न दोषः भवति ।

१७ - १९ - सा तर्हि एषा परिभाषा कर्तव्या ।

१८ - १९ - न कर्तव्या ।

१९ - १९ - आचार्यप्रवृत्तिः ज्ञापयति भवति एषा परिभाष इति यत् अयम् गतिः अनन्तरः इति अनन्तरग्रहणम् करोति ।

१ - २१ - अन्तग्रहणम् किमर्थम् न सुप्तिङ् पदम् इति एव उच्यते ।

२ - २१ - केन इदानीम् तदन्तानाम् भविष्यति ।

३ - २१ - तदन्तविधिना ।

४ - २१ - अतः उत्तरम् पठति ।

५ - २१ - पदसञ्ज्ञायाम् अन्तवचनम् अन्यत्र सञ्ज्ञाविधौ प्रत्ययग्रहणे तदन्तविधिप्रतिषेधार्थम् ।

६ - २१ - पदसञ्ज्ञायाम् अन्तग्रहणम् क्रियते ज्ञापकार्थम् ।

७ - २१ - किम् ज्ञाप्यम् ।

८ - २१ - एतत् ज्ञापयति आचार्यः अन्यत्र सञ्ज्ञाविधौ प्रत्ययग्रहणे तदन्तविधिः न भवति इति ।

९ - २१ - किम् एतस्य ज्ञापने प्रयोजनम् ।

१० - २१ - तरप्तमौ घः ।

११ - २१ - तरप्तमबन्तस्य घसञ्ज्ञा न भवति ।

१२ - २१ - किम् च स्यात् ।

१३ - २१ - कुमारी गौरितरा ।

१४ - २१ - घादिषु नद्याः ह्रस्वः भवति इति ह्रस्वत्वम् प्रसज्येत ।

१५ - २१ - यदि एतत् ज्ञाप्यते सनाद्यन्ताः धातवः इति अन्तग्रहणम् कर्तव्यम् ।

१६ - २१ - कृत्तद्धितसमासाः च इति अन्तग्रहणम् कर्तव्यम् ।

१७ - २१ - इदम् तृतीयम् ज्ञापकार्थम् ।

१८ - २१ - द्वे तावत् क्रियेते न्यासे एव ।

१९ - २१ - यत् अपि उच्यते कृत्तद्धितसमासाः च इति अन्तग्रहणम् कर्तव्यम् इति ।

२० - २१ - न कर्तव्यम् ।

२१ - २१ - अर्थवत् इति वर्तते कृत्तद्धान्तम् च एव अर्थवत् न केवलाः कृतः तद्धिताः वा ।

१ - ५ - किमर्थम् इदम् उच्यते न सुबन्तम् पदम् इति एव सिद्धम् ।

२ - ५ - नियमार्थः अयमारम्भः ।

३ - ५ - नान्तमेव क्ये पदसञ्ज्ञम् भवति न अन्यत् ।

४ - ५ - क्व मा भूत् ।

५ - ५ - वाच्यति स्रुच्यति

१ - २५ - असर्वनामस्थाने इति उच्यते ।

२ - २५ - तत्र ते राजा तक्षा असर्वनामस्थाने इति पदसञ्ज्ञायाः प्रतिषेधः प्रसज्येत ।

३ - २५ - न अप्रतिषेधात् ।

४ - २५ - न अयम् प्रसज्यप्रतिषेधः सर्वनामस्थाने न इति ।

५ - २५ - किम् तर्हि ।

६ - २५ - पर्युदासः अयम् यत् अन्यत् सर्वनामस्थानात् इति ।

७ - २५ - सर्वनामस्थाने अव्यापारः ।

८ - २५ - यदि केन चित्प्राप्नोति तेन भविष्यति ।

९ - २५ - पूर्वेण च प्राप्नोति ।

१० - २५ - अप्राप्तेः वा ।

११ - २५ - अथ वा अनन्तरा या प्राप्तिः सा प्रतिषिध्यते ।

१२ - २५ - कुतः एतत् ।

१३ - २५ - अन्तरस्य विधिः वा भवति प्रतिषेधः वा इति ।

१४ - २५ - पूर्वा प्राप्तिः अप्रतिषिद्धा तया भविष्यति ।

१५ - २५ - ननु च इयम् प्राप्तिः पूर्वाम् प्राप्तिम् बाधते ।

१६ - २५ - न उत्सहते प्रतिषिद्धा सती बाधितुम् ।

१७ - २५ - अथ वा योगविभागः करिष्यते ।

१८ - २५ - स्वादिषु पूर्वम् पदसञ्ज्ञम् भवति ।

१९ - २५ - ततः सर्वनामस्थाने अयचिपूर्वम् पदसञ्ज्ञम् भवति ।

२० - २५ - ततो भम् ।

२१ - २५ - भसञ्ज्ञम् च भवति यजादौ असर्वनामस्थाने इति ।

२२ - २५ - यदि तर्हि सौ अपि पदम् भवति एचः प्लुतविकारे पदान्तग्रहणम् चोदितम् इह मा भूत् भद्रम् करोषि गौः इति तस्मिन् क्रियमाणे अपि प्राप्नोति ।

२३ - २५ - वाक्यपदयोः अन्त्यस्य इति एवम् तत् ।

२४ - २५ - भुवद्वद्भ्यः धारयद्भ्यः एतयोः पदसञ्ज्ञा वक्तव्या ।

२५ - २५ - भुवद्वद्भ्यः धारयद्वद्भ्यः ।

१ - १८ - भसञ्ज्ञायाम् उत्तरपदलोपे षषः प्रतिषेधः ।

२ - १८ - भसञ्ज्ञायाम् उत्तरपदलोपे षषः प्रतिषेधः वक्तव्यः ।

३ - १८ - अनुकम्पितः षडड्गुलिः षडिकः ।

४ - १८ - सिद्धम् अचः स्थानिवत्त्वात् ।

५ - १८ - सिद्धम् एतत् ।

६ - १८ - कथम् ।

७ - १८ - अचः स्थानिवद्भावात् भसञ्ज्ञा न भविष्यति ।

८ - १८ - इह अपि तर्हि प्राप्नोति ।

९ - १८ - वागाशीर्दत्तः वाचिकः इति ।

१० - १८ - वक्ष्यति एतत् ॒ सिद्धम् एकाक्षरपूर्वपदानाम् उत्तरपदलोपवचनात् इति ।

११ - १८ - इह अपि तर्हि प्राप्नोति षडड्गुलिः षडिकः इति ।

१२ - १८ - वक्ष्यति एतत् ॒ षषः ठाजादिवचनात् सिद्धम् इति ।

१३ - १८ - नभोङ्गिरोमनुषाम् वति उपसम्ख्यानम् ।

१४ - १८ - नभोङ्गिरोमनुषाम् वति उपसम्ख्यानम् कर्तव्यम् ।

१५ - १८ - नभस्वत् अङ्गिरस्वत् मनुष्वत् ।

१६ - १८ - वृषण् वस्वश्वयोः ।

१७ - १८ - वृषण् इति एतस्य वस्वशयोः भसञ्ज्ञा वक्तव्या ।

१८ - १८ - वृषण्वसुः वृषणश्वस्य यत् शिरः वृषणश्वस्य मेने ।

१ - ९ - अर्थग्रहणम् किमर्थम् न तसौ मतौ इति एव उच्येत ।

२ - ९ - तसौ मतौ इति इयति उच्यमाने इहैव स्यात् पयस्वान् यशस्वान् ।

३ - ९ - इह न स्यात् पयस्वी यशस्वी ।

४ - ९ - अर्थग्रहणे पुनः क्रियमाणे मतुपि च सिद्धम् भवति यः च न्यः तेन समानार्थः तस्मिन् च ।

५ - ९ - यदि अर्थग्रहणम् क्रियते पयस्वान् यशस्वान् अत्र न प्राप्नोति ।

६ - ९ - किम् कारणम् ।

७ - ९ - न हि मतुप् मत्वर्थे वर्तते ।

८ - ९ - मतुप् अपि मत्वर्थे वर्तते ।

९ - ९ - तत् यथा देवदत्तशालायाम् ब्राह्मणा आनीयन्ताम् इति उक्ते यदि देवदत्तः पि ब्राह्मणः भवति सः अपि आनीयते ।

(पा-१,४.२०; अकि-१,३२०.२३; रो-२,३६७; १ - २ - उभयसञ्ज्ञान्यपि इति वक्तव्यम् ।

(पा-१,४.२०; अकि-१,३२०.२३; रो-२,३६७; २ - २ - सः सुष्ठुभा सः ऋक्वता गणेन ।

१ - ६० - बहुषु बहुवचनम् इति उच्यते ।

२ - ६० - केषु बहुषु ।

३ - ६० - अर्थेषु ।

४ - ६० - यदि एवम् वृक्षः प्लक्षः अत्र अपि प्राप्नोति ।

५ - ६० - बहवः ते अर्थाः मूलम् स्कन्धः फलम् पलाशम् इति ।

६ - ६० - एवम् तर्हि एकवचनम् द्विवचनम् बहुवचनमिति शब्दसञ्ज्ञाः एताः ।

७ - ६० - येषु अर्थेषु स्वादयः विधीयन्ते तेषु बहुषु ।

८ - ६० - केषु च अर्थेषु स्वादयः विधीयन्ते ।

९ - ६० - कर्मादिषु ।

१० - ६० - न वै कर्मादयः विभक्त्यर्थाः ।

११ - ६० - के तर्हि ।

१२ - ६० - एकत्वादयः ।

१३ - ६० - एकत्वादिषु अपि वै विभक्यर्थेषु अवश्यम् कर्मादयः निमित्तत्वेन उपादेयाः ।

१४ - ६० - कर्मणः एकत्वे कर्मणः द्वित्वे कर्मणः बहुत्वे इति ।

१५ - ६० - सः तर्हि तथा निर्देशः कर्तव्यः ।

१६ - ६० - न हि अन्तरेण भावप्रत्ययम् गुणप्रधानः भवति निर्देशः ।

१७ - ६० - इह च ॒ इति एके मन्यन्ते , तत् एके मन्यन्ते इति परत्वात् एकवचनम् प्राप्नोति ।

१८ - ६० - बहुषु बहुवचनम् इति एषः योगः परः करिष्यते ।

१९ - ६० - सूत्रविपर्यासः कृतः भवति ।

२० - ६० - इह च ॒ बहुः ओदनः , बहुः सूपः इति परत्वात् बहुवचनम् प्राप्नोति ।

२१ - ६० - न एषः दोषः ।

२२ - ६० - यत् तावत् उच्यते न हि अन्तरेण भावप्रययम् गुणप्रधानः भवति निर्देशः इति तन् न ।

२३ - ६० - अन्तरेण अपि भावप्रत्ययम् गुणप्रधानः भवति निर्देशः ।

२४ - ६० - कथम् ।

२५ - ६० - इह कदा चित् गुणः गुणिविशेषकः भवति ।

२६ - ६० - तत् यथा पटः शुक्लः इति ।

२७ - ६० - कदा चित् च गुणिना गुणः व्य्पदिश्यते ।

२८ - ६० - पठस्य शुक्लः इति ।

२९ - ६० - तत् यदा तावत् गुणः गुणिविशेषकः भवति पटः शुक्लः इति तदा सामानाधिकरण्यम् गुणगुणिनोः ।

३० - ६० - तदा न अन्तरेण भावप्रत्ययम् गुणप्रधानः भवति निर्देशः ।

३१ - ६० - यदा तु गुणिना गुणः व्यपदिश्यते पटस्य शुक्लः इति स्वप्रधानः तदा गुणः भवति ।

३२ - ६० - तदा द्रव्ये षष्ठी ।

३३ - ६० - तदा अन्तरेण भावप्रत्ययम् गुअणप्रधानः भवति निर्देशः ।

३४ - ६० - न च इह वयम् एकत्वादिभिः कर्मादीन् विशेषयिष्यामः ।

३५ - ६० - किम् तर्हि ।

३६ - ६० - कर्मादिभिः एकत्वादीन् विशेषयिष्यामः ।

३७ - ६० - कथम् ।

३८ - ६० - एकस्मिन् एकवचनम् ।

३९ - ६० - कस्यैकस्मिन् ।

४० - ६० - कर्मणः ।

४१ - ६० - द्वयोः द्विवचनम् ।

४२ - ६० - कयोः द्वयोः ।

४३ - ६० - कर्मणोः ।

४४ - ६० - बहुषु बहुवचनम् ।

४५ - ६० - केषाम् बहुषु ।

४६ - ६० - कर्मणाम् इति ।

४७ - ६० - कथम् बहुषु बहुवचनमिति ।

४८ - ६० - एतत् एव ज्ञापयति आचार्यः नानाधिकरणवाची यः बहुशब्दः तस्य इदम् ग्रहणम् न वैपुल्यवाचिनः इति ।

४९ - ६० - किम् एतस्य ज्ञापने प्रयोजनम् ।

५० - ६० - यत् उक्तम् बहुः ओदनः बहुः सूपः इति परत्वात् बहुवचनम् प्राप्नोति इति स दोषः न भवति ।

५१ - ६० - यत् अप्युच्यते इति एके मन्यन्ते तत् एके मन्यन्त इति परत्वात् एकवचनम् प्राप्नोति इति न एषः दोषः ।

५२ - ६० - एकशब्दः अयम् बह्वर्थः ।

५३ - ६० - अस्ति एव सम्ख्यावाची ।

५४ - ६० - तत् यथा एकः द्वौ बहवः इति ।

५५ - ६० - अस्ति असहायवाची ।

५६ - ६० - तत् यथा एकाग्नयः एकहलानि एकाकिभिः क्षुद्रकैः जितम् इति ।

५७ - ६० - अस्ति अन्यार्थे वर्तते ।

५८ - ६० - तत् यथा सधमादः द्युम्नः एकाः ताः ।

५९ - ६० - अन्याः इति अर्थः ।

६० - ६० - तत् यः अन्यार्थे वर्तते तस्य एषः प्रयोगः ।

१ - ३७ - किमर्थम् पुनः इदम् उच्यते ।

२ - ३७ - सुप्तिङाम् अविशेषविधानात् दृष्तविप्रयोगत्वात् च नियमार्थम् वचनम् । सुपः अविशेषेण प्रातिपदिकमात्रात् विधीयन्ते ।

३ - ३७ - तिङः अविशेषेण धातुमात्रात् विधीयन्ते ।

४ - ३७ - तत्र एतत् स्यात् यदि अप्यविशेषेण विधीयन्ते न एव विप्रयोगः लक्ष्यते इति ।

५ - ३७ - दृष्टविप्रयोगत्वात् च ।

६ - ३७ - दृश्यते खलु अपि विप्रयोगः ।

७ - ३७ - तद्यथा ॒ अक्षीणि मे दर्शनीयानि , पादाः मे सुकुमाराः इति ।

८ - ३७ - सुप्तिङोः अविशेषविधानात् दृष्टविप्रयोगत्वात् च व्यतिकरः प्राप्नोति ।

९ - ३७ - इष्यते च अव्यतिकरः स्यात् इति ।

१० - ३७ - तत् च अन्तरेण यत्नम् न सिध्यति इति नियमार्थम् वचनम् ।

११ - ३७ - एवमर्थम् इदम् उच्यते ।

१२ - ३७ - अथ एतस्मिन् नियमार्थे सति किम् पुनः अयम् प्रत्ययनियमः ॒ एकस्मिन् एव एकवचनम् , द्वयोः एव द्विवचनम् , बहुषु एव बहुवचनम् इति ।

१३ - ३७ - आहोस्वित् अर्थनियमः ॒ एकस्मिन् एकवचनम् एव , द्वयोः द्विवचनम् एव , बहुषु बहुवचनम् एव इति ।

१४ - ३७ - कः च अत्र विशेषः ।

१५ - ३७ - तत्र प्रत्ययनियमे अव्ययानाम् पदसञ्ज्ञाभावः असुबन्तत्वात् ।

१६ - ३७ - तत्र प्रत्ययनियमे अव्ययानाम् पदसञ्ज्ञा न प्राप्नोति ।

१७ - ३७ - उच्चैः नीचैः इति ।

१८ - ३७ - किम् कारणम् ।

१९ - ३७ - असुबन्तत्वात् ।

२० - ३७ - अर्थनियमे सिद्धम् ।

२१ - ३७ - अर्थनियमे सिद्धम् भवति ।

२२ - ३७ - अस्तु अर्थनियमः ।

२३ - ३७ - अथ वा पुनः अस्तु प्रत्ययनियमः ।

२४ - ३७ - ननु च उक्तम् ॒ तत्र प्रत्ययनियमे अव्ययानाम् पदसञ्ज्ञाभावः असुबन्तत्वात् इति ।

२५ - ३७ - न एषः दोषः ।

२६ - ३७ - सुपाम् कर्मादयः अपि अर्थाः सङ्ख्या च एव तथा तिङाम् । सुपाम् सङ्ख्या च एव अर्थः कर्मादयः च ।

२७ - ३७ - तथा तिङाम् ।

२८ - ३७ - प्रसिद्धः नियमः तत्र ।

२९ - ३७ - प्रसिद्धः तत्र नियमः ।

३० - ३७ - नियमः प्रकृतेषु वा ।

३१ - ३७ - अथ वा प्रकृतान् अर्थान् अपेक्ष्य नियमः ।

३२ - ३७ - के च प्रकृताः ।

३३ - ३७ - एकत्वादयः ।

३४ - ३७ - एकस्मिन् एव एकवचनम् न द्वयोः न बहुषु ।

३५ - ३७ - द्वयोः एव द्विवचनम् नैकस्मिन् न बहुषु ।

३६ - ३७ - बहुषु एव बहुवचनम् न द्वयोः न एकस्मिन् इति ।

३७ - ३७ - अथ वा आचार्यप्रवृत्तिः ज्ञापयति उत्पद्यन्ते अव्ययेभ्यः स्वादयः इति यत् अयम् अव्ययात् आप्सुपः इति अव्ययात् लुकम् शास्ति ।

१ - ४९ - किम् इदम् कारके इति ।

२ - ४९ - सञ्ज्ञानिर्देशः ।

३ - ४९ - किम् वक्तव्यम् एतत् ।

४ - ४९ - न हि ।

५ - ४९ - कथम् अनुच्यमानम् गंस्यते ।

६ - ४९ - इह हि व्याकरणे ये वा एते लोके प्रतीतपदार्थकाः शब्दाः तैः निर्देशाः क्रियन्ते पशुः अपत्यम् देवता इति याः वा एताः कृत्रिमाः टिघुघभसञ्ज्ञाः ताभिः ।

७ - ४९ - न च अयम् लोके ध्रुवादीनाम् प्रतीतपदार्थकः शब्दः न खलु अपि कृत्रिमा सञ्ज्ञा अन्यत्र अविधानात् ।

८ - ४९ - सञ्ज्ञाधिकारः च अयम् ।

९ - ४९ - तत्र किम् अन्यत् शक्यम् विज्ञातुम् अन्यत् अतः सञ्ज्ञायाः ।

१० - ४९ - कारके इति सञ्ज्ञानिर्देशः चेत्सञ्ज्ञिनः अपि निर्देशः ।

११ - ४९ - कारके इति सञ्ज्ञानिर्देशः चेत्सञ्ज्ञिनः अपि निर्देशः कर्तव्यः ।

१२ - ४९ - साधकम् निर्वर्तकम् कारकसञ्ज्ञम् भवति इति वक्तव्यम् ।

१३ - ४९ - इतरथा हि अनिष्टप्रसङ्गः ग्रामस्य समीपात् आगच्छति इति अकारकस्य । इतरथा हि अनिष्टम् प्रसज्येत ।

१४ - ४९ - अकारकस्य अपि अपादादनसञ्ज्ञा प्रसज्येत ।

१५ - ४९ - क्व ।

१६ - ४९ - ग्रामस्य समीपात् आगच्छति इति ।

१७ - ४९ - न एषः दोषः ।

१८ - ४९ - न अत्र ग्रामः अपाययुक्तः ।

१९ - ४९ - किम् तर्हि ।

२० - ४९ - समीपम् ।

२१ - ४९ - यदा च ग्रामः अपाययुक्तः भवति भवति तदा अपादानसञ्ज्ञा ।

२२ - ४९ - तत् यथा ग्रामात् आगच्छति इति ।

२३ - ४९ - कर्मसञ्ज्ञाप्रसङ्गः अकथितस्य ब्राह्मणस्य पुत्रम् पन्थानम् पृच्छति इति ।

२४ - ४९ - कर्मसञ्ज्ञा च प्राप्नोति अकथितस्य. क्व ।

२५ - ४९ - ब्राह्मणस्य पुत्रम् पन्थानम् पृच्छति इति ।

२६ - ४९ - न एषः दोषः ।

२७ - ४९ - अयम् अकथितशब्दः अस्ति एव सङ्कीर्तिते वर्तते ।

२८ - ४९ - तत् यथा कः चित् कम् चित् सञ्चक्ष्य आह असौ अत्र अकथितः ।

२९ - ४९ - असंकीर्तितः इति गम्यते ।

३० - ४९ - अस्ति अप्राधान्ये वर्तते ।

३१ - ४९ - तत् यथा अकथितः असौ ग्रामे अकथितः असौ नगरे इति उच्यते यः यत्र अप्रधानः भवति ।

३२ - ४९ - तत् यदा अप्राधान्ये अकथित्शब्दः वर्तते तदा एषः दोषः कर्मसञ्ज्ञाप्रसङ्गः अकथितस्य ब्राह्मणस्य पुत्रम् पन्थानम् पृच्छति इति ।

३३ - ४९ - अपादानम् च वृक्षस्य पर्णम् पतति इति ।

३४ - ४९ - अपादानसञ्ज्ञा च प्राप्नोति ।

३५ - ४९ - क्व ।

३६ - ४९ - वृक्षस्य पर्णम् पतति ।

३७ - ४९ - कुड्यस्य पिण्डः पतति इति ।

३८ - ४९ - ना वा अपायस्याविवक्षितत्वात् ।

३९ - ४९ - न वा एषः दोषः ।

४० - ४९ - किम् कारणम् ।

४१ - ४९ - अपायस्य अविवक्षितत्वात् ।

४२ - ४९ - न अत्र अपायः विवक्षितः ।

४३ - ४९ - किम् तर्हि ।

४४ - ४९ - सम्बन्धः ।

४५ - ४९ - यदा च अपायः विवक्षितः भवति भवति तदा अपादानसञ्ज्ञा ।

४६ - ४९ - तत् यथा ।

४७ - ४९ - वृक्षात् पर्णम् पतति इति ।

४८ - ४९ - सम्बन्धस्तु तदा न विवक्षितः भवति ।

४९ - ४९ - न ज्ञायते कङ्कस्य वा कुररस्य वा इति ।

१ - ९३ - अयम् तर्हि दोषः कर्मसञ्ज्ञाप्रसङ्गः च अकथितस्य ब्राह्मणस्य पुत्रम् पन्थानम् पृच्छति इति ।

२ - ९३ - न एषः दोषः ।

३ - ९३ - कारकः इति महती सञ्ज्ञा क्रियते ।

४ - ९३ - सञ्ज्ञा च नाम यतः न लघीयः ।

५ - ९३ - कुतः एतत् ।

६ - ९३ - लघ्वर्थम् हि सञ्ज्ञाकारणम् ।

७ - ९३ - तत्र महत्याः सञ्ज्ञायाः करणे एतत्प्रयोजनम् अन्वर्थसञ्ज्ञा यथा विज्ञायेत ।

८ - ९३ - करोति इति कारकम् इति ।

९ - ९३ - अन्वर्थम् इति चेत् अकर्तरि कर्तृशब्दानुपपत्तिः । अन्वर्थम् इति चेत् अकर्तरि कर्तृशब्दः न उपपद्यते ।

१० - ९३ - करणम् कारकम् अधिकरणम् कारकम् इति ।

११ - ९३ - सिद्धम् तु प्रतिकारकम् क्रियाभेदात् पचादीनाम् करणाधिकरणयोः कर्तृभावः ।

१२ - ९३ - सिद्धः करणाधिकरणयोः कर्तृभावः ।

१३ - ९३ - कुतः ।

१४ - ९३ - प्रतिकारकम् क्रियाभेदात् पचादीनाम् ।

१५ - ९३ - पचादीनाम् हि प्रतिकारकम् क्रिया भिद्यते ।

१६ - ९३ - किम् इदम् प्रतिकारकम् इति ।

१७ - ९३ - कारकम् कारकम् प्रति प्रतिकारकम् ।

१८ - ९३ - कः असौ प्रतिकारकम् क्रियाभेदः पचादीनाम् ।

१९ - ९३ - अधिश्रयणोदकासेचनतण्डुलावपनैधोपदकर्षणिक्रियाः प्रधानस्य कर्तुः पाकः ।

२० - ९३ - अधिश्रयणोदकासेचनतण्डुलावपनैधोपकर्षणादिक्रियाः कुर्वन् एव देवदत्तः पचति इति उच्यते ।

२१ - ९३ - तत्र तदा पचिः वर्तते ।

२२ - ९३ - एषः प्रधानकर्तुः पाकः ।

२३ - ९३ - एतत् प्रधानकर्तुः कर्तृत्वम् ।

२४ - ९३ - द्रोणम् पचति आढकम् पचति ति सम्भवनक्रिया धारणक्रिया च अधिकरणस्य पाकः ।

२५ - ९३ - द्रोणम् पचति आढकम् पचति इति सम्भवनक्रियाम् धारणक्रियाम् च कुर्वती स्थाली पचति इति उचत्ये ।

२६ - ९३ - तत्र तदा पचिः वर्तते ।

२७ - ९३ - एषः धिकरणस्य पाकः ।

२८ - ९३ - एतत् अधिकरणस्य कर्तृत्वम् ।

२९ - ९३ - एधाः पक्ष्यन्ति आ विक्लित्तेः ज्वलिष्यन्ति इति ज्वल्वनक्रिया करणस्य पाकः ।

३० - ९३ - एधाः पक्ष्यन्ति आ विक्लित्तेः ज्वलिष्यन्ति इति कुर्वन्ति काष्ठानि पचन्ति इति उच्यन्ते ।

३१ - ९३ - तत्र तदा पचिः वर्तते ।

३२ - ९३ - एषः करणस्य पाकः ।एतत् करणस्य कर्तृत्वम् ।

३३ - ९३ - उद्यमननिपातनानि कर्तुः छिदिक्रिया ।

३४ - ९३ - उद्यमननिपातनानि कुर्वन् देवदत्तः छिनत्ति इति उच्यते ।

३५ - ९३ - तत्र तदा छिदिः वर्तते ।

३६ - ९३ - एषः प्रधानकर्तुः छेदः ।

३७ - ९३ - एतत् प्रधानकर्तुः कर्तृत्वम् ।

३८ - ९३ - यत् तत् न तृणेन तत्परशोः छेदनम् । यत् तत् समाने उद्यमने निपातने च परशुना छिद्यते न तृणेन तत् परशोः छेदनम् ।

३९ - ९३ - अवश्यम् च एतत् एवम् विज्ञेयम् ।

४० - ९३ - इतरथा हि असितृणयोः छेदने अविशेषः स्यात् ।

४१ - ९३ - यः हि मन्यत उद्यमननिपातनात् एव एतत् भवति छिनत्ति इति असितृणयोः छेदने न तस्य विशेषः स्यात् ।

४२ - ९३ - यत् असिना छिद्यते तृणेन अपि तत् छिद्येत ।

४३ - ९३ - अपादानादीनाम् तु अप्रसिद्धिः ।

४४ - ९३ - अपादानादीनाम् कर्तृत्वस्य अप्रसिद्धिः ।

४५ - ९३ - यथा हि भवता करणाधिकरणयोः कर्तृत्वम् निर्दर्शितम् न तथा अपादानादीनाम् कर्तृत्वम् निदर्श्यते ।

४६ - ९३ - न वा स्वतन्त्रपरतन्त्रत्वात् तयोः पर्यायेण वचनम् वचनाश्रया च सञ्ज्ञा ।

४७ - ९३ - न वा एषः दोषः ।

४८ - ९३ - किम् कारणम् ।

४९ - ९३ - स्वतन्त्रपरतन्त्रत्वात् ।

५० - ९३ - सर्वत्र एव अत्र स्वातन्त्र्यम् पारतन्त्र्यम् च विवक्षितम् ।

५१ - ९३ - तयोः पर्यायेण वचनम् ।

५२ - ९३ - तयोः स्वातन्त्र्यपारतन्त्र्ययोः पर्यायेण वचनम् भविष्यति ।

५३ - ९३ - वचनाश्रया च सञ्ज्ञा भविष्यति ।

५४ - ९३ - तत् यथा ।

५५ - ९३ - बलाहकात् विद्योतते ।

५६ - ९३ - बलाहके विद्योतते ।

५७ - ९३ - बलाहकः विद्योतते इति ।

५८ - ९३ - किम् तर्हि उच्यते अपादानादीनाम् तु अप्रसिद्धिः इति ।

५९ - ९३ - एवम् तर्हि न ब्रूमः अपादानादीनाम् कर्तृत्वस्य अप्रसिद्धिः इति ।

६० - ९३ - पर्याप्तम् करणाधिकरणयोः कर्तृत्वम् निदर्शितम् अपादानीनाम् कर्तृत्वनिर्दर्शनाय ।

६१ - ९३ - पर्याप्तः ह्येकः पुलाकः स्थाल्याः निर्दर्शनाय ।

६२ - ९३ - किम् तर्हि ।

६३ - ९३ - सञ्ज्ञायाः अप्रसिद्धिः ।

६४ - ९३ - यावता सर्वत्र एव अत्र स्वातन्त्र्यम् विद्यते पारतन्त्र्यम् च तत्र परत्वात् कर्तृसञ्ज्ञा एव प्राप्नोति ।

६५ - ९३ - अत्र अपि न वा स्वतन्त्र्यपरतन्त्रत्वात् तयोः पर्यायेण वचनम् वचनाश्रया च सञ्ज्ञा इति एव ।

६६ - ९३ - यथा पुनः इदम् स्थाल्याः स्वातन्त्र्यम् निदर्शितम् सम्भवनक्रियाम् धारणक्रियाम् च कुर्वती स्थाली स्वतन्त्रा इति क्व इदानीम् परतन्त्रा स्यात् ।

६७ - ९३ - यत् तत् प्रक्षालनम् परिवर्तनम् वा ।

६८ - ९३ - न वै एवमर्थम् स्थाली उपादियते प्रक्षालनम् परिवर्तनम् च करिष्यामि इति ।

६९ - ९३ - कथम् तर्हि ।

७० - ९३ - सम्भवनक्रियाम् धारणक्रियाम् च करिष्यति इति ।

७१ - ९३ - तत्र च सौ स्वतन्त्रा ।

७२ - ९३ - क्व इदानीम् परतन्त्रा ।

७३ - ९३ - एवम् तर्हि स्थालीस्थे यत्ने कथ्यमाने स्थाली स्वतन्त्रा कर्तृस्थे यत्ने कथ्यमाने परतन्त्रा ।

७४ - ९३ - ननु च भोः कर्तृस्थे अपि वै यत्ने कथ्यमाने स्थाली सम्भवनक्रियाम् धारणक्रियाम् च करोति ।

७५ - ९३ - तत्र असौ स्वतन्त्रा ।

७६ - ९३ - क्व इदानीम् परतन्त्रा ।

७७ - ९३ - एवम् तर्हि प्रधानेन समवाये स्थाली परतन्त्रा व्यवाये स्वतन्त्रा ।

७८ - ९३ - तत् यथा अमात्यादीनाम् राज्ञा सह समवाये पारतन्त्र्यम् व्यवाये स्वातन्त्र्यम् ।

७९ - ९३ - किम् पुनः प्रधानम् ।

८० - ९३ - कर्ता ।कथम् पुनः ज्ञायते कर्ता प्रधानम् इति ।

८१ - ९३ - यत् सर्वेषु साधनेषु सम्निहितेषु कर्ता प्रवर्तयिता भवति ।

८२ - ९३ - ननु च भोः प्रधानेन अपि वै समवाये स्थाल्याः अनेनार्थः अधिकरणम् कारकम् इति ।

८३ - ९३ - न हि कारकम् इति अनेन अधिकरणत्वम् उक्तम् अधिकरणमिति वा कारकत्वम् ।

८४ - ९३ - उभौ च अन्योन्यविशेषकौ भवतः ।

८५ - ९३ - कथम् ।

८६ - ९३ - एकद्रव्यसमवायित्वात् ।

८७ - ९३ - तत् यथा गार्ग्यः देवदत्तः इति ।

८८ - ९३ - न हि गार्ग्यः इति अनेन देवदत्तत्वम् उक्तम् देवदत्तः इति अनेन वा गार्ग्यत्वम् ।

८९ - ९३ - उभौ च अन्योन्यविशेषकौ भवतः एकद्रव्यसमवायित्वात् ।

९० - ९३ - एवम् तर्हि सामान्यभूता क्रिया वर्तते तस्याः निर्वर्तकम् कारकम् ।

९१ - ९३ - अथ वा यावत् ब्रूयात् क्रियायामिति तावत् कारके इति ।

९२ - ९३ - एवम् च कृत्वा निर्देशः उपपन्नः भवति कारके इति ।

९३ - ९३ - इतरथा हि कारकेषु इति ब्रूयात् ।

१ - ५७ - ध्रुवम् इति किमर्थम् ।

N/A

References : N/A
Last Updated : January 17, 2018

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP