Dictionaries | References
i

increased

   
Script: Latin

increased     

भूगोल  | English  Marathi
वर्धित, वाढ झालेला

increased     

A Dictionary: English and Sanskrit | English  Sanskrit
INCREASED , p. p.वृद्धः -द्धा -द्धं, प्रवृद्धः -द्धा -द्धं, विवृद्धः -द्धा -द्धं, वर्धितः-ता -तं, विवर्धितः -ता -तं, संवर्धितः -ता -तं, उपचितः -ता -तं, एधितः-ता -तं, समेधितः -ता -तं, ऋद्धः -द्धा -द्धं, समृद्धः -द्धा -द्धं, स्फीतः -ता-तं, स्फातः -ता -तं, आप्यायितः -ता -तं, प्ररूढः -ढा -ढं, वृंहितः -ता -तं,परिवृंहितः -ता -तं, परिवृहितः -ता -तं, उपवृंहितः -ता -तं, प्रथितः -ता-तं, प्रचुरीकृतः -ता -तं, विततः -ता -तं, विस्तीर्णः -र्णा -र्णं, विस्तृतः -ता-तं, विरूढः -ढा -ढं, प्रसारितः -ता -तं, विजृम्भितः -ता -तं.
ROOTS:
वृद्धद्धाद्धंप्रवृद्धविवृद्धवर्धिततातंविवर्धितसंवर्धितउपचितएधितसमेधितऋद्धसमृद्धस्फीतस्फातआप्यायितप्ररूढढाढंवृंहितपरिवृंहितपरिवृहितउपवृंहितप्रथितप्रचुरीकृतविततविस्तीर्णर्णार्णंविस्तृतविरूढप्रसारितविजृम्भित

Related Words

increased   increased proportion   increased value   अभिविवृद्धि   विरहगुणित   बहुलित   वर्धितव्य   साशीति   हर्षविवृद्धसत्त्व   सहस्रपोषा   अभ्युच्चित   ब्रह्मवृद्ध   यमन्वा   प्रविवर्धित   वावृधेन्य   विद्यावृद्ध   विवर्धनीय   विवृद्धमत्सर   वृद्धशोचिस्   षट्षष्ट   स्फीतीकृत   सान्द्रीकृत   प्रचेय   प्यायित   सार्द्धम्   साष्ट   सातिरिक्त   आडम्बरित   चढला   उद्भूतत्व   उपचितरस   इंद्रियजुलाब   मिसळवणी   रूढयोग   रूढसौहृद   वाढवा   विरूढबोध   वृध्य   समृद्धार्थ   समेधित   शतगुणित   एधनीय   प्रायुस्   प्रचुरीकृत   समुन्नीत   वर्धनीय   pigou effect   secondary employment   वेजित   aggravated   elpitrophy   सम्प्रविद्ध   सहस्कृत   अतिशायित   अभिवृद्ध   उत्थिताङ्गुलि   इनामइजाफत   द्विगुणीकृत   परिवृद्ध   शूनवत्   समुक्षित   स्फात   उपारूढ   दृंहित   वृद्धिमत्   संवृद्ध   सहस्रपोष   उपबृंहित   दृहित   द्वापञ्चाश   द्वित्रिचतुष्पञ्चक   परिवृहित   वृंहित   आप्यायित   उन्नमित   एधित   नीवाक   विवृद्ध   सपाद   उद्रिक्त   उन्नद्ध   एधतु   वर्धित   beta decay   magic numbers   घनीभू   साधिक   अश्विनीकुमारतीर्थ   उदीरित   दौलतज्यादा   परिपुष्ट   परिबृंहित   परिवृंहित   प्यायन   विवर्द्धित   समुदीर्ण   षड्विंश   वर्द्धित   बृंहित   परिबृं   
Folder  Page  Word/Phrase  Person

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP