Dictionaries | References
m

miserable

   
Script: Latin

miserable     

English WN - IndoWordNet | English  Any
adj  
Wordnet:
hinकारुणिक
kokदयेचें
oriକରୁଣାମୟ , କରୁଣାମୟୀ , କାରୁଣିକ
panਤਰਸਮਈ , ਕਰੁਣਾਮਈ
urdپردرد , تکلیف دہ

miserable     

दुःखीकष्टी
हीनदीन

miserable     

A Dictionary: English and Sanskrit | English  Sanskrit
MISERABLE , a.
(Very unhappy) अतिदुःखी -खिनी -खि (न्), गाढदुः-खान्वितः -ता -तं, अतिदुःखितः -ता -तं, अतिक्लेशी -शिनी &c., अति-क्लेशितः &c., अतिदुःखार्त्तः -र्त्ता -र्त्तं, अतिशोकार्त्तः -र्त्ता -र्त्तं, निरानन्दः-न्दा -न्दं, अतिदीनः -ना -नं, अनिर्वृत्तः -त्ता -त्तं, अनिर्वेशः -शा -शं;
‘making one's self miserable,’ आत्मद्रोही &c. —
(Very poor or mean) अतिकृपणः -णा -णं, कृपणः -णा -णं, कुत्सितः -ता -तं,तुच्छः -च्छा -च्छं, गर्ह्यः -र्ह्या -र्ह्यं, गर्हितः -ता -तं. —
(Unfortunate) आपद्ग्रस्तः -स्ता -स्तं, विपद्ग्रस्तः &c., विपन्नः -न्ना -न्नं, आपन्नः -न्ना-न्नं, दुःखापन्नः &c., दुर्दशाग्रस्तः &c., मन्दभाग्यः -ग्या -ग्यं, दुर्भाग्यः&c., दैवोपहतः -ता -तं, आपत्प्राप्तः -प्ता -प्तं;
‘miserable wretch,’ तपखीm. (न्).
ROOTS:
अतिदुखीखिनीखि(न्)गाढदुखान्विततातंअतिदुखितअतिक्लेशीशिनीअतिक्लेशितअतिदुखार्त्तर्त्तार्त्तंअतिशोकार्त्तनिरानन्दन्दान्दंअतिदीननानंअनिर्वृत्तत्तात्तंअनिर्वेशशाशंआत्मद्रोहीअतिकृपणणाणंकृपणकुत्सिततुच्छच्छाच्छंगर्ह्यर्ह्यार्ह्यंगर्हितआपद्ग्रस्तस्तास्तंविपद्ग्रस्तविपन्नन्नान्नंआपन्नदुखापन्नदुर्दशाग्रस्तमन्दभाग्यग्याग्यंदुर्भाग्यदैवोपहतआपत्प्राप्तप्ताप्तंतपखीन्

Related Words

miserable   सकृपण   प्रतिक्रुष्ट   तङ्कनम्   करुणात्मन्   दौर्जीवित्यम्   प्रतिक्रष्ट   सततदुर्गत   कृपणिन्   विक्षित   दीनदीन   दुष्कलेवर   दुष्कायस्थकुल   भाग्यरहित   लेंडीप्रसाद   शशकाधम   हीनदीनानुकम्पक   दीनक   दुर्नरेन्द्र   रफित   शोच्यता   दुःखसंस्थिति   अपरावृत्तभागधेय   कुजीविका   कुदेह   वैकृतविवर्त   स्वर्त्त्   अनजका   ललनिका   सैन्धवक   ग्लेप्   कुत्र्याचें जिणें   परिद्यून   अनजिका   अनिर्वेश   चवधव   कुगो   कुशरीरभृत्   दुष्करण   फटफजिती   दौर्जीवित्य   विधुरय   शोच्यक   वैकृत्यम्   हयकत   हरदासी घोडा   ग्रामटिका   अधन्य   कुकथा   हगटणें   क्षित   हतक   wretched   आत्मद्रोहिन्   अदभागी   दुरन्त   दुर्हित   भिकारखाना   मायाअवतार   मायेचा अवतार   कुपट   मूकं   अचक्षुस्   गरीब गर्वी, लोभी धनी, पाहतां दुःख वाटे मनीं   असंपत्ति   ओगण   कुपुरुष   दुःखिन्   दुर्गत   दुर्विध   दैनम्   दैना   परावृज्   परिदेवित   unhappy   रङ्क   निःसत्त्व   वरण्डक   सुह्व   कीरि   कीरिन्   दुःस्थ   दुर्जात   पापीयस्   परिच्युत   विडवर   शोच्य   वैकृत्य   हगिरडा   वराक   तङ्क   अभव्य   दुःखित   खेट   wretch   कापुरुष   दैन्य   विश्वानर   तपस्विन्   फट   
Folder  Page  Word/Phrase  Person

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP