Dictionaries | References
p

produced

   
Script: Latin

produced     

English WN - IndoWordNet | English  Any
adj  
Wordnet:
asmজনিত
bdजानाय , सोमजिनाय
benজনিত , জন্য
hinजनित , जन्य
kasپٲدٕ گَژھن واجٮِنۍ , گَژَھن واجِنۍ
kokपसून
marनिर्मित , जन्य , ज
nepजन्य , सिर्जिएको , उत्पन्न भएको
oriଜନିତ , ଜନ୍ୟ
panਜਣਿਤ , ਪੈਦਾ ਕੀਤਾ
sanजनित , जन्य
telఉత్పన్నమైన , పుట్టిన
urdپروردہ

produced     

A Dictionary: English and Sanskrit | English  Sanskrit
PRODUCED , p. p.
(Brought into view) उपनीतः -ता -तं, प्रणीतः &c., अग्रे आनीतः &c., दर्शितः &c., प्रदर्शितः &c., प्रसारितः &c., प्रादुष्कृतः&c. —
(Brought into life or being) उत्पन्नः -न्ना -न्नं, उत्पादितः-ता -तं, समुत्पादितः &c., जातः -ता -तं, जनितः &c., उपजातः &c., सञ्जातः &c., प्रसूतः &c., प्ररूढः -ढा -ढं, प्रभवः -वा -वं, उद्भवः &c., उद्भूतः -ता -तं, उत्थितः -ता -तं;
‘produced in water,’ जलोद्भवः-वा -वं. —
(Effected, resulting from) उत्पादितः &c., सम्पादितः&c., निष्पादितः &c., निष्पन्नः &c., जनितः &c., जातः &c., जन्यः-न्या -न्यं, प्रयुक्तः -क्ता -क्तं, प्रवृत्तः -त्ता -त्तं, हेतुकः -का -कं, कर्त्तृकः &c.;
‘misery produced by crime,’ पापप्रयुक्तं दुःखं;
‘fever pro- duced by fasting,’ उपवासजन्यो ज्वरः.
ROOTS:
उपनीततातंप्रणीतअग्रेआनीतदर्शितप्रदर्शितप्रसारितप्रादुष्कृतउत्पन्नन्नान्नंउत्पादितसमुत्पादितजातजनितउपजातसञ्जातप्रसूतप्ररूढढाढंप्रभववावंउद्भवउद्भूतउत्थिततंजलोद्भवसम्पादितनिष्पादितनिष्पन्नजन्यन्यान्यंप्रयुक्तक्ताक्तंप्रवृत्तत्तात्तंहेतुककाकंकर्त्तृकपापप्रयुक्तंदुखंउपवासजन्योज्वर

Related Words

self-produced   produced   produced goods   summational   साम्बरम्   हिमशैलज   हिमोत्पन्न   सम्प्रजात   आभूत   अदेशज   उत्पन्नविनाशिन्   उत्पन्नापवर्गिन्   उत्पादयितव्य   उत्पाद्यमान   कर्मजन्य   ओष्ठज   कुष्ठज   भयप्रीति   फलसम्भू   मरणज   प्रथमोद्भव   क्षतकृत   वित्तज   विषज   सपत्नज   समुत्पाद्य   शोकज   वह्निदाहसमुद्भव   स्पर्शज   अङ्गजात   अभिज   spectrogram   phytotoxin   basidiogenetic   अग्निभु   अग्नियौन   घ्राणज   सिन्धुमथ्य   हेतुमान्   सुरतजनित   सुवर्जन   अदृष्टज   खसमुत्थ   जलोद्भूत   काश्मीरिक   अनुसम्भू   अन्नयोनि   उत्पत्तव्य   कर्मसंभव   अभ्रीय   ओष्ठ्ययोनि   भोगजात   भ्रमरज   मिथुनयोनि   मेखलोत्थ   यतोजा   रक्तभव   मत्प्रसूत   मन्थितव्य   मन्दजात   मस्तकोद्भव   प्रथमोत्पन्न   प्रोत्पन्न   त्वगुत्था   नभोजा   क्षतकास   क्षतजन्मन्   क्षतव्रण   क्षतोत्थ   क्षयज   पूर्वजावन्   पूर्वोत्पन्न   लण्ड्रज   विश्वासजन्मन्   शिलाप्रसून   सजनु   शोकातिसार   श्लेष्मभव   संसर्गज   संस्कारज   वर्णज   स्वप्नज   स्वप्नतन्द्रिता   स्वप्नविकार   सहजसिद्ध   आधिज   अधःक्षज   वृथोत्पन्न   frictional   bigeneric   metallographic   isospores   nannandrium   pleur acrogynous   chemiluminescene   phoenocin   photoelectricity   arachnidium   अकालकुष्माण्ड   हिमशर्करा   
Folder  Page  Word/Phrase  Person

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP