पञ्चमहाभूतविवेकः - श्लोक १ ते २०

'सार्थपंचदश्याम्' या ग्रंथात श्रीशंकराचार्यांनी मानवाच्या आयुष्यातील तत्वज्ञान सोप्या भाषेत विशद केले आहे.


सद् अद्वैतं श्रुतं यत् तत् पञ्च भूत विवेकः । बोद्धुं शक्यं ततो भूत पञ्चकं प्रविविच्यते ॥१॥

शब्द स्पर्शौ रूप रसौ गन्धो भूत गुणा इमे । एक द्वि त्रि चतुः पञ्च गुणा व्योमादिषु क्रमात् ॥२॥

प्रतिध्वनिर् वियच् छब्दो वायौ वीसीति शब्दनम् । अनुष्णाशीत संस्पर्शो वह्नौ भुगु भुगु ध्वनिः ॥३॥

उष्णः स्पर्शः प्रभा रूपं जले बुलु बुलु ध्वनिः । शीताः स्पर्शः शुक्ल रूपं रसो माधुर्यम् ईरितम् ॥४॥

भूमौ कड कडा शब्दः काठिन्यं स्पर्श इष्यते । नीलादिकं चित्र रूपं मधुराम्लादिको रसः ॥५॥

सुरभीतर गन्धौ द्वौ गुणाः सम्यग् विवेचिताः । श्रोत्रं त्वक् चक्षुषि जिह्वा घ्राणं चेन्द्रिय पञ्चकम् ॥६॥

कर्णादि गोलकस्थं तच् छब्दादि ग्राहकं क्रमात् । सौक्ष्म्यात् कार्यानुमेयं तत् प्रायो धावेद् बहिर् मुखम् ॥७॥

कदाचित् पिहिते कर्णे श्रूयते शब्द आन्तरः । प्राण वायौ जाठराग्नौ जल पाने ऽन्न भक्षणे ॥८॥

व्याज्यान्ते ह्य् आन्तराः स्पर्शा मीलने चान्तरं तमः । उद्गारे रस गन्धौ चेत्य् अक्षाणा।म् आन्तर ग्राहः ॥९॥

पञ्चोक्त्यादान गमन विसर्गानन्दकाः क्रियाः । कृषि वाणिज्य सेवाद्याः पञ्चस्व् अन्तर् भवन्ति हि ॥१०॥

वाक् पाणि पाद पायूपस्थैर् अक्षैस् तत् क्रियाजनिः । मुखादि गोलकेष्व् आस्ते तत् कर्मेन्द्रिय पञ्चकम् ॥११॥

मनो दशेन्द्रियाध्यक्षं हृत्पद्म गोलके स्थितम् । तच् चान्तःकरणं बाह्येष्व् अस्वातन्त्र्याद् विनेन्द्रियैः ॥१२॥

अक्षेष्व् अर्थार्पितेष्व् एतद् गुण दोष विचारकम् । सत्त्वं रजस् तमश् चास्य गुणा विक्रियते हि तैः ॥१३॥

वैराग्यं क्षान्तिर् औदार्यम् इत्य् आद्याः सत्त्व सम्भवाः । काम क्रोधौ लोभ यत्नाव् इत्य् आद्या रजसोत्थिताः ॥१४॥

आलस्य भ्रान्ति तन्द्राद्या विकारास् तमसोत्थिताः । सात्विकैः पुण्य निष्पत्तिः पापोपत्तिश् च राजसैः ॥१५॥

तामसैर् नोभयं किन्तु वृथायुः क्षपणं भवेत् । अत्राहं प्रत्ययी कर्तेत्य् एवम् लोक व्यवस्थितिः ॥१६॥

स्पष्ट शब्दादि युक्तेषु भौतिकत्वम् अतिस्फुटम् । अक्षादाव् अपि तच् छास्त्र युक्तिभ्याम् अवधार्यताम् ॥१७॥

एकादशेन्द्रियैर् युक्त्या शास्त्रेणाप्य् अवगम्यते । यावत् किंचिद् भवेद् एतद् इदं शब्दोदितं जगत् ॥१८॥

इदं सर्वं पुरा सृष्टेर् एकम् एवद्वितीयकम् । सद् एवासीन् नाम रूपे नास्ताम् इत्य् आरुणेर् वचः ॥१९॥

वृक्षस्य स्वगतो भेदः पत्र पुष्प फलादिभिः । वृक्षान्तरात् सजातीयो विजातीयः शिलादितः ॥२०॥

N/A

References : N/A
Last Updated : March 12, 2010

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP