Dictionaries | References
h

haughty

   
Script: Latin

haughty     

मग्रूर

haughty     

Student’s English-Sanskrit Dictionary | English  Sanskrit
Haughty,a.उद्धत, उत्सिक्त, मत्त, सगर्व, गर्वित, मानिन्, मानवत्, दृप्त, सदर्प, साटोप, साहंकार, अवलिप्त, मदोद्धत, मदोदग्र; ‘to be h.’ दृप् 4 P.
ROOTS:
उद्धतउत्सिक्तमत्तसगर्वगर्वितमानिन्मानवत्दृप्तसदर्पसाटोपसाहंकारअवलिप्तमदोद्धतमदोदग्रदृप्
-ly,adv.सगर्वं, सदर्पं, सावलेपं, उद्धतं.
ROOTS:
सगर्वंसदर्पंसावलेपंउद्धतं
-ness,s.उत्सेकः, दर्पः, औद्धत्यं, गर्वः, मदः, अहंकारः, अवलेपः, मानः, अभिमानः, आटोपः, प्रागल्भ्यं.
ROOTS:
उत्सेकदर्पऔद्धत्यंगर्वमदअहंकारअवलेपमानअभिमानआटोपप्रागल्भ्यं

haughty     

A Dictionary: English and Sanskrit | English  Sanskrit
HAUGHTY , a.मानी -निनी -नि (न्), मानवान् -वती -वत् (त्), अभि-मानी &c., अभिमानवान् &c., गर्व्वी -र्व्विणी -र्व्वि (न्), गर्व्वितः -ता -तं,सदर्पः -र्पा -र्पं, साटोपः -पा -पं, दृप्तः -प्ता -प्तं, दृप्रः -प्रा -प्रं, प्रगल्भः-ल्भा -ल्भं, अहङ्कारी -रिणी -रि (न्), उद्धतः -ता -तं, मदोद्धतः -ता -तं,मदोदग्रः -ग्रा -ग्रं, उत्सिक्तः -क्ता -क्तं, शौठीरः -रा -रं, अवलिप्तः -प्ता -प्तं,प्रधर्षितः -ता -तं, प्रधृष्टः -ष्टा -ष्टं, ऊर्द्ध्वदृष्टिः -ष्टिः -ष्टि, सावहेलः -ला -लं,सोन्माथः -था -थं;
‘to be haughty,’ दृप् (c. 4. दृप्यति, दर्प्तुं, द्रप्तुं), प्रगल्भ् (c. 1. -गल्भते -ल्भितुं).
ROOTS:
मानीनिनीनि(न्)मानवान्वतीवत्(त्)अभिअभिमानवान्गर्व्वीर्व्विणीर्व्विगर्व्विततातंसदर्पर्पार्पंसाटोपपापंदृप्तप्ताप्तंदृप्रप्राप्रंप्रगल्भल्भाल्भंअहङ्कारीरिणीरिउद्धतमदोद्धतमदोदग्रग्राग्रंउत्सिक्तक्ताक्तंशौठीररारंअवलिप्तप्रधर्षितप्रधृष्टष्टाष्टंऊर्द्ध्वदृष्टिष्टिष्टिसावहेललालंसोन्माथथाथंदृप्दृप्यतिदर्प्तुंद्रप्तुंप्रगल्भ्गल्भतेल्भितुं

Related Words

haughty   सोत्सेक   अतिमानिन्   गर्वी   मस्तवाल   मानासक्त   प्रदृप्त   समुद्दृप्त   साहंकृत   अतिदुर्धर्ष   मृदुप्रौढ   मदोर्जित   धृतोत्सेक   धीरोद्धत   सस्मय   अनम्र   चढाईच्या गोष्टी   उद्धतमनस्   अमलमस्त   दृप्तात्मन्   सदर्प   सावलेप   अहंकारी   साविष्कार   मानवत्   प्रधर्षित   गर्विष्ठ   अभिक्रतु   मदोदग्र   शौट्   गर्वर   गर्व्वर   गर्व्वित   उदगामादगा   उद्धतमनस्क   ऊर्ध्वद्दष्टी   रावणाचा लेंक   शिकरापुरीस जाणें   दुराधर्ष   शौण्डिर   श्लाघिन्   गर्वित   तवरी   उताणखाट   ऊतमात   मगरूर   परवारी   शिखरापुरीस जाणें   शौण्डीर   साभिमान   अहंकृत   उत्सेकिन्   दर्पित   पीळदार   शौटीर   वरडोळा   वरडोळ्या   गर्व्   गल्भ   अनत   अहंयु   चढेल   बिब्बोक   वामिल   उत्सिक्त   गर्व्व   चह्   उगीर   प्रधृष्ट   श्रिमन्य   जालीम   दृप्त   distant   imperious   overbear   खर्ब्ब   खर्व्   चढाई   कडार   ऊर्ध्वदृष्टि   औद्धत्य   कुरू   साटोप   अभिमानी   अविनय   प्रमत्त   inaccessible   आढ्यता   उद्धत   उन्नद्ध   ब्रह्मराक्षस   मदोत्कट   उत्कट   मानिन्   प्रवृद्ध   उद्दाम   उत्सिच्   उदीर्ण   दुर्द्धर्ष   दुर्धर्ष   
Folder  Page  Word/Phrase  Person

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP