Dictionaries | References
p

perplexed

   
Script: Latin

perplexed     

संभ्रांत
गोंधळलेला

perplexed     

A Dictionary: English and Sanskrit | English  Sanskrit
PERPLEXED , p. p.व्याकुलः -ला -लं, व्याकुलीकृतः -ता -तं, आकुलः -ला-लं, आकुलितः &c., व्याकुलितः &c., व्याकुलचित्तः -त्ता -त्तं, व्यस्तः-स्ता -स्तं, व्यस्तचित्तः -त्ता -त्तं, भ्रान्तहृदयः -यी -यं, सम्भ्रान्तः -न्ता -न्तं,विक्षिप्तचित्तः &c., विमोहितः &c., मोहितः &c., व्यग्रः -ग्रा -ग्रं, सन्दि-ग्धमनस्कः -स्का -स्कं, विमनस्कः &c., विमनाः -नाः -नः (स्), उद्विग्न-मनाः &c., दुर्मनाः &c., मूढः -ढा -ढं, विमूढः &c., मुग्धः -ग्धा -ग्धं,विमुग्धः &c., कातरः -रा -रं, विहस्तः -स्ता -स्तं, व्यग्रः -ग्रा -ग्रं, अधीरः-रा -रं, विप्रतिपन्नः -न्ना -न्नं.
ROOTS:
व्याकुललालंव्याकुलीकृततातंआकुलआकुलितव्याकुलितव्याकुलचित्तत्तात्तंव्यस्तस्तास्तंव्यस्तचित्तभ्रान्तहृदययीयंसम्भ्रान्तन्तान्तंविक्षिप्तचित्तविमोहितमोहितव्यग्रग्राग्रंसन्दिग्धमनस्कस्कास्कंविमनस्कविमनाना(स्)उद्विग्नमनादुर्मनामूढढाढंविमूढमुग्धग्धाग्धंविमुग्धकातररारंविहस्तअधीरविप्रतिपन्नन्नान्नं
PERPLEXED , a.उपायहीनः -ना -नं. PERSECUTION, s.दौरात्म्यं.
ROOTS:
उपायहीननानंदौरात्म्यं

Related Words

perplexed   साकुल   दुधित   आकुलीभाव   आगतक्षोभ   भ्रामिन्   ह्रीमूढ   गळफटा   गळफांटा   आकुलीभूत   भृशविस्मित   निःसम्भ्रम   रोषाकुलित   विप्रमोहित   विस्मितमानस   व्यग्रमनस्   व्याकुलचित्त   व्याकुलचेतस्   व्यामोहितचित्त   सुसंविग्न   सम्प्रक्षुभितमानस   सम्प्रमूढ   उन्मनय   उन्मनस्क   भ्रान्तचित्त   भ्रान्तबुद्धि   मुग्धवत्   निःसंकक्ष   परिच्छेदाकुल   व्याकुलितचेतन   व्याकुलितमनस्   व्याकुलितहृदय   व्याकुलितान्तरात्मन्   व्याकुलितेन्द्रिय   अन्तर्मनस्   परिमूढ   व्याकुलीभू   अप्रगुण   लुभित   उज्झटित   भ्रांत्या   वाष्पाकुल   संमुह्   व्यतिमूढ   हतचित्त   हतचेतस्   आकुलीकृत   लज्जावत्   आकुलीभू   कार्यव्यग्र   उन्मनाय   उन्मनीअस्   उन्मनीकृ   अमूढ   भ्रष्टणें   विचक्षुम्   विमूढात्मन्   विस्मयाकुल   वेलाकुल   शीताकुल   संकुलित   संभ्रम्   व्याकुलीकृत   स्मरातुर   सम्भ्रम्   थकीत   थक्कित   थक्कीत   गलबलणें   अपगल्भ   प्रमूढसंज्ञ   विचेतस्   विमनस्क   घालघुसड   सम्प्रमुह्   अन्तर्गतमनस्   भ्रंशणें   परिमोहिन्   प्रक्षुभ्   विमत्त   संलुभ्   अनाकुल   परिमुह्   विमद्   विमना   व्यस्तपद   अबोध   व्याकुलित   सम्मुग्ध   तारातीर   अभिमाय   कन्द्   अमूर   बावांचे   भावांस्त्रे   प्रमूढ   थक्क   द्वैधीकृत   कोंडणी   विचक्षुस्   
Folder  Page  Word/Phrase  Person

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP