Dictionaries | References
m

melancholy

   
Script: Latin

melancholy     

 स्त्री. विषण्णता
विषण्ण

melancholy     

शरीर परिभाषा  | English  Marathi
 स्त्री. खिन्नता

melancholy     

परिभाषा  | English  Marathi
 स्त्री. विषण्णता

melancholy     

Student’s English-Sanskrit Dictionary | English  Sanskrit
Melancholy,a.विषण्ण, सविषाद, अवसन्न, खिन्न, उद्विग्न, दुर्मनस्, विमनस्, दीनमनस्क, चिंताशील, चिंताकुल;See
ROOTS:
विषण्णसविषादअवसन्नखिन्नउद्विग्नदुर्मनस्विमनस्दीनमनस्कचिंताशीलचिंताकुल
Dejected. 2 सदा-नित्य-विषण्ण, खेदवृत्ति, विषादशील.
ROOTS:
सदानित्यविषण्णखेदवृत्तिविषादशील
3 विषादात्मक, खेद-शोक-गर्भ; ‘to be m.’ अव-वि-सद् 1 P, म्लै 1 P, खिद् pass. -s. विषादः, अवसादः, खेदः, उद्वेगः, म्लानिf., निर्वेदः, दैन्यं, चित्तोद्वेगः, वैमनस्यं, विषाद- -वृत्तिf.
ROOTS:
विषादात्मकखेदशोकगर्भअवविसद्म्लैखिद्विषादअवसादखेदउद्वेगम्लानिनिर्वेददैन्यंचित्तोद्वेगवैमनस्यंविषादवृत्ति
-ic,a.सदाविषादिन्.
ROOTS:
सदाविषादिन्
-ily,adv. सविषादं, सोद्वेगं, &c.
ROOTS:
सविषादंसोद्वेगं

melancholy     

A Dictionary: English and Sanskrit | English  Sanskrit
MELANCHOLY , a.
(Depressed in spirits) विषण्णः -ण्णा -ण्णं, अवसन्नः-न्ना -न्नं, विषादी -दिनी -दि (न्), उद्विग्नः -ग्ना -ग्नं, उद्विग्नमनाः -नाः-नः (स्), विमनाः &c., दुर्मनाः &c., अन्तर्मनाः &c., उन्मनाः &c., क्लान्तमनाः &c., दीनमनाः &c., दीनमनस्कः -स्का -स्कं, विमनस्कः &c., दीनचेतनः -ना -नं, म्लानः -ना -नं, क्लान्तः -न्ता -न्तं, ग्लानः -ना -नं,खिन्नः -न्ना -न्नं, खेदयुक्तः -क्ता -क्तं, खेदी -दिनी &c., उदासीनः -ना -नं,चिन्तापरः -रा -रं, चिन्ताकुलः -ला -लं. —
(Habitually depressed) सदाविषादी -दिनी &c., नित्यविषादी &c., सदाखेदी &c., नित्यविषण्णः&c., नित्यावसन्नः &c., सदावसन्नः &c., विषण्णवृत्तिः -त्तिः -त्ति, खेदवृत्तिः&c. —
(Mournful, expressing or causing sorrow) विषादसूचकः-का -कं, खेदसूचकः -का -कं, विषादात्मकः -का -कं, खेदात्मकः -का -कं,शोकसूचकः -का -कं, शोकजनकः -का -कं, खेदजनकः -का -कं, दुःखकरः-रा -रं;
‘to be melancholy,’ विषद् (c. 1. -षीदति -षत्तुं), अवसद्,विषण्णीभू, खिद् in pass. (खिद्यते), ग्लै (c. 1. ग्लायति, ग्लातुं), उद्विग्नीभू,दुर्मनस् (nom. दुर्मनायते), उन्मनस्.
ROOTS:
विषण्णण्णाण्णंअवसन्नन्नान्नंविषादीदिनीदि(न्)उद्विग्नग्नाग्नंउद्विग्नमनाना(स्)विमनादुर्मनाअन्तर्मनाउन्मनाक्लान्तमनादीनमनादीनमनस्कस्कास्कंविमनस्कदीनचेतननानंम्लानक्लान्तन्तान्तंग्लानखिन्नखेदयुक्तक्ताक्तंखेदीउदासीनचिन्तापररारंचिन्ताकुललालंसदाविषादीनित्यविषादीसदाखेदीनित्यविषण्णनित्यावसन्नसदावसन्नविषण्णवृत्तित्तित्तिखेदवृत्तिविषादसूचककाकंखेदसूचकविषादात्मकखेदात्मकशोकसूचकशोकजनकखेदजनकदुखकररंविषद्षीदतिषत्तुंअवसद्विषण्णीभूखिद्(खिद्यते)ग्लैग्लायतिग्लातुंउद्विग्नीभूदुर्मनस्दुर्मनायतेउन्मनस्
MELANCHOLY , s.विषादः, विषण्णता, अवसादः, अवसन्नता, खेदः, खिन्नता,उद्वेगः, उद्विग्नता, ग्लानिःf., म्लानिःf., क्लान्तिःf., निर्विण्णता, निर्वेदः,दीनता, दैन्यं, उदासीनता, औदासीन्यं, उत्कण्ठा, चिन्तोद्विग्नता, चिन्ता,विषादवृत्तिःf., विषण्णवृत्तित्वं, विमनस्कता, वैमनस्यं.
ROOTS:
विषादविषण्णताअवसादअवसन्नताखेदखिन्नताउद्वेगउद्विग्नताग्लानिम्लानिक्लान्तिनिर्विण्णतानिर्वेददीनतादैन्यंउदासीनताऔदासीन्यंउत्कण्ठाचिन्तोद्विग्नताचिन्ताविषादवृत्तिविषण्णवृत्तित्वंविमनस्कतावैमनस्यं

Related Words

melancholy   दुश्चित्त   दीनरूप   दीनमुख   निःश्वासपरम   क्लान्तमनस्   रोती सुरत   रडवा   sadness   रडका   दौर्मनस्य   निरानन्द   spleen   सादि   दुर्मनस्   म्लानि   निःश्वास   वैमनस्य   sad   म्लान   gloomy   अवसन्न   subject   दीन   दुस्   હિલાલ્ શુક્લ પક્ષની શરુના ત્રણ-ચાર દિવસનો મુખ્યત   ନବୀକରଣଯୋଗ୍ୟ ନୂଆ ବା   વાહિની લોકોનો એ સમૂહ જેની પાસે પ્રભાવી કાર્યો કરવાની શક્તિ કે   સર્જરી એ શાસ્ત્ર જેમાં શરીરના   ન્યાસલેખ તે પાત્ર કે કાગળ જેમાં કોઇ વસ્તુને   બખૂબી સારી રીતે:"તેણે પોતાની જવાબદારી   ਆੜਤੀ ਅਪੂਰਨ ਨੂੰ ਪੂਰਨ ਕਰਨ ਵਾਲਾ   బొప్పాయిచెట్టు. అది ఒక   लोरसोर जायै जाय फेंजानाय नङा एबा जाय गंग्लायथाव नङा:"सिकन्दरनि खाथियाव पोरसा गोरा जायो   आनाव सोरनिबा बिजिरनायाव बिनि बिमानि फिसाजो एबा मादै   भाजप भाजपाची मजुरी:"पसरकार रोटयांची भाजणी म्हूण धा रुपया मागता   नागरिकता कुनै स्थान   ३।। कोटी   foreign exchange   foreign exchange assets   foreign exchange ban   foreign exchange broker   foreign exchange business   foreign exchange control   foreign exchange crisis   foreign exchange dealer's association of india   foreign exchange liabilities   foreign exchange loans   foreign exchange market   foreign exchange rate   foreign exchange regulations   foreign exchange reserve   foreign exchange reserves   foreign exchange risk   foreign exchange transactions   foreign goods   foreign government   foreign henna   foreign importer   foreign income   foreign incorporated bank   foreign instrument   foreign investment   foreign judgment   foreign jurisdiction   foreign law   foreign loan   foreign mail   foreign market   foreign matter   foreign minister   foreign mission   foreign nationals of indian origin   foreignness   foreign object   foreign office   foreign owned brokerage   foreign parties   foreign periodical   foreign policy   foreign port   foreign possessions   foreign post office   foreign public debt office   foreign publid debt   foreign remittance   foreign ruler   foreign section   foreign securities   foreign service   foreign state   foreign tariff schedule   foreign tourist   foreign trade   foreign trade multiplier   foreign trade policy   foreign trade register   foreign trade zone   foreign travel scheme   foreign value payable money order   
Folder  Page  Word/Phrase  Person

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP