Dictionaries | References
r

reason

   
Script: Latin

reason     

English WN - IndoWordNet | English  Any
noun  
Wordnet:
asmহেতু
bdजाहोन
hinहेतु
kasوجہہ
kokहेतू
malകാരണം
marसिद्धता , प्रमाण , पुरावा
nepहेतु
oriପ୍ରମାଣ , ହେତୁ
panਹੇਤੂ
sanकारणम् , हेतुः , निमित्तम्
urdوجہ , سبب , علت

reason     

कार्यालयीन | English  Marathi
कारण

reason     

 न. कारण
 स्त्री. तर्कशक्ति
 स्त्री. विवेकबुद्धि

reason     

शरीर परिभाषा  | English  Marathi
 पु. विवेक
 स्त्री. तर्कशक्ति
 न. कारण

reason     

शासन व्यवहार  | English  Marathi
 पु. तर्क
 पु. विवेक
 स्त्री. बुद्धि

reason     

भौतिकशास्त्र  | English  Marathi
तर्क, विवेक, बुद्धि

reason     

परिभाषा  | English  Marathi
 स्त्री. बुद्धि
 न. कारण
 न. प्रेरण
 पु. तर्क

reason     

भूगोल  | English  Marathi
 न. कारण
 स्त्री. तर्कशक्ति

reason     

Student’s English-Sanskrit Dictionary | English  Sanskrit
Reason,s. (The faculty) मति-बुद्धि- -व्युत्पत्तिf.,विवेकः, प्रज्ञा, विचारणाशक्तिf., ज्ञानं, चिच्छक्तिः, तर्क-अनुमान-शक्तिः;See
ROOTS:
मतिबुद्धिव्युत्पत्तिविवेकप्रज्ञाविचारणाशक्तिज्ञानंचिच्छक्तितर्कअनुमानशक्ति
Intellect. 2उपपत्तिf.,युक्तिf.,युक्तता, न्यायः, न्याय्यता, सामंजस्यं, याथार्थ्यं, हेतुः
ROOTS:
उपपत्तियुक्तियुक्ततान्यायन्याय्यतासामंजस्यंयाथार्थ्यंहेतु
3 हेतुः, कारणं, निमित्तं, प्रयोजनं, (gen. with loc.); ‘for what r.’ किन्निमित्तं, कुतः, केन हेतुना, कस्य हेतोः, किमर्थं; ‘for this r.’ अतः, अनेन हेतुना, अस्मात्कारणात्; ‘by reason of’ ex. by abl. or instr.; हेतुना, कार- -णात्, अर्थं; ‘for some r.’ केनापि कारणेन. -v. i.वि-, तर्क् 10, ऊह् 1 A, अनु-मा 3 A, 2 P, युक्तिवादेन साध् c. or प्रति-पद् c.; विचर् c.; See
ROOTS:
हेतुकारणंनिमित्तंप्रयोजनंकिन्निमित्तंकुतकेनहेतुनाकस्यहेतोकिमर्थंअतअनेनहेतुनाअस्मात्कारणात्हेतुनाकारणात्अर्थंकेनापिकारणेनवितर्क्ऊह्अनुमायुक्तिवादेनसाध्प्रतिपद्विचर्
Argue, ‘r. ing faculty’ विवेकः, धीशक्तिf.,विचारः.
ROOTS:
विवेकधीशक्तिविचार
-able,a.
Rational,q. v.
2युक्त, न्याय्य, उचित, योग्य, उपपन्न, यथार्थ, न्याय-युक्ति- -सिद्ध, यथान्याय;See
ROOTS:
युक्तन्याय्यउचितयोग्यउपपन्नयथार्थन्याययुक्तिसिद्धयथान्याय
Just also; ‘to be r.’ घट् 1 A, उपपद् 4 A, युज् pass.
ROOTS:
घट्उपपद्युज्
3 परि-, मित, नियत, अनतिमहत्, नातिगुरु, म- -र्यादानतिक्रांत.
ROOTS:
परिमितनियतअनतिमहत्नातिगुरुर्यादानतिक्रांत
-ableness,s.न्याय्य- -ता, औचित्यं, युक्तिf.,उपपत्तिः, याथार्थ्यं, युक्तता; परिमितता, अनतिक्रमः, &c.
ROOTS:
न्याय्यताऔचित्यंयुक्तिउपपत्तियाथार्थ्यंयुक्ततापरिमितताअनतिक्रम
-ably, adv.न्यायतः, युक्तिपूर्वं, सोपपत्तिकं, युक्तितः, यथान्यायं, यथोचितं, न्यायानुसारेण.
ROOTS:
न्यायतयुक्तिपूर्वंसोपपत्तिकंयुक्तितयथान्यायंयथोचितंन्यायानुसारेण
2परि- -मितं, नियतं.
ROOTS:
परिमितंनियतं
-er,s.तार्किकः, तर्किन्m.,नैया- -यिकः, हेतुवादिन्m.,ऊहिन्m.,विचारकः, न्यायविद्m.
ROOTS:
तार्किकतर्किन्नैयायिकहेतुवादिन्ऊहिन्विचारकन्यायविद्
-ing,s.वि-, तर्कः, विचारः, ऊहः-हनं, अध्याहारः, ऊहापोहः, न्यायः, अनुमानं; ‘art of r.’ तर्कशास्त्रं-विद्या.
ROOTS:
वितर्कविचारऊहहनंअध्याहारऊहापोहन्यायअनुमानंतर्कशास्त्रंविद्या
-less, a.निर्बुद्धि, ज्ञानहीन.
ROOTS:
निर्बुद्धिज्ञानहीन
2अहेतुक, निष्कारण, अनिमित्त.
ROOTS:
अहेतुकनिष्कारणअनिमित्त.

reason     

A Dictionary: English and Sanskrit | English  Sanskrit
REASON , s.
(Reasoning faculty, understanding) बुद्धिःf., धीःf., मनस्n., मतिःf., चित्तं, चेतस्n., ज्ञानं, चिच्छक्तिःf., चेतना, चित्f., तर्कशक्तिःf., अनुमानशक्तिःf., आकलनशक्तिःf., मानसं, प्रज्ञा, उपल-ब्धिःf., शेमुषी, मनीषा, स्वान्तं. —
(Right, justice) युक्तता, युक्तिःf., उपपत्तिःf., उपपन्नता, योग्यता, यथायोग्यता, यथार्थता, याथार्थ्यं,न्यायः, न्याय्यता, सामञ्जस्यं, सम्यक्त्वं;
‘with reason,’ युक्तं,यथायुक्तं, यथायोग्यं, न्यायतस्, सम्यक्. —
(Cause, ground) हेतुःm., कारणं, निमित्तं -त्तकं, निदानं, निबन्धनं, प्रयोजनं;
‘by reason of,’ हेतोः हेतौ, निमित्ते, कृते, अर्थं, कारणात्, or expressed simply by the abl. c.; as,
‘by reason of anger,’ कोपात्;
‘for this reason,’ अनेन हेतुना, अतःकारणात्, तस्य हेतोः,तदर्थं;
‘for some reason,’ केनापि कारणेन;
‘for what reason,’ केन हेतुना, कस्य हेतोः, किमर्थं;
‘without reason,’ कारणेन विना,हेतुना विना, अकस्मात्;
‘He assigns a reason,’ स हेतुम् आह;
‘the reason of their barrenness is the absence of seed,’ तेषां बन्ध्यत्वे वीजाभावः कारणं;
‘the reason of the indistinct- ness is as follows,’ अथ अस्पष्टत्वे हेतुर् उच्यते.
ROOTS:
बुद्धिधीमनस्मतिचित्तंचेतस्ज्ञानंचिच्छक्तिचेतनाचित्तर्कशक्तिअनुमानशक्तिआकलनशक्तिमानसंप्रज्ञाउपलब्धिशेमुषीमनीषास्वान्तंयुक्ततायुक्तिउपपत्तिउपपन्नतायोग्यतायथायोग्यतायथार्थतायाथार्थ्यंन्यायन्याय्यतासामञ्जस्यंसम्यक्त्वंयुक्तंयथायुक्तंयथायोग्यंन्यायतस्सम्यक्हेतुकारणंनिमित्तंत्तकंनिदानंनिबन्धनंप्रयोजनंहेतोहेतौनिमित्तेकृतेअर्थंकारणात्कोपात्अनेनहेतुनाअतकारणात्तस्यतदर्थंकेनापिकारणेनकेनकस्यकिमर्थंकारणेनविनाअकस्मात्हेतुम्आहतेषांबन्ध्यत्वेवीजाभावकारणंअथअस्पष्टत्वेहेतुर्उच्यते

To REASON , v. n.
(Deduce inferences, exercise the faculty of reason) तर्क् (c. 10. तर्कयति -यितुं), वितर्क्, अनुतर्क्, अनुमा (c. 2. -माति -तुं), ऊह् (c. 1. ऊहते -हितुं), अपोह्, प्रोह्, वितर्कं कृ, वितर्कणंकृ, ऊहं कृ, ऊहापोहं कृ, अर्थापत्तिं कृ, सिद्धासिद्धविचारं कृ. —
(Argue, debate) विवद्, विसंवद्, विचर्, वितर्क्, वादानुवादं कृ.
ROOTS:
तर्क्तर्कयतियितुंवितर्क्अनुतर्क्अनुमामातितुंऊह्ऊहतेहितुंअपोह्प्रोह्वितर्कंकृवितर्कणंऊहंऊहापोहंअर्थापत्तिंसिद्धासिद्धविचारंविवद्विसंवद्विचर्वादानुवादं

Related Words

reason   for obvious reason   for sufficient reason   for the reason now explained we concur in the proposal   genuine reason   good and sufficient reason   good reason   grave reason   have reason to believe   active reason   best-reason item   best-reason test   by reason of   discursive reason   ideas of pure reason   i do not see any reason to   i do not see any reason to i.e (that is)   specific reason may be given   sufficient reason   law of sufficient reason   no reason to doubt   apparent reason   appointing authority has reason to believe that   assign reason   satisfactory reason   reason to believe   rhyme or reason   there is no reason to suspect   causta sanguinitatis   अतोनिमित्तम्   तन्मुखिकया   कार्यवश   लुप्तप्रतिभ   अनुक्तनिमित्त   कार्यवशात्   अपदिष्ट   अंतःकारणात्   अकुतश्चिद्   हेतुशून्य   कारणविहीन   कर्यतः   बुद्धिविध्वंसक   बुद्धिविषय   निमित्तीभू   निर्हेतुता   निर्हेतुत्व   निषप्रयोजन   प्रतिबोधवत्   विभ्रंशितज्ञान   सदक्ष   शोचितव्ये   परिबोध   a fortiori   causa   आतश्च   अज्ञानप्राणी   अनिन्द्रिय   अनिन्द्रियम्   किंकारण   किंनिमित्त   अयौक्तिक   एतत्   raison d'etre   भारप्रत्यवर   यत्कृते   प्रतिभाबलात्   प्रवातसुभग   निमित्तभूत   न्यायसम्बद्ध   न्यायाभास   कोरडा द्वेष   सधी   समुपहत   यदर्थ   सवितर्क   कारणक   कारणान्वित   ऊहापोह करणें   माध्यावर्ष   मुळें   यद्धेतोस्   यन्निमित्तम्   लब्धप्रशमनस्वस्थ   वारिदुर्ग   व्यह्   mistrial   wherefore   निर्निमित्त   fidelity insurance   सहेतु   सहेतुक   अनुमानणें   reasonless   कुतोनिमित्त   built-in   हेतौ   हेत्वपदेश   असंगीतकम्   अहेतुत्व   ठोकळ मत   
Folder  Page  Word/Phrase  Person

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP