Dictionaries | References
h

humble

   
Script: Latin

humble     

English WN - IndoWordNet | English  Any
adj  
Wordnet:
asmহীন , নীচ , তুচ্ছ , অধম , ইতৰ , নীহ , খেচ , খাখৰু , খেকাৰখোৱা
bdनेहाद , खुद्र
benইতর , অধম , নিকৃষ্ঠ , নীচ , তুচ্ছ , অসভ্য , ক্ষুদ্র , বাজে , ওঁচা
gujનીચ , ઘટિયા , હીન , નિકૃષ્ટ , અધમ , હલકું , નઠારું , તુચ્છ , ક્ષુદ્ર , મ્લેચ્છ , પોચ
hinघटिया , निकृष्ट , नीच , ओछा , छिछोरा , तुच्छ , कमीना , बाज़ारू , बाज़ारी , बज़ारू , बाजारू , बाजारी , बजारू , बजारी , भोंडा , भौंड़ा , अधम , क्षुद्र , हलका , हल्का , टुच्चा , अनसठ , म्लेच्छ , सस्ता , हेय , हीन , संकीर्ण , सिफला , सिफ़ला , ऊन , अरजल , वराक , अरम , अवद्य , अवस्तु , अश्लाघनीय , पोच , इत्वर
kasموٚکُر , فٕضوٗل , کٔمیٖنہٕ , گَنٛدٕ
kokवायट , नीच , फालतू
malബസാറിനോട് ബന്ധപ്പെട്ട , തരം താണ്
marनिकृष्ट , हीन , अधम , हलका , वाईट , भिकार , भुक्कड , कुत्सिक
nepघटिया , निकृष्ट , नीच , अधम , क्षुद्र
oriଖରାପ , ନିକୃଷ୍ଟ , ନୀଚ , ମନ୍ଦ , ଅଭଦ୍ର , ବଜାରୀ , ଅଶାଳୀନ|
panਘਟੀਆ , ਨੀਚ , ਔਛਾਂ , ਗਿਰਿਆ , ਭੈੜੀਆ , ਨਖਿਧ , ਤੁੱਛ , ਕਮੀਨਾ , ਬੁਰੀਆ
sanअधम , प्रतिकृष्ट , अवमः , निकृष्ट , अर्वा , रेफः , याप्यः , कुत्सितः , अवद्यः , कुपूयः , खेटः , गर्ह्यः , अणकः , रेपः , अरमः , आणकः , अनकः
urdگھٹیا , بیہودہ , کمینہ , سوقیانہ , بازاری , عوامی , بھونڈا , سفلہ , ارذل

humble     

विनीत
नम्र

humble     

Student’s English-Sanskrit Dictionary | English  Sanskrit
Humble,a.नीच, अपकृष्ट, अधम.
ROOTS:
नीचअपकृष्टअधम
2क्षुद्र, अल्पमति.
ROOTS:
क्षुद्रअल्पमति
3 (In good sense) नम्र, वि- -नीत, निरभिमान, विनत, सविनय, निरहंकार, अनुद्धत, दर्प-गर्व-अभिमान-हीन or रहित, नम्र- -चेतस्, विनयिन्, विनयशील-वृत्ति.
ROOTS:
नम्रविनीतनिरभिमानविनतसविनयनिरहंकारअनुद्धतदर्पगर्वअभिमानहीनरहितनम्रचेतस्विनयिन्विनयशीलवृत्ति
4निःस्व, दरिद्र, दीन, दुर्गत, निर्धन, आपन्न; ‘in h. days’ आपत्समये, दरिद्रावस्थायां, आपदि; ‘the friends of h. days’ आपत्कालीन- -मित्राणि; ‘to cat h. pie’ मानं पृष्ठे कृ 8 U. -v. t.अव-नम् c. (नमयति), प्रह्वयति (D.), (सपदि विनयः प्रह्वयति मां U. 6); अभि- -परा-भू 1 P, दर्पं-गर्वं-भंज् 7 P or हृ 1 P, नि-अव-पत् c., अप-कृष् 1 P, नम्रीकृ; ‘thus completely h. ing the kings’ इति राज्ञां [Page210] शिरसि वामपादमाधाय (R. VII. 70); ‘h.- -bee’ भ्रमरः;See
ROOTS:
निस्वदरिद्रदीनदुर्गतनिर्धनआपन्नआपत्समयेदरिद्रावस्थायांआपदिआपत्कालीनमित्राणिमानंपृष्ठेकृअवनम्(नमयति)प्रह्वयति(सपदिविनयप्रह्वयतिमांअभिपराभूदर्पंगर्वंभंज्हृनिअवपत्अपकृष्नम्रीकृइतिराज्ञांशिरसिवामपादमाधायभ्रमर
Bee.-ed,a.अभिभूत, भग्नदर्प, आत्त-गर्व-गंध, हृतगर्व; आनत, नम्री- -कृत, पातित, अपकृष्ट.
ROOTS:
अभिभूतभग्नदर्पआत्तगर्वगंधहृतगर्वआनतनम्रीकृतपातितअपकृष्ट
-ing,s.दर्प-मान-भंगः, अभिभवः.
ROOTS:
दर्पमानभंगअभिभव
-ness,s.नीचता, अपकृष्टता, क्षुद्रता.
ROOTS:
नीचताअपकृष्टताक्षुद्रता
2विनयः, नम्रता, अनहंकारः, अन- -भिमानः, अगर्वः, निरभिमानता, नम्रशीलता.
ROOTS:
विनयनम्रताअनहंकारअनभिमानअगर्वनिरभिमानतानम्रशीलता
-Humbly,adv.नीचैः, क्षुद्रतया, कृपणं.
ROOTS:
नीचैक्षुद्रतयाकृपणं
2 सविनयं, नम्रतया, नम्रं, निरभिमानं, गर्वं विना, अनुद्धतं, नम्रचेतसा.
ROOTS:
सविनयंनम्रतयानम्रंनिरभिमानंगर्वंविनाअनुद्धतंनम्रचेतसा

humble     

A Dictionary: English and Sanskrit | English  Sanskrit
HUMBLE , a.नम्रबुद्धिः -द्धिः -द्धि, नम्रचेताः -ताः -तः (स्), नम्रः -म्रा -म्रं,विनम्रः -म्रा -म्रं, नम्रशीलः -ला -लं, विनतचेताः &c., विनतः -ता -तं,विनयी -यिनी -यि (न्), विनीतः -ता -तं, सविनयः -या -यं, निर्विण्णः-णा -णं, निर्विण्णचेताः &c., अगर्व्वः -र्व्वा -र्व्वं, गर्व्वहीनः -ना -नं, दर्पहीनः-ना -नं, दर्परहितः -ता -तं, दम्भरहितः -ता -तं, वीतदम्भः -म्भा -म्भं,निरहङ्कारः -रा -रं, अनहङ्कारी -रिणी -रि (न्), अनहङ्कृतः -ता -तं,निरहङ्कारी &c., निरभिमानः -ना -नं, अभिमानहीनः -ना -नं, अभि-मानशून्यः -न्या -न्यं, अनभिमानी -निनी -नि (न्), अनुद्धतः -ता -तं,वश्यात्मा -त्मा -त्म (न्). —
(Low) अपकृष्टः -ष्टा -ष्टं, नीचः -चा -चं,अधमः -मा -मं, प्राकृतः -ती -तं, कृपणः -णा -णं.
ROOTS:
नम्रबुद्धिद्धिद्धिनम्रचेताता(स्)नम्रम्राम्रंविनम्रनम्रशीललालंविनतचेताविनततातंविनयीयिनीयि(न्)विनीतसविनययायंनिर्विण्णणाणंनिर्विण्णचेताअगर्व्वर्व्वार्व्वंगर्व्वहीननानंदर्पहीनदर्परहितदम्भरहितवीतदम्भम्भाम्भंनिरहङ्काररारंअनहङ्कारीरिणीरिअनहङ्कृतनिरहङ्कारीनिरभिमानअभिमानहीनअभिमानशून्यन्यान्यंअनभिमानीनिनीनिअनुद्धतवश्यात्मात्मात्मअपकृष्टष्टाष्टंनीचचाचंअधममामंप्राकृततीकृपण

To HUMBLE , v. a.अपकृष् (c. 1. -कर्षति, c. 6. -कृषति -क्रष्टुं), नम् (c. 10. नमयति -यितुं), अवनम्, नम्रीकृ, पत् (c. 10. -पातयति -यितुं), भ्रंश् (c. 10. भ्रंशयति -यितुं), अभिभू (c. 1. -भवति -वितुं), तिरोभू (c. 10. -भावयति-यितुं), दर्पं or गर्व्वं भञ्ज् (c. 7. भनक्ति, भंक्तुं) or हृ (c. 1. हरति, हर्त्तुं).
ROOTS:
अपकृष्कर्षतिकृषतिक्रष्टुंनम्नमयतियितुंअवनम्नम्रीकृपत्पातयतिभ्रंश्भ्रंशयतिअभिभूभवतिवितुंतिरोभूभावयतिदर्पंगर्व्वंभञ्ज्भनक्तिभंक्तुंहृहरतिहर्त्तुं

Related Words

humble-bee   humble   humble plant   वैनत्यम्   दीनवदन   पायधरणी   आवर्जनीकृ   दीनहत्यारा   दीनहत्यारी   दुधभात   मिनतवार   मिनतीवार   दूधभात   पादपरिचारक   अनुनायक   दीनवाणा   दीनवाणी   दैनवाणा   दैन्यवाणा   प्रह्वीभूत   नोत्सेक   न्यग्भूत   दीनोद्वार   सम्प्रश्रित   ससंनाम   आप्रवण   इजित जाणें   महीपतन   प्रह्वय   निर्गर्व   प्रणिपातिन्   विनयान्वित   शालीनीकृ   सनम्र   वैनत्य   हुकूमबंदा   अनुनयिन्   नमविणें   प्रणतवत्सल   उद्दान्त   हलकाविणें   अनम्र   बलिन्दम   भक्तिनम्र   भृत्यपरमाणु   निम्नय   निरहंकृति   पदातिलव   लघुभव   विनयस्थ   विनीतवेषाभरण   शिवशरणार्थ   संकोचकारिन्   व्यानम्रीकृ   वीतदम्भ   निरहंकार   अमानिन्   लहीन   वचनग्राहिन्   अगर्व्व   अनहङ्कारिन्   अभिवन्दनम्   मानवर्ज्जित   मर्म्मरीक   प्रह्वयति   ध्वनमोदिन्   नम्रबुद्धि   निरहङ्कार   निर्मद   न्यग्भू   शालीनीकरण   संनतिमत्   अकल्कन   अनुच्च   ताकपाणी   निरभिमान   विनयी   निरहंमान   निर्विण्णचेतस्   अनुद्धत   प्रणत   बुद्धिमत्   नमस्य   न्यक्   आराधयितृ   अधृष्ट   काठ्याळें   अभिमानशून्य   उपार्जना   उभ्यानें यावें, ओणव्यानें जावें   प्रश्रयिन्   प्रणिपात   विनयग्राहिन्   विनीतात्मन्   अस्वतन्त्र   प्रश्रित   विनंती   दासानुदास   निर्विण्ण   humiliate   
Folder  Page  Word/Phrase  Person

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP