Dictionaries | References
s

sleep

   
Script: Latin

sleep     

English WN - IndoWordNet | English  Any
noun  
Wordnet:
asmশোৱা , শয়ন
bdउनदुनाय , उन्दुनाय , उरुनाय
benশয়ন , শোয়ার
gujશયન , ઊંઘવું , પોઢવું , સૂવું
hinशयन , सोना , सयन
kasشۄنٛگُن
kokन्हीद , झेम
marशयन , झोपणे
nepसुताइ , शयन
oriଶୟନ , ଶୋଇବା|
panਸੌਣ , ਨੀਂਦ , ਨੀਂਦਰ
sanनिद्रा , स्वप्नः , स्वापः , सुप्तिः , शयनम् , संवेशः , स्वपनम् , मन्दसानः
telశయనించుట , పడుకొనుట , నిద్రపోవుట
urdنیند , خواب , نوم , سونا
verb  
Wordnet:
asmশোৱা , টোপনি যোৱা , নিদ্রা অহা , ঘুমটি অহা
bdउन्दु , मुरु
benঘুমানো , নিদ্রিত হওয়া , ঘুমিয়ে পড়া
hinसोना
kasنیٚنٛدٕر کرٕنۍ , شۄنٛگُن
kokन्हिदप
malഉറങ്ങുക , ശയിക്കുക
marझोपणे , निजणे , झोपी जाणे , पसरणे
nepसुत्‍नु , विश्राम गर्नु
oriଶୋଇବା , ନିଦ୍ରାଯିବା
panਸੌਣਾ
sanशी , स्वप् , निद्रा , संविश् , निद्राय
telనిద్రపోవు , శయనించు , నిదురపో , కునుకుతీయు
urdسونا , لیٹنا

sleep     

झोपणे
 स्त्री. झोप
 स्त्री. निद्रा

sleep     

परिभाषा  | English  Marathi
 स्त्री. निद्रा

sleep     

Student’s English-Sanskrit Dictionary | English  Sanskrit
Sleep,v. i.स्वप् 2 P, शी 2 A, संविश् 6 P, नि-द्रा 2 P, निद्रायते (D.); ‘I also do not s. over this matter’ मयाप्यस्मिन् वस्तुनि न शयानेन स्थीयते (Mu. 1.). -s. निद्रा, स्वप्नः, स्वापः, सुप्तिf.,शयनं, संवेशः; ‘go to s.’ निद्रां या 2 P; See(v.); ‘fall into s.’ निद्रया अभिभू pass. or आक्रम् pass.; ‘he fell into a deep s.’ गाढ- -निद्राभिभूतः-विधेयः-बभूव; ‘death-s.’ घोर-काल-निद्रा; ‘roused from s.’ विनिद्र, भग्ननिद्र, प्रबोधित.
ROOTS:
स्वप्शीसंविश्निद्रानिद्रायतेमयाप्यस्मिन्वस्तुनिशयानेनस्थीयतेनिद्रास्वप्नस्वापसुप्तिशयनंसंवेशनिद्रांयानिद्रयाअभिभूआक्रम्गाढनिद्राभिभूतविधेयबभूवघोरकालनिद्राविनिद्रभग्ननिद्रप्रबोधित
-er,s.निद्रालुः, शयालुः, better by (v.). -
ROOTS:
निद्रालुशयालु
ing,s.शयनं, निद्रा, &c.; ‘s. -house’ शयनमंदिरं-गृहं. -a. निद्राण, शयित, शयान, सुप्त; ‘s. draught’ निद्राकरमौषधं.
ROOTS:
शयनंनिद्राशयनमंदिरंगृहंनिद्राणशयितशयानसुप्तनिद्राकरमौषधं
-less,a.नष्टनिद्र, उन्निद्र, अ-वि-निद्र, निर्णिद्र; ‘passes s. nights’ उन्निद्राः-उत्सन्ननिद्राः-क्षपा गमयति.
ROOTS:
नष्टनिद्रउन्निद्रअविनिद्रनिर्णिद्रउन्निद्राउत्सन्ननिद्राक्षपागमयति
-less-
-ness,s.निद्रानाशः, निर्णिद्रता, निद्राभावः.
ROOTS:
निद्रानाशनिर्णिद्रतानिद्राभाव
-y,a.निद्रालु, शयालु, तंद्रालु, निद्राशील.
ROOTS:
निद्रालुशयालुतंद्रालुनिद्राशील
2निद्राक्रांत, निद्रापर-वश-विधेय-अभिभूत- -आकुल-ग्रस्त.
ROOTS:
निद्राक्रांतनिद्रापरवशविधेयअभिभूतआकुलग्रस्त
3निद्राप्रद-जनन (नीf.), स्वापकर (रीf.).
ROOTS:
निद्राप्रदजनननीस्वापकररी
4सुषुप्सु, शिशयिषु, शयनेच्छु; ‘to feel s.’ स्वप्-शी-desid.; ‘I feel s.’ निद्रयाऽपह्रिये-पराभूये, सुषुप्सामि.
ROOTS:
सुषुप्सुशिशयिषुशयनेच्छुस्वप्शीनिद्रयाऽपह्रियेपराभूयेसुषुप्सामि

sleep     

A Dictionary: English and Sanskrit | English  Sanskrit

To SLEEP , v. n.स्वप् (c. 2. स्वपिति, स्वप्तुं), प्रस्वप्, सम्प्रस्वप्, संस्वप्,अवस्वप, निद्रा (c. 2. -द्राति -तुं), शी (c. 2. शेते, शयितुं), निद्रां कृ,स्वप्तं कृ, स्वपनं कृ, सुप्तिं कृ, शयनं कृ, निमील् (c. 1. -मीलति -लितुं), संविश् (c. 6. -विशति -वेष्टुं);
‘he sleeps comfortably,’ सुखेन or सुस्थः स्वपिति;
‘to desire to sleep,’ स्वप् in des. (सुषुप्सति -प्सितुं),शी in des. (शिशयिपते).
ROOTS:
स्वप्स्वपितिस्वप्तुंप्रस्वप्सम्प्रस्वप्संस्वप्अवस्वपनिद्राद्रातितुंशीशेतेशयितुंनिद्रांकृस्वप्तंस्वपनंसुप्तिंशयनंनिमील्मीलतिलितुंसंविश्विशतिवेष्टुंसुखेनसुस्थस्वपिति(सुषुप्सतिप्सितुं)शिशयिपते
SLEEP , s.निद्रा, स्वप्तः, स्वापः, स्वपनं, सुप्तिःf., सुप्तं, शयनं, शयितं, शीःf., शायिका, संवेशः, सर्व्वेन्द्रियाव्यापारः;
‘state of sleep,’ निद्रावस्था,स्वप्तावस्था;
‘a deep or sound sleep,’ सुनिद्रा, सुषुप्तिःf., निर्भ-रनिद्रा, गाढनिद्रा, सुषुप्त्यवस्था, साधिका;
‘very deep or dead sleep,’ घोरनिद्रा, अघोरनिद्रा;
‘fallen into a deep sleep,’ सुनि-द्रामग्नः -ग्ना -ग्नं;
‘in a sound sleep,’ सुषुप्तः -प्ता -प्तं, शेश्यितः-ता -तं शे श्यप्तवान् &c.;
‘arousing from sleep,’ निद्राभङ्गः;
‘aroused from sleep,’ भग्ननिद्रः -द्रा -द्रं; to go to sleep, स्वप्, निद्रा, शी, शयनं कृ, निद्रां गम्;
‘he went to sleep,’ नि-दद्रौ, सुष्वाप.
ROOTS:
निद्रास्वप्तस्वापस्वपनंसुप्तिसुप्तंशयनंशयितंशीशायिकासंवेशसर्व्वेन्द्रियाव्यापारनिद्रावस्थास्वप्तावस्थासुनिद्रासुषुप्तिनिर्भरनिद्रागाढनिद्रासुषुप्त्यवस्थासाधिकाघोरनिद्राअघोरनिद्रासुनिद्रामग्नग्नाग्नंसुषुप्तप्ताप्तंशेश्यिततातंशेश्यप्तवान्निद्राभङ्गभग्ननिद्रद्राद्रंस्वप्शीकृनिद्रांगम्निदद्रौसुष्वाप

Related Words

sleep movements   sleep   cat sleep   summer sleep   nrem sleep   winter sleep   short sleep   sleep centre   sleep movement   sleep over a question   sleep talking   sleep with   rem sleep   कुत्रेंझोंप   कुत्रेझोंप   कुत्र्याची झोंप   नीजमोड   नीदमोड   उत्स्वप्न   आसुरीनिद्रा   स्वापिन्   सुषुप्तिवत्   सुस्वाप   आदित्यशयन   काळझोप   काळनीज   आस्वापन   अलीकसुप्त   अलीकसुप्तक   अल्पनिद्र   कुंभकर्णी झोप   भ्रष्टनिद्र   नन्दींमुखी   निद्रामुद्रा   निर्भरनिद्रा   स्वप्नकाम   स्वप्नभाज्   सुप्तक   झोंपमोड   निद्राभंग   सुखयोगनिद्रा   सुखसुप्ति   सुखस्वाप   सुप्तच्युत   सुप्तप्रबुद्ध   सुप्तविनिद्रक   सुप्तस्थित   गाढमूढ   जागृतिनिद्रा   योगिनिद्रा   प्रासादशायिन्   प्रियस्वप्न   नन्दीमुखी   निद्राक्षण   लब्धनिद्रासुख   षस्   ष्वप्   स्वप्नज   स्वप्नविकार   हरिशयन   सुनिद्रा   व्याजसुप्त   प्रस्वाप   अतिनिद्रा   निद्रावृक्ष   शाययितव्य   सुखनिद्रा   सुप्तवाक्य   सुप्तोत्तिथ   अढ्याला पाय लावून निजणें   अतिस्वप्न   चतुर्दशस्वपनविचार   काकनिद्रा   अलब्धनिद्र   अवस्वापनिका   अवस्वापनी   ओसणवणें   दुःष्वप्न्य   भग्ननिद्र   मुक्तनिद्र   निःशयान   निद्रावश   नेत्रनिंसिन्   लेट्यति   वस्मरणें   व्याजनिद्रित   स्वप्नप्रपंच   स्वप्नान्त   स्वप्नान्तरगत   सुप्तविग्रह   हल्लन   काळनिद्रा   उत्स्वप्नाय   मन्दसानु   प्रस्वप्   नीद   स्वप्नधीगम्य   स्वप्नप्रपञ्च   निजणें   प्रस्वापन   
Folder  Page  Word/Phrase  Person

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP