आनन्दभैरव उवाच
वद कान्ते परानन्दे रहस्यं कुलसुन्दरि ।
यस्य विज्ञानमात्रेण भवेद्‌ गङाधरो हरिः ॥१॥

ईश्वरस्य स्तवब्रह्मपरं निर्वाणसाधनम्‍ ।
शोभा कोटियोगपतेर्योगेन्द्रस्य परापतेः ॥२॥

ईश्वरं के न मानन्ति ब्रह्मविष्णुशिवादयः ।
तस्य स्मरनमात्रेण महावाग्ग्मी च मृत्युजित्‍ ॥३॥

मन्त्री वेदान्तसिद्धान्तं तं भजन्ति महर्षयः ।
देवा मनुष्या गन्धर्वान्तं भजन्ति महेश्वरम्‍ ॥४॥

अकालमृत्युहरणं सर्वदा सर्वतोमुखम्‍ ।
सदा तस्य स्तवं दिव्यं श्रोतुमिच्छामि शाङ्करि ॥५॥

सुरस्तवनम्‍
श्रीआनन्दभैरवी उवाच
कौल त्वं श्रृणु शङ्कप्रियकरं स्तोत्रं तदीशस्य च
श्रीनाथाय नमः कुलेश परमप्राणेश तुभ्यं मुदा ।
सानन्दाय नमो भवाय पतये लोकेश्वरायो ॐ नमो
भूतेशाय गणाधिपाय यतये श्रीशूलिने ते नमः ॥६॥

कान्ताय प्रणवाय योगपतये योगेश्वरायो ॐ नमो
महारायाक्षरेश्वराय महते नित्याय नित्यं नमः ।
स्वाधिष्ठानविभेदकाय हरये मूलाब्जसम्भेदिने
नाभेरम्बुजभेदिने ह्रदयाम्भोदि‌भदकायों नमः ॥७॥

कालाय प्रणवाय मायवशिने नित्यं नमो भास्वते
मोक्षाय प्रमथेश्वराय कवये खट्‌वाङुहस्ताय ते ।
भक्तिश्रीनिधये महेन्द्रखचराय मायाश्रयार्यो नमो
विज्ञानाय शिवाय सूक्ष्मगतये गूढाय भूयो नमः ॥८॥

सर्वज्ञाय जयाय भूतिपतये भूतेश्वराय प्रभो
पञ्चास्याय हराय देवपतये गौरीश्वराय श्रिये ।
भोगायान्तरगामिने हरिहरायानन्दचिद्रूपिणे
कल्याणाय भगाय शुद्धमतिभिर्नित्यं नमस्ते नमः ॥९॥

गोविन्दप्रियवल्लभाय विधये ब्रह्मादिकोत्पत्तये
उत्पत्तिस्थितिसंह्रतिप्रकृतये बाह्याय विश्वेश्वर ।
तुभ्यं काल नमो नमः प्रलययोगोल्लासिने भूभृते
विज्ञाताय गिरीन्द्रपूजित विभो भूताधिपायानिशम्‍ ॥१०॥

गौरीशाय गणार्चिताय मनसे मान्याय भूवासिने
भूतोत्साहमहीशनाथशशिचूडाय प्रधानाय ते ।
नित्यं नित्यकलाकुलाय फणिचूडाय प्रबुद्धाय ते
तेजःशान्तिपते सतां पतिपते निर्वाससे ते नमः ॥११॥

शोभाकोटियुताय चन्द्रकिरणाहलादाय सूक्ष्माय ते
तुभ्यं नाथ नमो नमः प्रणमतामानन्दसिन्धूत्सवा ।
हेरम्ब श्रयकार्तिकेयजनकान्दप्रियाय प्रभो
पित्रे सर्वसुखाय सर्वपतये श्रीनीलकण्ठेश्वर ॥१२॥

त्रिब्रह्मार्पितभूतये सुरतये श्रीभास्वते योगिना
मानन्दोदयकारिणे कुलपते ते नाथ तुभ्यं नमः ।
ब्रह्मानन्दकुलाय रौप्यगिरये सौन्दर्यसंसिद्धये
सर्वानन्दकराय सम्परतरायाढ्याय सत्यं नमः ॥१३॥

काशीशं कौशिकीशं सुरतरुकिरणं कारणाख्यं सुखाख्यं
गौरीशं गङिरीशं गुरुमगुरुगिरिश्रेणिलिप्ताङुवङुम्‌ ।
घोषाख्यं मञ्जुघोषं घनगणघटितं घोरसङ्वट्टनादं
चार्वीशं राघवेश घनह्रदि घटमीश्वरं घौटकेशम्‍ ॥१४॥

लाक्षाभाण्डं विशालो वसति तव करे करे स्थावरो जङुमो वा
भूताध्यक्षो वशिष्ठः स्वपरिजनकुले सर्वदा पाहि शम्भो ।
भक्तिज्ञान न दातुं चपलमलमणिश्रेणिमाला विलोला
लोकाभीतो कलङ्की विधिशतमुकुटश्रीपदाम्भोरुहं ते ॥१५॥

धूर्तः शौरिः प्रशन्तो विमलमधुरसामोदमानोऽप्रमत्तो
मायामोहापदेवी सुरमदमदनो दानसम्मानदाता ।
त्वं नाथं श्रीपदाम्भोरुहविमलतले ते कथं ना सुरक्षे
पूर्वास्यो दक्षिणास्यो धनपतिवदनः पश्चिमास्यो मुनिस्त्वम्‍ ॥१६॥

भेदी सिद्धान्त विद्याधरनिधिकिरणः कारणोऽनन्तशक्ति
र्यः साक्षात्‍ कामधेनुः स च धनपतिपः सर्वभोगानुरागी ।
पादाम्भोजे हि नित्यं कलगिरिसुतानाथ ते योगिपत्वं
चित्तं में चञ्चलाख्यं शशिधरकिरणो वाक्‌पते योगसिद्धिः ॥१७॥

कपर्दी श्रीखड्‌गासिवरगदया वेदभुजया
घनच्छायासङ्कोचरचनावशच्छद्मविजयः ।
जयी जेता जायेर्जयमनुकरोतु श्रियतमो
ज्वलज्झंझावाते क्षणधर इह क्रोध इति मे ॥१८॥

अथाऽऽज्ञा चक्रान्तर्गतविवरमाच्छन्नजटिलः
प्रतिज्ञाभङुस्थकटकशतकोटिप्रकटितः ।
कुठारस्ते क्रोधी कमठकटवासी कठिनहा
ककाराद्यं नत्वा दशकिरणमानोऽवतु सदा ॥१९॥

सुधाखण्डादेव्याः स्तवनपठनेन प्रियकरं
पदाम्भोजं चिति प्रचयति स्वभाग्यं कुलपते ।
प्रधाने भूखण्डे जयति यदि मृत्युञ्जयपदं
विनोद भूयोगं पचति सहसा प्रेमतरलः ॥२०॥

यद्येवं प्रपठेदिदमनियतं कौलावलीसंयुत
स्तोत्रं सारहस्यभारपरमानन्दैकचित्तस्थलम्‍ ।
योगीन्द्रावगतित्वमुक्तफलदं सर्वेश्वरत्वं पदं
चन्द्रदित्यसमागतं परपदाहलादैकमात्रं लभेत्‍ ॥२१॥

ते शम्भो यदि पादाम्भोरुहमङुलवल्लिका ।
पूज्यते सर्वदा योगी निर्वाणगुणसिद्धये ॥२२॥

किन्न सिद्धयति भ्रूमध्ये शिवभक्तिप्रसादतः ॥२३॥

॥ इति श्री रुद्रयामले उत्तरतन्त्रे महातन्त्रोद्‌दीपने अनाहत पद्मे सुरस्तवनं नाम षष्टितमः पटलः ॥६०॥

N/A

References : N/A
Last Updated : April 30, 2011

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP