सप्तमः स्कन्धः - अथ अष्टमोध्यायः

’ श्रीमद्‍भागवतमहापुराणम्’ ग्रंथात ज्ञान, वैराग्य व भक्ति यांनी युक्त निवृत्तीमार्ग प्रतिपादन केलेला आहे, अशा या श्रीमद्‍भागवताचे भक्तिने श्रवण, पठन आणि निदिध्यासन करणारा मनुष्य खात्रीने वैकुंठलोकाला प्राप्त होतो.


नारद उवाच

अथ दैत्यसुताः सर्वे श्रुत्वा तदनुवर्णितम ।

जगृहुर्निरवद्यत्वानैव गुर्वनुशिक्षितम ॥१॥

अथाचार्यसुतस्तेषां बुद्धीमेकान्तसंस्थिताम ।

आलक्ष्य भीतस्त्वरितो राज्ञ आवेदयद यथा ॥२॥

श्रुत्वा तदाप्रियं दैत्यो दुःसहं तनयानयम ।

कोपावेशचलद्गात्रः पुत्रं हन्तुं मनो दधे ॥३॥

क्षिप्त्वा परुषया वाचा प्रह्लादमतदर्हणम ।

आहेक्षणाणः पापेन तिरश्चीनेन चक्षुषा ॥४॥

प्रश्रयावनतंदान्तं बद्धात्र्जलिमवस्थितम ।

सर्पः पदाहत इव श्वसन्प्रकृतिदारुणः ॥५॥

हे दुर्विनीत मन्दात्मन्कुलभेदकराधम ।

स्तब्धं मच्छासनोद्भुतं नेष्यें त्वाद्य यमक्षयम ॥६॥

क्रुद्धस्य यस्य कम्पन्ते त्रयो लोकाः सहेश्वराः ।

त्स्य मेऽभीतवन्मुढ शासनं किम्बलोऽत्यगाः ॥७॥

प्रह्लाद उवाच

न केवलं मे भवतश्च राजन स वै बलं बलिनां चापरेषाम ।

परेऽवरेऽमी स्थिरजंगमा ये ब्रह्मादयो येन वंश प्रणीताः ॥८॥

स ईश्वरः काल उरुक्रमोऽसा वोजः सहः सत्वबलेन्द्रियात्मा ।

स एव विश्वं परमः स्वशक्तिभिः सृजत्यवत्यति गुणत्रयेशः ॥९॥

जह्यासुरं भावमिमं त्वमात्मनः समं मनो धत्स्वः न सन्ति विद्विष ।

ऋतेऽजितादात्मन उप्तथस्थितात तद्धिह्यानन्तस्य महत समर्हणम ॥१०॥

दस्युन्पुरा षण्ण विजित्य लुम्पतो मन्यन्त एके स्वजिता दिशो दश ।

जितात्मनो ज्ञस्य समस्य देहिनां साधोः स्वमोहप्रभवाःकृतः परे ॥११॥

हिरण्यकशिपुरुवाच

व्यक्तं त्वं मर्तुकामोऽसि योऽतिमात्रं विकत्थसे ।

मुमूर्षणां हि मन्दात्मन ननु स्युर्विप्लवा गिरः ॥१२॥

यस्त्वया मन्दभाग्योक्तो मदन्यो जगदीश्वरः ।

क्वासौ यदिस सर्वत्र कस्मात सतम्भे न दृश्यते ॥१३॥

सोऽहं विकत्थमानस्य शिरः कायाद्धरामि ते ।

गोपयेत हरिस्त्वाद्य यस्ते शर्णमीत्सितम ॥१४॥

एवं दुरुक्तैर्मुहुरर्दयन्‍रुषा सुतं महाभागवतं महासुरः ।

खंग प्रगृह्योत्पतितो वरासनात स्तम्भं तताडातिबलः स्वमुष्टिना ॥१५॥

तदैव तस्मिन निनदोऽतिभीषणो बभुण येनाण्डकटाहमस्फूटत ।

यं वै स्वधिष्ण्योपगतं त्वजादयः श्रुत्वा स्वधामाप्ययमंग मेनिरे ॥१६॥

स विक्रमन पुत्रवधेप्सुरोजसा निशम्य निर्ह्रादमपुर्वमद्भुतम ।

अन्तः सभायां न ददश तत्पदं वितत्रसुर्येन सुरारियुथपाः ॥१७॥

सत्यं विधातुं निजभुत्यं भाषितं व्यप्तिं च भूतेष्वखिलेषु चात्मनः ।

अदृश्यतात्यद्भुतरुपमुद्वहन स्तम्भे सभायां न मृगं न मानुषम ॥१८॥

स सत्त्वमेनं परितोऽपि पश्यन स्तम्भस्य मध्यादनु निर्जिहानम ।

नायं मृगो नापि नरो विचित्र महो किमेतन्नृमृगेन्द्ररुपम ॥१९॥

मीमांसमानस्य समुत्थितोऽग्रतो नृसिंहरुपस्तदलं भयानकम ।

प्रतप्तचामीकरणण्डलोचनं स्फुरत्सटाकेसरजृम्भिताननम ॥२०॥

करालदंष्ट्रं करवालचंल क्षुरान्तजिह्लं भुकुटिमुखोब्लणम ।

स्तब्धोर्ध्वकर्णं गिरिकन्दारभ्दुत व्यात्तास्यनासं हनुभेदभीशणम ॥२१॥

दिविस्पृशत्कयमदीर्घपीवरग्रीवोरुवक्षः स्थलमल्पमध्यमम ।

चन्द्रशुंगौरैश्छुरितं तनुरुहै र्विषग्भुजानीकशतं नखायुधम ॥२२॥

दुरसदं सवनिजेतरायुध प्रवेकविद्रावितदैत्यदानवम ।

प्रायेण मेऽयं हरिणोरुमायिना वधः स्मृतोऽनेन समुद्यतेन किम ॥२३॥

एवं बुर्वस्त्वभ्यपदद गदायुधो नदन नृसिंह प्रति दैत्यकुजंरः ।

अलक्षितोऽग्रौ पतितः पतंगमो यथा नृसिंहौजसि सोऽसुरस्तदा ॥२४॥

न तद विचित्रं खलु सत्वधामनि स्वतेजसा यो नु पुरापिबत तमः ।

ततोऽभिपद्याभ्यहनन्महासुरो रुषा नृसिंहं गदयोरुवेगया ॥२५॥

तं विक्रमन्तं सगदं गदाधरो महोरग तीक्ष्यसुतो यथाग्रहीत ।

स तस्य हस्तोत्कलितस्तदासुरो विक्रीडतो यद्वदहिर्गरुत्मतः ॥२६॥

असाध्वमन्यन्त हृतौकसोऽमरा घनच्छद भारत सर्वधिष्णप्पाः ।

तं मन्यमानो निजवीर्यशंकित यद्धस्तमुक्तो नृहरि महासुरः ।

पुनस्तमासज्जत खंगचर्मणी प्रगृह्ना वेगेन जितश्रमो मृधे ॥२७॥

तं श्येनवेगं शतचन्द्रवर्त्मभिश्चरन्तमछ्छिद्रमुपर्यधो हरिः ।

कृत्वाट्टहासं खरमुत्स्वनोल्बणं निमीलिताक्षं जगृहे महाजवः ॥२८॥

विष्वकस्फुरन्तं ग्रहणातुरं हरि र्व्यालो यथाऽऽखुं कलिशाक्षतत्त्वचम ।

द्वार्युर आपात्य ददार लीलया नखैर्यथाहिं गरुढो महाविषम ॥२९॥

संरम्भदुष्प्रेक्ष्यकराललोचनो व्यात्ताननान्तं विलिहन्स्वजिह्वया ।

असृग्लवाक्तरुणकेसराननो यथान्त्रमाली द्विपहत्यया हरिः ? ॥३०॥

नखांकुरोप्ताटितहृत्सरोरुहं विसृज्य तस्यानुचरानुदायुधान ।

अहन समन्तान्नखशस्त्रपार्ष्णिभि र्दोर्दण्दयुथोऽनुपथान सहस्त्रशः ॥३१॥

सटावधुता जलदाःपरापतन ग्रहाश्च तददुष्टिविमुष्टरोचिषः ।

अम्भोधयः श्वासहता विचुक्षुभुर्निर्ह्रादभीता दिगिभा विचुक्रुशः ॥३२॥

द्यौस्तत्सटोत्क्षित्पविमानसंगकुला प्रोत्सर्पत क्ष्मा च पदातिपीडिता ।

शैलाः समुप्तेतुरमुष्यः रंहसा तत्तेजसा खं ककुभो न रेजिरे ॥३३॥

ततः सभायामुपविष्टमुत्तसे नृपासने संभृततेजसं विभुम ।

अलक्षितद्वैरथमत्यमर्षणं प्रचण्डवक्त्रं न बभाज कश्चन ॥३४॥

निशम्य लोकत्रयमस्तकज्वरं तमादिदैत्य हरिणा हतं मृधे ।

प्रहर्षगोत्कलितानना मुहुः प्रसुनवर्षैर्ववृषः सुरस्त्रियः ॥३५॥

तदा विमानावलिभिर्नभस्तलं दिदृक्षतां संगकुलमास नाकिनाम ।

सुरानका दुन्दुभयोऽथ जघ्रिरे गन्धर्वमुख्या ननृजुर्जगुः स्तियः ॥३६॥

तत्रोपव्रज्य विबुधा ब्रह्मोन्द्रगिरिशादयः ।

ऋषयः पितरः सिद्धा विद्याधरमहोरगाः ॥३७॥

मनवः प्रजानां पतयो गन्धर्वाप्सरचारणाः ।

यक्षा किम्पुरुषास्तात वेतालाः सिद्धकिन्नराः ॥३८॥

ते विष्णुपार्षदा सर्वे सुनन्दकुमुदादयः ।

मूर्धि बद्धात्र्जलिपुटा आसीन तीव्रतेज्सम ।

ईडिरे नरशार्दुलं नातिदुरचराः पृथक ॥३९॥

ब्रह्मोवाच

नतो‍ऽस्मनन्ताय दुरन्तशक्तये विचित्रवीर्याय पवित्रकर्मणे ।

विश्वस्य सर्गस्थितिसंयमान गुणैः स्वलीलया संदधतेऽव्ययात्मने ॥४०॥

श्रीरुद उवाच

कोपकालो युगान्त्स्ते हतोऽयमसुरोऽल्पकः ।

तत्सुतं पाह्युपसृतं भक्तं ते भक्त ते भक्तवत्सल ॥४१॥

इन्द्र उवाच

प्रत्यानीताः परम भवता त्रायता नः स्वभागा

दैत्याक्रान्तं हृदयकमलं त्वदगुहां प्रत्यबोधि ।

कालग्रस्तं कियदिदमहो नाथ शुश्रुषतां ते

मुक्तिस्तेषां न हि बहुमत नारसिंहापरैः किम ॥४२॥

ऋषय ऊचुः

त्वं नस्तपः परममात्थ यदात्मतेजो येनेदमादिपुरुषात्मगतं ससर्ज ।

त्द विप्रलुप्तमनुनाद्य शरण्यपाल रक्शागृहीतवपुषा पुनरन्वमंस्थाः ॥४३॥

पितर ऊचः

श्राद्धानि नोऽधिविभुजे प्रसंभं तनुजै र्दत्तनि तीर्थसमजेऽप्यपिबत तिलाम्बु ।

तस्योदरान्नखविदीर्णवपाद य आर्च्छत तस्मै नमो नृहरयेऽखिलधर्मगोस्त्रे ॥४४॥

सिद्ध उचुः

यो नो गतिम योगसिद्धामसाधु रहारषीद योगपपोबलेन ।

नानादर्पं तं नखैर्निर्ददार तस्मै तुभ्यं प्रणताः स्मो नृसिंह ॥४५॥

विद्याधरा ऊचुः

विद्यां पृथग्धारणानुराद्धां न्यषेधदज्ञो बलयीर्यदृप्तः ।

स येन संख्ये पशुवद्धतस्तं मायानृसिंह प्रणताः स्म नित्यम ॥४६॥

नागा ऊचुः

येन पापेन रत्‍नानि स्त्रीरत्‍नानि हृतानि नः ।

तद्वक्षः पाटनेनासां दत्तानन्द नमोऽस्तु ते ॥४७॥

मनव ऊचुः

मनवो वयं तव निदेशकारिणो दितिजेन देव परिभुतसेतवः ।

भवता खलः स उपसंहृतः प्रभो करवाल ते किमनुशाधि किंकरान ॥४८॥

प्रजापतय ऊचुः

प्रजेशा वयं ते परेशाभिसृष्टा न येन प्रजा वै सृजामो निषिद्धाः ।

स एष त्वया भिन्नवक्षा नु शेते जगन्मंगलं सत्वमुर्तेऽवतारः ॥४९॥

गन्धर्वा ऊचुः

वयं विभो तेनटनाट्यगायका येनात्मसाद वीर्यबलौजसा कृताः ।

स एष नीतो भवता दशमिमां किमुत्पथस्थः कुशलाय कल्पते ॥५०॥

चारणा ऊचुः

हरे तवाडघ्रिपंकज भवापवर्गमाश्रिताः ।

यदेष साधुहृच्छयस्त्वयासुरः समापितः ॥५१॥

यक्षाऊचुः

वयमनुचरमुख्याः कर्मभिस्ते मनोज्ञैस्त इह दितिसुतेन प्रापिता वाहकत्वम ।

स तु जनपरितापं तत्कृतं जानता ते नरहर उपनीतः पंचतां पंचविंश ॥५२॥

किम्पुरुषा ऊचुः

वयं किम्पुरुषास्त्वं तु महापुरुष ईश्वरः ।

अयं कुपुरुशो नष्टो धिक्कृतः साधुभिर्यदा ॥५३॥

वैतालिका ऊचुः

सभासु सत्रेषु तवामलं यशो गीत्वा सपर्या महतीं लभामहे ।

यस्तां व्यनैषीद भृशमेष दुर्जनो दिष्ट्या हतस्ते भगवन्यथाऽऽमयः ॥५४॥

किन्नर ऊचुः

वयमीश किन्नरगणास्तवानुगा दितिजेन विष्टिममुनानु कारिताः ।

भवता हरे स वृजिनोऽवसासितो नरसिंह नाथ विभवाय नो भव ॥५५॥

विष्णुपार्षदा ऊचुः

अद्यैतद्धरिनररुपमद्भुतं ते दृष्ट नः शरणद सर्वलोकशर्म ।

सोऽयं ते विधिकर ईश विप्रशप्तस्तस्येदं निधनमनुग्रहाय विद्मः ॥५६॥

इति श्रीमद्भागवते महापुराणे पारमहंस्या संहितायां सप्तमस्कन्धे प्रह्लादानुचरिते दैत्यराजवधे नृसिंहस्तवो नामाष्टमोऽध्यायः ॥८॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP