संस्कृत सूची|संस्कृत साहित्य|पुराण|श्रीमद्‍भागवतमहापुराणम्|प्रथमः खण्डः : पंचमः स्कन्धः|

पंचमः स्कन्धः - अथ सप्तमो‍ऽध्यायः

’ श्रीमद्‍भागवतमहापुराणम्’ ग्रंथात ज्ञान, वैराग्य व भक्ति यांनी युक्त निवृत्तीमार्ग प्रतिपादन केलेला आहे, अशा या श्रीमद्‍भागवताचे भक्तिने श्रवण, पठन आणि निदिध्यासन करणारा मनुष्य खात्रीने वैकुंठलोकाला प्राप्त होतो.


श्रीशुक उवाच

भरतस्तु महाभागवतो यदा भगवतावनि

तलपरिपालनाय संचिन्तितस्तदनुशासपरः

पंचजनीं विश्वरुपदुहितरमुपयेमे ॥१॥

तस्यामु ह वा आत्मजान कात्सन्यैनानुरुपानात्मनः

पंच जनयामास भुतादिरिव भुतसुक्ष्माणि ॥२॥

सुमतिं राष्ट्रभृतं सौदर्शनमावरणम धुम्रकेतुमिति ।

अजनाभं नामैतद्वर्षं भारतमिति यत आरभ्य व्यपदिशान्ति ॥३॥

स बहुविन्महीपतिः पितृपितामहवद

उरुवत्सलताया स्वे स्वे कर्मणि वर्तमानाः प्रजाः स्वधर्ममनुवर्तमानः

पर्यपालयत ॥४॥

ईजे च भगवन्तं यज्ञक्रतरुपं क्रतुभिरुच्चा वचैः श्रद्धया‌ऽऽहृताग्निहोत्रदर्शपुर्णमसचातु

र्मास्यपशुसोमानां प्रकृतिविकृतिभिरनुसवनं चातुर्होत्रविधिना ॥५॥

सम्प्रचरत्सु नानयागेषु विरचितागंक्रियेष्व

पुर्व यत्तत्कियफलं धर्माख्यं परे ब्राह्मणि यज्ञपुरुषे सर्व देवतालिंगना मन्त्राणामर्थनियमकतया

साक्षात्कर्तरि परदेवतायां भगवति वासुदेव एव भावयमान आत्मनैपुण्यमदितकषायो हविः

ष्वध्वर्युभिर्गृह्यामणॆषु स यजमानो यज्ञभाजो

देवास्तांन पुरुषावयवेष्वभ्यध्यायत ॥६॥

एवम कर्मैशुद्धया विशुद्धसत्वस्यान्त

र्हृदयाकाश शरीरे ब्रह्माणि भगवति वासेदेवे

महापुरुषरुपोपलक्षणे श्रीवत्सकौस्तुभ

वनमालातिदरगदादिभिरुपलक्षिते निजपुरुश

हृल्लिखितै नात्मनि पुरुषरुपेण विरोचमान

उच्चेस्तरां भक्तिरनुदिनमेधमानरयाऽजायत ॥७॥

एवं वर्षायुतसहस्रपर्यंन्तावसिकर्मनिर्वणावसरोऽधिभुज्यमानम स्वतनयेभ्यो रिक्थं पितृपैतामहं

यथादायं विभज्य स्वयं सकलसम्पन्निकेतात स्वनिकेतात पुलहाश्रमं प्रवव्राज ॥८॥

यत्र ह वाव भगवान हरिरद्यापि तत्रत्यांना निजजनांना वात्सल्येन संनिध्याप्यत इच्छारुपेण ॥९॥

यत्राश्रमपदान्युभयतोनाभिभिर्दृषच्चक्रे श्र्चक्रनदी नाम सरित्प्रवरा सर्वतः पवित्रीकरोति ॥१०॥

तस्मिन वाव किल स एकलः पुलहास्रमोपवने विविधकुसुमकिलसयतुलसिकाम्बुभिः कन्दमुल

फलोपहरैश्च समीहमानो भगवत आराधनं विविक्तं उपरतविषयाभिलाष उपभृतोपशमः परां निर्वृतिमवाप ॥११॥

तयेत्थमविरतपुरुशपरिचर्यया भगवति प्रवर्धमानानुरागभरत्दुतहृदयशिथिल्यः प्रहर्षवेगेनात्मन्युधिद्यमानरोमपुलककुलक औत्कण्ठयप्रवृत्तप्रणयबाष्पनिरुद्धवलोकनयन एवंनिजरमणारुणचरणारविन्दानुध्यानपरिचितभक्तियोगेन परिप्लुत

परामाह्लादगम्भीरहृदयह्रदावगाढधिषणस्तामपि क्रियामाणा भगवत्सपर्यां न सस्मार ॥१२॥

इत्थं ध्रुतभगवदव्रत ऐणेयाजिनवाससानुसवनाभिषेकार्द्रकपिशकुटिलजटाकलापेन च विरोचमानःसुर्यर्चा भगवन्तं हिरण्मयं पुरुषमुज्जिहाने

सुर्यमण्डलेऽभ्युपतिष्ठन्नेतदु होवाच ॥१३॥

परोरजः सवितुर्जातवेदो देवस्य भर्गा मनसेदं जजान

सुरेतसादः पुनराविश्य चष्टे हंसं गृंध्राणं नृषद्रिगिरमिमः ॥१४॥

इति श्रीमद्भागवते महापुराणे पारमंहस्यां संहितायां पंचमस्कन्धे भरतचरिते भगवत्परिचर्यायां सप्तमोऽध्यायः ॥७॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP