विद्यानन्दः - श्लोक १ ते २०

'सार्थपंचदश्याम्' या ग्रंथात श्रीशंकराचार्यांनी मानवाच्या आयुष्यातील तत्वज्ञान सोप्या भाषेत विशद केले आहे.


योगेन आत्म विवेकेन द्वैत मिथ्यात्व चिन्तया । ब्रह्मानन्दं पश्यतः अथ विद्यानन्दः निरूप्यते ॥ १॥

विषयानन्दवत् विद्यानन्दः धी वृत्ति रूप्कः । दुःख अभाव आदि रूपेण प्रोक्तः एष चतुर्विधः ॥ २॥

दुःख अभावः च काम आप्तिः कृतकृत्यः अहम् इति असौ । प्राप्त प्राप्यः अहम् इति एव चातुर्विध्यम् उदाहृतम् ॥ ३॥

ऐहिकं च आमुष्मिकं च इति एवं दुःखं द्विधा ईरितम् । निवृत्तिम् ऐहिकस्य आह बृहदारण्यकं वचः ॥ ४॥

आत्मानं चेत् विजानीयात् अयम् अस्मि इति पूरुषः । किम् इच्छन् कस्य कामाय शरीरम् अनिसंज्वरेत् ॥ ५॥

जीवात्मा परमात्मा च इति आत्मा द्विविधा ईरितः । चित् तादात्म्यात् त्रिभिः देहैः जीवः सम्भोक्तृतां व्रजेत् ॥ ६॥

परात्मा सच्चिदानन्दः तादात्म्यं नामरूपयोः । गत्वा भोग्यत्वम् आपन्नः तत् विवेके तु न उभयम् ॥ ७॥

भोग्यम् इच्छन् भोक्तुः अर्थे शरीरम् अनुसंज्वरेत् । ज्वराः त्रिषु शरीरेषु स्थिता न तु आत्मनः ज्वराः ॥ ८॥

व्याधयः धातु वैषम्ये स्थूल देहे स्थिता ज्वराः । काम क्रोध आदयः सूक्ष्मे द्वयोः बीजं तु कारणे ॥ ९॥

अद्वैत आनन्द मार्गेण परात्मनि विवेचिते । अपश्यन् वातवं भोग्यं किं नाम इच्छेत् परात्मवित् ॥ १०॥

आत्मानन्द उक्त रीत्या अस्मिन् जीवात्मनि अवधारिते । भोक्ता न एव अस्ति कः अपि शरीरे तु ज्वरः कुतः ॥ ११॥

पुण्य पाप द्वये चिन्ता दुःखम् आमुष्मिकं भवेत् । प्रथम अध्यायः एव उक्तं चिन्ता न एनं तपेत् इति ॥ १२॥

यथा पुष्कर पर्णे अस्मिन् अपाम् अश्लेषणं तथा । वेदनात् ऊर्ध्वम् आगामि कर्मणः अश्लेषणं बुधे ॥ १३॥

इषीका तृण तूलस्य वह्नि दाहः क्षणात् यथा । तथा सञ्चित कर्म अस्य दग्धं भवति वेदनात् ॥ १४॥

यथा एधांसि समिद्धः अग्निः भस्मसात् कुरुते अर्जुन । ज्ञानाग्निः सर्व कर्माणि भस्मसात् कुरुते तथा ॥ १५॥

यस्य न अहंकृतः भावः बुद्धिः यस्य न लिप्यते । हत्वा अपि सः इमां लोकान् न हन्ति न निबध्यते ॥ १६॥

माता पित्रोः वधः स्तेयं भ्रूण हत्या अन्यत् ईदृशम् । न मुक्तिं नाशयेत् पापं मुख कान्तिः न नश्यति ॥ १७॥

दुःख अभाववत् एव अस्य सर्व काम आप्तिः ईरिता । सर्वान् कामान् असौ आप्त्वा हि अमृतः अभवत् इति अतः ॥ १८॥

जक्षन् क्रीडन् रतिं प्राप्तः स्त्रीभिः यानैः तथा इतरैः । शरीरं न स्मरेत् प्राणः कर्मणा जीवयेत् अमुम् ॥ १९॥

सर्वान् कामान् सह आप्नोति न अन्यवत् जन्मकर्मभिः । वर्तन्ते श्रोत्रिये भोगाः युगपत् क्रम वर्जिताः ॥ २०॥

N/A

References : N/A
Last Updated : March 13, 2010

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP