अध्याय ६ - भाग ३

महर्षि पाणिनी द्वारा रचित अष्टाध्यायी हा संस्कृत व्याकरणावरील एक अत्यंत प्राचीन ग्रंथ आहे, जो ई.पू. ५००व्या शतकात रचला गेला.


१ अलुक् उद्त्तरपदे ।
२ पञ्चम्याः स्तोक आदिभ्यः ।
३ ओजः सहसम्भः तमसः तृतीययाः ।
४ मनसः संज्ञायां ।
५ आ- ज्ञायिनि च ।
६ आत्मनः च पूरणे ।
७ वैयाकरण आख्यायां चतुर्थ्याः ।
८ परस्य च ।
९ हल् अत् अन्तात् सप्तम्याः संज्ञायां ।
१० कारनाम्नि च प्राचां हल् आदौ ।
११ मध्याद् गुरौ ।
१२ अमूर्ध(न्)मस्तकात् स्व अङ्गात् अकामे ।
१३ बन्धे च विभाषा ।
१४ तत्पुरुषे कृति बहुलं ।
१५ प्रावृष्शरद्कालदिवां जे ।
१६ विभष वर्षक्षरशरवरात् ।
१७ घकालतनेषु कालनाम्नः ।
१८ शयवासवासिषु अकालात् ।
१९ न इन् सिद्धबध्नातिषु ।
२० स्थे च भाषायां ।
२१ षष्ठ्याः आक्रोशे ।
२२ पुत्रे अन्यतरस्यां ।
२३ ऋतो विद्यायोनिसम्बन्धेह्यः ।
२४ विभाषा स्वसृ पत्योः ।
२५ आनङ् ऋतः द्वंद्वे ।
२६ देवताद्वंद्वे च ।
२७ ईत् अग्नेः सोमवरुणयोः ।
२८ इत् वृद्धौ ।
२९ दिवः द्यावा ।
३० दिवसः च पृथिव्यां ।
३१ उषासा उषसः ।
३२ मातरपितरौ उदीचां ।
३३ पितरामातरा च छन्दसि ।
३४ स्त्रियाः पुंवत् हाषितपुंस्कात् अणूङ् समान अधिकरणे स्त्रियां अपूरणीप्रिया आदिषु ।
३५ तसिल् आदिषु आ कृत्वसुचः ।
३६ क्यङ् मानिनोः च ।
३७ न क उपधायाः ।
३८ संज्ञापूरण्योः च ।
३९ वृद्धिनिमित्तस्य च तद्धितस्य अरक्तविकारे ।
४० स्व अङ्गात् च ईतः अमानिनि ।
४१ जातेः च ।
४२ पुंवत् कर्मधारयजातीयदेशीयेषु ।
४३ घरूपकल्पचेलट्ब्रुवगोत्रमतहतेषु ङ्यः अनेक अचः ह्रस्वः ।
४४ नद्याः शेषस्य अन्यतरस्यां ।
४५ उक् इतः च ।
४६ आत्महतः समान अधिकरणजतीययोः ।
४७ द्व्यष्टनः संख्यायां अबहुव्रीहि अशीत्योः ।
४८ त्रेः त्रयः ।
४९ विभाषा चत्वारिंशत्प्रभृतौ सर्वेषां ।
५० हृदयस्य हृद् लेखयत् अण्लासेषु ।
५१ वा शोकष्यञ्रोगेषु ।
५२ पादस्य पद आजि आति गौपहतेषु ।
५३ पद् यति अतदर्थे ।
५४ हिमकाषिहतिषु च ।
५५ ऋचः शे ।
५६ वा घोषमिश्रशब्देषु ।
५७ उदकस्य उदः संज्ञायां ।
५८ पेषम्वासवाहनधिषु ।
५९ एकहल् आदौ पूरयितव्ये न्यारयां ।
६० मन्थ ओदनसक्तुबिन्दुवज्रभारहारवीवधगाहेषु च ।
६१ इकः ह्रस्वः अङ्यः गालवस्य ।
६२ एक तद्धिते च ।
६३ ङी आपोः संज्ञाछन्दसोः अहुलं ।
६४ त्वे च ।
६५ इष्टका इषीकामालाणां चिततूलभारिषु ।
६६ ख्- इति अनव्ययस्य ।
६७ अरुः द्विषत् अच् न्त स्य मुं ।
६८ इचः एक अचः म्रत्ययात् अ ।
६९ वाचंयमपुरंदरौ ।
७० कारे सत्य अगदस्य ।
७१ श्येनतिलस्य पाते ञे ।
७२ रात्रेः कृति विभाषा ।
७३ नलोपः नञः ।
७४ तस्मात्नुट् अचि ।
७५ नभ्राज् नपात्नवेदः नासत्यानमुचिनकुलनखनपुंसकनक्षत्रनक्रनाकेषु प्रकृत्या ।
७६ एक आदिः च एकस्य च आदुक् ।
७७ नगः अप्राणिषु न्यारयां ।
७८ सहस्य सः संज्ञायां ।
७९ ग्रन्थ अन्त अधिके च ।
८० द्वितीये च अनुप अत्यये ।
८१ अव्ययीभावे च अकाले ।
८२ वा उपसर्जनस्य ।
८३ प्रकृत्या आशिषि गोवत्सहलेषु ।
८४ समानस्य छन्दसि अमूर्ध(न्)प्रभृति उदर्केषु ।
८५ ज्योतिस्जनपदरात्रिनाभिनाम(न्)गोत्ररूपस्थानवर्णवयस्वचनबन्धुषु ।
८६ चरणे ब्रह्मचारिणि ।
८७ तीर्थे ये ।
८८ विभाषा उदरे ।
८९ दृश् दृश वतुषु ।
९० इदंकिमोरीश्की ।
९१ आ सर्वनाम्नः ।
९२ विष्व(ञ्)च्देवयोः च टेरद्रि अञ्चतौ वप्रत्यये ।
९३ समः समि ।
९४ तिरसः तिरि अलोपे ।
९५ सहस्य सध्रिः ।
९६ सध मादस्थयोः हन्दसि ।
९७ द्वि अन्तरुपसर्गेह्यः अपः ईत् ।
९८ ऊत् अनोर्देशे ।
९९ अषष्ठी अतृतीयस्थस्य न्यस्य दुक् आशिः आशा आस्था आस्थित उत्सुक ऊतिकारकराग छेषु ।
१०० अर्थे विभाषा ।
१०१ कोः कत् तत्पुरुषे अचि ।
१०२ रथवदयोः च ।
१०३ तृणे च जातौ ।
१०४ का पथि(न्)अक्षयोः ।
१०५ ईषदर्थे ।
१०६ विभाषा पुरुषे ।
१०७ कवं च उष्- णे ।
१०८ पथि च छन्दसि ।
१०९ पृषोदर आदीनि यथोपदिष्तं ।
११० संख्याविसाय ऊर्वस्य अह्नस्य अहन् अन्यतरस्यां ङौ ।
१११ ढ्रलोपे पूर्वस्य दीर्घः णः ।
११२ सहिवहोरोत् अवर्णस्य ।
११३ सा- ढ्यै सा- ड्व्ह्वा सा- ढ इति निगमे ।
११४ संहितायां ।
११५ कर्णे लक्षनस्य अविष्- टाष्ट(न्)पञ्च(न्)मणिभिन्नछिन्नछिद्रस्रुवस्वस्तिकस्य ।
११६ नहिवृतिवृषिव्यधिरुचिसहितनिषु क्वौ ।
११७ वनगिर्योः संज्ञायां कोटरकिंशुलक आदीणां ।
११८ वले ।
११९ मतौ बह्वचः अनजिर आदीणां ।
१२० शर आदीणां च ।
१२१ इकः वहे अपीलोः ।
१२२ उपसर्गस्य घञि अमनुष्ये बहुलं ।
१२३ इकः काशे ।
१२४ दः ति ।
१२५ अष्टनः संज्ञायां ।
१२६ छन्दसि च ।
१२७ चितेः कपि ।
१२८ विश्वस्य वसुराटोः ।
१२९ नरे संज्ञायां ।
१३० मित्रे च ऋषौ ।
१३१ मन्त्रे सोम अश्व इन्द्रिय विश्वएव्यय मतौ ।
१३२ ओष्सधेः च विभक्तौ अप्रथमा- आं ।
१३३ ऋचि तुनुघमक्षुतङ्कुत्र उरुष्या- णां ।
१३४ इकः सुञि ।
१३५ द्व्यचः अतः तिङः ।
१३६ निपातस्य च ।
१३७ अन्येषां अपि दृश्यते ।
१३८ चौ ।
१३९ सम्प्रसारणस्य ।

N/A

References : N/A
Last Updated : January 17, 2018

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP