Dictionaries | References
k

kill

   
Script: Latin

kill     

English WN - IndoWordNet | English  Any
noun  
Wordnet:
asmসংহাৰ
bdबुथारनाय , फोजोबनाय
gujસંહાર , નાશ
hinसंहार
kasقَتٕل
kokनाश , विध्वंस , सांवार
marसंहार , वध
oriସଂହାର , ବଧ , ଧ୍ବଂସ , ବିନାଶ , ପ୍ରଳୟ|
panਸੰਹਾਰ , ਖਾਤਮਾ , ਨਾਸ਼
sanवधः , हत्या , हननम् , घातः , मारणम् , नाशः , निषूदनम् , हिंसा , हिंसनम् , आलम्भः , विशसनम् , व्यापादनम् , प्रमापणम् , निबर्हणम् , निकारणम् , विशारणम् , प्रवासनम् , परासनम् , संज्ञपनम् , निर्ग्रन्थनम् , निस्तर्हणम् , क्षणनम् , परिवर्जनम् , निर्वापणम् , प्रमथनम् , क्रथनम् , उज्जासनम् , पिञ्जः , विशरः , उन्माथः
telసంహారము , చంపడము , సంహరించడము
urdخاتمہ , تباہ
verb  
Wordnet:
asmমৰোৱা , হত্যা কৰোৱা
bdबुथारहो , सिथारहो
hinमरवाना , हत्या करवाना
kasقَتَل کَرُن , مارُن
kokमारप
oriମରେଇବା , ହତ୍ୟାକରେଇବା
panਮਰਵਾਨਾ , ਹੱਤਿਆ ਕਰਨਾ
sanघातय , व्यापादय , मारय , जिघांसय
urdمروانا , خون کرانا , قتل کرا نا , ہلاک کرا نا , جان سے مروانا

kill     

ठार मारणे
(दुःख, वेदना वगैरे यांचा) नाश करणे
Hunting
 स्त्री. शिकार
 पु. गारा

kill     

न्यायव्यवहार  | English  Marathi
ठार मारणे, वध करणे
हत्या करणे

kill     

Student’s English-Sanskrit Dictionary | English  Sanskrit
Kill,v. t.हन् 2 P, व्यापद् c., मृ c., सूद् 10, निषूद्, नश् c., प्र-मी 9 U or c. (मापयति), हिंस् 7 P, तृह् 6, 7 P, वि-शस् 1 P, पंच- -त्वं-परलोकं गम् c. (गमयति) or नी 1 P; शद् c. (शातयति), निपत् c., नि-कृत् 6 P, अप-नी, क्षि 5 P or c.
ROOTS:
हन्व्यापद्मृसूद्निषूद्नश्प्रमी(मापयति)हिंस्तृह्विशस्पंचत्वंपरलोकंगम्(गमयति)नीशद्(शातयति)निपत्निकृत्अपनीक्षि
-er,s.हंतृm., घातकः, नाशकः, निषूदनः, अंतकः;gen. हन् or घातिन् in comp.; ‘k. of Vritra’ वृत्रहन्; ‘k. of Madhu’ मधुसूदनः.
ROOTS:
हंतृघातकनाशकनिषूदनअंतकहन्घातिन्वृत्रहन्मधुसूदन
-ing s.हत्या, वधः, हननं, घातः, मारणं, नाशः, निषूदनं, हिंसा-सनं, आलंभः, विशसनं, व्या- -पादनं, प्रमापणं, निबर्हणं, निकारणं, विशारणं, प्रवासनं, परासनं, संज्ञपनं, निर्ग्रंथनं, निस्तर्हणं, क्षणनं, परिवर्जनं, निर्वापणं, प्रमथनं, क्रथनं, उज्जासनं, पिंजः, विशरः, उन्माथः.
ROOTS:
हत्यावधहननंघातमारणंनाशनिषूदनंहिंसासनंआलंभविशसनंव्यापादनंप्रमापणंनिबर्हणंनिकारणंविशारणंप्रवासनंपरासनंसंज्ञपनंनिर्ग्रंथनंनिस्तर्हणंक्षणनंपरिवर्जनंनिर्वापणंप्रमथनंक्रथनंउज्जासनंपिंजविशरउन्माथ

kill     

A Dictionary: English and Sanskrit | English  Sanskrit

To KILL , v. a.हन् (c. 2. हन्ति -न्तुं), निहन्, अभिहन्, आहन्, अभ्याहन्,समाहन्, विनिहन्, विहन्, प्रहन्, प्रणिहन्, निप्रहन्; ‘the two last require the gen. c. of the object; हन् in caus. (घातयति -यितुं),व्यापद् (c. 10. -पादयति -यितुं), मृ (c. 10. मारयति -यितुं), सूद् (c. 10. सूदयति -यितुं), निसूद्, अभिसूद्, विनिसूद्, सन्निसूद्, बध्, — (Defec- tive, usually found in the 3d pret. अबधीत् and fut. बधि-ष्यति -ते), नश् (c. 10. नाशयति -यितुं), विनश्, प्रमी in caus. (-माप-यति -यितुं), शद् (c. 10. शातयति -यितुं), शस् (c. 1. शसति -सितुं), विशस्, क्षण् (c. 8. क्षणोति -णितुं), परिक्षण्, विक्षण्, निपत् (c. 10. -पातयति -यितुं), विनिपत्, क्षि (c. 5. क्षिणोति, क्षेतुं or caus. क्षययतिक्षपयति -यितुं), हिंस् (c. 7. हिंनस्ति, c. 1. हिंसति -सितुं), तृह् (c. 6. तृहति, c. 7. तृणेढि, तर्हितुं), तुभ् (c. 9. तुभ्नाति, तोभितुं), तुप्, तुफ्,तुब्, तुम्प्, तुम्फ्, उज्जस् (c. 10. -जासयति -यितुं), with gen. c., कृत् (c. 6. कृन्तति, कर्त्तितुं), निकृत्, निष्कृत्, बधं कृ, प्राणहत्यां कृ, प्राण-घातं कृ, जीवहत्यां कृ, पञ्चत्वं गम् (c. 10. गमयति -यितुं), लोकान्तरं गम्or प्राप् (c. 10. -आपयति -यितुं).
ROOTS:
हन्हन्तिन्तुंनिहन्अभिहन्आहन्अभ्याहन्समाहन्विनिहन्विहन्प्रहन्प्रणिहन्निप्रहन्(घातयतियितुं)व्यापद्पादयतियितुंमृमारयतिसूद्सूदयतिनिसूद्अभिसूद्विनिसूद्सन्निसूद्बध्अबधीत्बधिष्यतितेनश्नाशयतिविनश्प्रमी(मापयतिशद्शातयतिशस्शसतिसितुंविशस्क्षण्क्षणोतिणितुंपरिक्षण्विक्षण्निपत्पातयतिविनिपत्क्षिक्षिणोतिक्षेतुंक्षययतिक्षपयतिहिंस्हिंनस्तिहिंसतितृह्तृहतितृणेढितर्हितुंतुभ्तुभ्नातितोभितुंतुप्तुफ्तुब्तुम्प्तुम्फ्उज्जस्जासयतिकृत्कृन्ततिकर्त्तितुंनिकृत्निष्कृत्बधंकृप्राणहत्यांप्राणघातंजीवहत्यांपञ्चत्वंगम्गमयतिलोकान्तरंप्राप्आपयति

Related Words

kill   kill time   वधणें   सूदण   जूर्व्व   ऋश्   निरुष्णतांनी   हन्तुमनस्   क्रुथ्   bloodiness   सम्मृण्   जिवि   खष   तृंह्   झूष   अवगुरणम्   ऋक्ष्   किष्क   मृगलिप्सु   मृत्युहेतवे   प्रतिमुट्   त्रुप   निमथ्   क्लथ   वुट्   वुण़्ट्   षध्   षिम्   षृभ्   षृम्भ्   संनिहन्   शर्ध्   शर्व्व्   स्तृंह   जिघांसत्   अर्व्   निषूद्   यूष्   रिम्फ्   वर्फ्   वष्   शष्   स्रिभ्   स्रिम्भ्   make away with   सुजूष्   सर्व्   जिघांसक   जिघांसिन्   काळाचा काळा   अन्तकपुर   उर्व्   उर्व्व   अर्व्व   ऋफ   ऋम्फ   भर्म्   बधकाम्या   बधत्र   माथ्   मिमारयिषु   मुथ्   प्रम्रद्   धुर्व   क्नथ   प्रघातय   प्रतिबधक   विजिघांसु   वुध्   वूष्   श्वृ   षूद्   षूर्   ष्टृह्   संपिष्   लोष्टघात   वधकाम्या   वधोद्यत   स्वॄ   हनूष्   खष्   दुर्व्   नुड्   हुल्   सृभ्   मृण्   रफ्   घूर्   तर्द्   उह्   ऋफ्   कृतघातयत्न   बुट्   मेद्   प्रमीणत्   धूर्   निर्व्यध्   क्लथ्   व्रीस्   व्रूस्   
Folder  Page  Word/Phrase  Person

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP