Dictionaries | References
h

held

   
Script: Latin

held     

A Dictionary: English and Sanskrit | English  Sanskrit
HELD , p. p.
(Grasped, taken in the hand) गृहीतः -ता -तं, धृतः -ता -तं, ग्रस्तः -स्ता -स्तं, हितः -ता -तं, निहितः -ता -तं;
‘held fast,’ सुगृहीतः -ता -तं;
‘held in the hand,’ हस्तगृहीतः -ता -तं, हस्तधृतः-ता -तं, हस्तस्थः -स्था -स्थं, हस्तस्थितः -ता -तं, हस्तगतः -ता -तं. —
(Esteemed, considered) स्मृतः -ता -तं, मतः -ता -तं, अभिहितः -ता-तं;
‘is held,’ अभिधीयते. —
(Detained, stopped) धृतः -ता -तं,स्तम्भितः -ता -तं. —
(Restrained) निवारितः -ता -तं, निरुद्धः -द्धा -द्धं. —
(Contained) धारितः -ता -तं, अन्तर्गतः -ता -तं, परिगृहीतः -ता -तं. —
(Kept, solemnized) सेवितः -ता -तं, पालितः -ता -तं, चरितः-ता -तं, आचरितः -ता -तं. —
(Held out) प्रसारितः -ता -तं. —
(Held up) उच्छ्रितः -ता -तं, उद्धृतः -ता -तं, उद्यतः -ता -तं, उन्नमितः -ता -तं,उत्थितः -ता -तं, उद्गूर्णः -र्णा -र्णं.
ROOTS:
गृहीततातंधृतग्रस्तस्तास्तंहितनिहिततंसुगृहीतहस्तगृहीतहस्तधृतहस्तस्थस्थास्थंहस्तस्थितहस्तगतस्मृतमतअभिहितअभिधीयतेस्तम्भितनिवारितनिरुद्धद्धाद्धंधारितअन्तर्गतपरिगृहीतसेवितपालितचरितआचरितप्रसारितउच्छ्रितउद्धृतउद्यतउन्नमितउत्थितउद्गूर्णर्णार्णं

Related Words

held   held good   held in abeyance   held in trust   held under attachment   held water   liable to be held personally responsible   limits up to which cash balance be held   post held in abeyance   closed held company   closely held company   balance held abroad   widely held company   will be held to be conclusive   मानमान्य   बिरजुमाली   धरणीय   संयन्त्रित   करन्यस्तकपोलान्तम्   इजाफतगांव   कुटीमह   करतलधृत   करधृत   cestui que trust   हस्तयत   सराहु   ज्येष्ठाकनिष्ठा   अधार्य   अधिहस्त्य   कक्षीकृत   उखाळयापाखाळया   अवशेन्द्रियचित्त   दुर्नियन्तु   मदनमह   प्रतिहृत   धार्यमाण   शीतभीत   संधृत   व्राण   allodium   हस्तस्थ   हस्तस्थित   करनिहित   करोदक   धृत्वा   gel water   broken-bond water   hypnotoxin   imbibitional water   stand by   collophore   अंधगजन्याय   ग्रामद्रुम   हुजूरसनदी   उक्तीजमीन   फिसाद   यतरश्मि   मदनमहोत्सव   तैलोत्सव   धारयितव्य   धृतद्वैधीभाव   धर्तव्य   पादबद्ध   पद्मक्षेत्र   लीलाकमल   लीलास्वात्मप्रिय   रसदी   विष्कभित   संगृभीत   वधूकाल   व्यारब्ध   स्वहस्तित   अध्रियमाण   करप्राप्त   कररुद्ध   धारणीय   पाणिस्थ   ध्रियमाण   escrow   साधृत   संधार्य   व्लीन   geon   capillary water   hygroscopic moisture   magnetic storm   proangiosperm   change of beneficiary   collaeral warranty   हस्तवर्तिन्   हस्तवर्त्तिन्   सम्म्यक्ष्   साकारज्ञानवाद   गांडपुशा   अधेय   अस्मार्तकालिक   उद्वाहर्क्ष   उपगृहीत   उपगृह्य   उपधार्य   
Folder  Page  Word/Phrase  Person

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP