Dictionaries | References
i

indifferent

   
Script: Latin

indifferent     

English WN - IndoWordNet | English  Any
adj  
Wordnet:
asmনিষ্ক্রিয় , ক্রিয়াহীন , ক্রিয়াৰহিত
bdअरजाब रोङि , अरजाब रोङै , अरजाबग्रा नङि , अरजाबग्रा नङै , दद्र
hinअक्रिय , क्रियारहित , क्रियाहीन
kasبےٚ کار , بِہِتھ
kokअक्री , क्रियाहीण , क्रिये बगरचें
nepअक्रिय , क्रियारहित , क्रियाहीन
oriଅକ୍ରିୟ , କ୍ରିୟାହୀନ
panਕਿਰਿਆਹੀਣ , ਕਿਰਿਆਰਹਿਤ
telక్రియరహితమైన , అక్రియమైన
urdغیرسرگرم , غیرفعال

indifferent     

वैज्ञानिक  | English  Marathi
अविभेदी

indifferent     

(unconcerned) उदासीन
(impartial, neutral) तटस्थ
(unimportant) बिनमहत्त्वाचा
(sickly) आजारी

indifferent     

जीवशास्त्र | English  Marathi
Bot.(a plant or a kind of plant as a species, that had relatively unspecialised requirements and may occur more or less by chance in a variety of habitats or ecological communities) अपक्ष (पु.) (पादप, जाति इ.)

indifferent     

Student’s English-Sanskrit Dictionary | English  Sanskrit
Indifferent,a.सामान्य, मध्यम, विगुण.
ROOTS:
सामान्यमध्यमविगुण
2समभाव, समबुद्धि, समदृष्टि, समदर्शिन्, समपक्ष, तटस्थ, अपक्षपातिन्, निःसंग, मुक्त- -संग.
ROOTS:
समभावसमबुद्धिसमदृष्टिसमदर्शिन्समपक्षतटस्थअपक्षपातिन्निसंगमुक्तसंग
3निरपेक्ष, अनपेक्ष, निरादर, अन- -भिलाष, निरभिलाष, निरीह, निःस्पृह, विरक्त, निरुत्सुक, अव्यग्र; ‘to remain or be i.’ उदास् 2 A or उप- -ईक्ष् 1 A, किमित्युदासते भरताः (Mal. 1.); (in good sense) माध्यस्थ्यं अवलंब् I A, माध्यस्थ्यमिष्टेप्यवलंबतेर्थे (K. i. 52).
ROOTS:
निरपेक्षअनपेक्षनिरादरअनभिलाषनिरभिलाषनिरीहनिस्पृहविरक्तनिरुत्सुकअव्यग्रउदास्उपईक्ष्किमित्युदासतेभरतामाध्यस्थ्यंअवलंब्माध्यस्थ्यमिष्टेप्यवलंबतेर्थे
-ly,adv.निरपेक्षं, निरुत्सुकं, निरभिलाषं.
ROOTS:
निरपेक्षंनिरुत्सुकंनिरभिलाषं
2मध्यमतया, सामान्यतः.
ROOTS:
मध्यमतयासामान्यत
-Indifference, s.औदासीन्यं, माध्यस्थ्यं, विरक्तिf.,वैराग्यं, अनभिलाषः, अनपेक्षा, अनीहा, अस्पृहा, निःस्पृहता, निरीहता, निःसंगता, ताटस्थ्यं.
ROOTS:
औदासीन्यंमाध्यस्थ्यंविरक्तिवैराग्यंअनभिलाषअनपेक्षाअनीहाअस्पृहानिस्पृहतानिरीहतानिसंगताताटस्थ्यं
2 प्रमादः, उपेक्षा, अमनोयोगः, अनवेक्षा, अन- -वधानं, अनादरः.
ROOTS:
प्रमादउपेक्षाअमनोयोगअनवेक्षाअनवधानंअनादर
3समभावः, अपक्षपातः, असंगः.
ROOTS:
समभावअपक्षपातअसंग

indifferent     

A Dictionary: English and Sanskrit | English  Sanskrit
INDIFFERENT , a.
(Unconcerned) उदासीनः -ना -नं, उदासी -सिनी-सि (न्), निरुत्सुकः -का -कं, अनुत्सुकः -का -कं, विरक्तः -क्ता -क्तं,निरीहः -हा -हं, अनपेक्षः -क्षा -क्षं, निरपेक्षः -क्षा -क्षं, अनभिलाषः-षा -षं, निरादरः -रा -रं, निःस्पृहः -हा -हं, विगतस्पृहः -हा -हं, निः-स्नेहः -हा -हं, स्नेहहीनः -ना -नं, निःसङ्गः -ङ्गा -ङ्गं, सङ्गशून्यः -न्या -न्यं,गतसङ्गः -ङ्गा -ङ्गं, अनिच्छुकः -का -कं, विकौतुकः -का -कं, अव्यग्रः -ग्रा-ग्रं, जडः -डा -डं, समबुद्धिः -द्धिः -द्धि, समभावः -वा -वं, अमनोयोगी-गिनी -गि (न्), निर्वृतः -ता -तं. —
(Impartial) विपक्षपातः -ता -तं,अपक्षपाती -तिनी -ति (न्), समदर्शी -र्शिनी -र्शि (न्), समदृष्टिः -ष्टिः-ष्टि, निःसङ्गः -ङ्गा -ङ्गं, गतसङ्गः -ङ्गा -ङ्गं. —
(Having no difference, not different) निर्विशेषः -षा -षं, अविशेषः -षा -षं, अविशिष्टः -ष्टा-ष्टं, अभिन्नः -न्ना -न्नं. —
(Neutral) मध्यस्थः -स्था -स्थं, मध्यवर्त्ती -र्त्तिनी-र्त्ति (न्), तटस्थः -स्था -स्थं, समपक्षः -क्षा -क्षं. —
(Of a middling quality, bad) विगुणः -णा -णं, निर्गुणः -णा -णं, मध्यमः -मा -मं,सामान्यः -न्या -न्यं;
‘an indifferent person,’ उदासः, उदासिताm.(तृ), उदासीm.(न्), वहिरङ्गः.
ROOTS:
उदासीननानंउदासीसिनीसि(न्)निरुत्सुककाकंअनुत्सुकविरक्तक्ताक्तंनिरीहहाहंअनपेक्षक्षाक्षंनिरपेक्षअनभिलाषषाषंनिरादररारंनिस्पृहविगतस्पृहनिस्नेहस्नेहहीननिसङ्गङ्गाङ्गंसङ्गशून्यन्यान्यंगतसङ्गअनिच्छुकविकौतुकअव्यग्रग्राग्रंजडडाडंसमबुद्धिद्धिद्धिसमभाववावंअमनोयोगीगिनीगिनिर्वृततातंविपक्षपातअपक्षपातीतिनीतिसमदर्शीर्शिनीर्शिसमदृष्टिष्टिष्टिनिर्विशेषअविशेषअविशिष्टष्टाष्टंअभिन्नन्नान्नंमध्यस्थस्थास्थंमध्यवर्त्तीर्त्तिनीर्त्तितटस्थसमपक्षविगुणणाणंनिर्गुणमध्यममामंसामान्यन्यंउदासउदासिता(तृ)वहिरङ्ग

Related Words

indifferent   indifferent attitude   indifferent species   indifferent stage   indifferent stimulus   indifferent tissue   सनिर्विशेष   अमध्यस्थ   undifferentiated tissue   अननुषङ्गिन्   अनपेक्षिन्   अनवेक्षक   मध्यमस्वभाव   निरपेक्षिन्   undifferentiated stage   विमध्यम   अदेवयु   निर्विषङ्ग   निर्वेदवत्   स्वैरस्थ   तटस्थित   अन्तरपतित   उत्तमाधममध्यम   दर्शनीयासम   धड ना गोडाचा   परोक्षबुद्धि   विरागवत्   सङ्गवर्जित   समनिन्दानवन   स्वैरेषु   unconcern   विकौतुक   inofficious   अनीहमान   तुल्यनिन्दास्तुति   अभिविपण्यु   भक्ष्यभोज्य   विरक्तिमत्   अनास्थ   निर्व्यपेक्ष   विगतस्पृह   सङ्गरहित   उदासितृ   कुषीद   अनुद्योगिन्   गतसङ्ग   अलोलु   नीरत   विपक्षपात   आपामरसाधारणदृष्टि   आपामरसाधारणबुद्धि   आपामरसाधारणभाव   आपामरसाधारणमत   आपामरसाधारणलक्ष्य   आपामरसाधारणवर्त्तन   आपामरसाधारणवृत्ति   अनभिलाषिन्   अनमानीक   छात्रगण्ड   तुल्यदर्शन   अयत्नवत्   कृताकृत्यसम   निवृत्तहृदय   विजितासन   विपण्यु   विमुखीकृ   समदुःखसुख   व्यवधूत   व्यावृत्तसर्वेन्द्रियार्थ   समबुद्धि   गतसौहृद   अविरक्त   निर्ममत्व   विरागिन्   समदर्शन   वहिरङ्ग   अनीह   समचित्त   अदेवयत्   अनपेक्ष   अनिच्छु   गरमनरम   अस्पृह   अफलाकाङ्क्षिन्   अयत्नकारिन्   निरभिलाष   परस्त   परस्थ   विमुखीकृत   विषूवृत्   समीभूत   अनिच्छ   असंसक्त   उदासिन्   उदास्   माध्यस्थ   निःसङ्ग   निरीह   निरुत्साह   निरुत्सुक   
Folder  Page  Word/Phrase  Person

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP