Dictionaries | References
g

glance

   
Script: Latin

glance     

 पु. दृष्टिक्षेप
 स्त्री. नजर
दृष्टिक्षेप टाकणे
नजर टाकणे

glance     

भूशास्त्र  | English  Marathi
 न. ग्लान्स

glance     

धातूशास्त्र | English  Marathi
 न. ग्लान्स
(as in antimony glance ँटिमनी ग्लान्स)

glance     

भूगोल  | English  Marathi
 न. Geol. ग्लान्स

glance     

Student’s English-Sanskrit Dictionary | English  Sanskrit
Glance,s.दृष्टिपातः, ईक्षणं, वीक्षितं, नयनपातः- -विक्षेपः, दृक्पातः, आलोकितं; ‘side- -long g.’ नयनोपांतविलोकितं, सा- -चिविलोकितं, अपांग-दर्शनं-दृष्टिf.,कटाक्षः; ‘at the very first g.’ सकृद्दृष्टिपातेन, प्रथममेव; ‘good at the first g.’ आपा- -ततो रमणीय, आपातरमणीय.
ROOTS:
दृष्टिपातईक्षणंवीक्षितंनयनपातविक्षेपदृक्पातआलोकितंनयनोपांतविलोकितंसाचिविलोकितंअपांगदर्शनंदृष्टिकटाक्षसकृद्दृष्टिपातेनप्रथममेवआपाततोरमणीयआपातरमणीय
2अर्धवीक्षणं [Page184] ईषद्दृष्टिः.
ROOTS:
अर्धवीक्षणंईषद्दृष्टि
3स्फुरितं, स्फुरणं, द्युतिf.-v. i. दृष्टिं क्षिप् 6 P, चक्षुः-दृष्टिंf.-दा 3 U or पत् c. (with loc.); ‘g. -ing at the antelope’ कृष्णसारे ददच्चक्षुः (S. 1).
ROOTS:
स्फुरितंस्फुरणंद्युतिदृष्टिंक्षिप्चक्षुदृष्टिंदापत्कृष्णसारेददच्चक्षु
2लघु निर्घृष् 1 P, लघु हत्वा अति-इ 2 P.
ROOTS:
लघुनिर्घृष्लघुहत्वाअतिइ
3 (जवेन) परिस्फुर् 6 P or विलस् 1 P.
ROOTS:
जवेनपरिस्फुर्विलस्
-ingly,adv. लघु, ईषत्, अल्पमात्रं, स्तोकं.
ROOTS:
लघुईषत्अल्पमात्रंस्तोकं
2दृक्पातेन, तिर्यक्, साचि, कटाक्षेण.
ROOTS:
दृक्पातेनतिर्यक्साचिकटाक्षेण

glance     

A Dictionary: English and Sanskrit | English  Sanskrit
GLANCE , s.
(Of the eye) दृष्टिपातः, दृष्टिनिपातः, नयनपातः, दृष्टिविक्षेपः,कटाक्षः, नेत्रकटाक्षः, अपाङ्गदृष्टिःf., अपाङ्गदर्शनं, वीक्षितं, प्रेक्षितं,अवलोकनं, काक्षः, दृष्टिवाणः. —
(Slight view) ईषद्दर्शनं, ईषद्वृष्टिःf., अर्द्धवीक्षणं, अर्द्धदृष्टिःf.;
‘glance in return,’ प्रतिसमीक्षणं. —
(A shoot of light) स्फुरितं, स्फुरणं, द्युतिपातः, रश्मिःm.
ROOTS:
दृष्टिपातदृष्टिनिपातनयनपातदृष्टिविक्षेपकटाक्षनेत्रकटाक्षअपाङ्गदृष्टिअपाङ्गदर्शनंवीक्षितंप्रेक्षितंअवलोकनंकाक्षदृष्टिवाणईषद्दर्शनंईषद्वृष्टिअर्द्धवीक्षणंअर्द्धदृष्टिप्रतिसमीक्षणंस्फुरितंस्फुरणंद्युतिपातरश्मि

To GLANCE , v. n.
(As light) स्फुर् (c. 6. स्फुरति -रितुं), परिस्फुर्, लस् (c. 1. लसति -सितुं). —
(Strike lightly and pass by) लघु हत्वाor ताडयित्वा अतिक्रम् (c. 1. -क्रामति -क्रमितुं) or अती (c. 2. अत्येति-तु, rt. ), द्रुतम् अतिक्रम्य घृष् (c. 1. घर्षति -र्षितुं). —
(Glance with the eye) दृष्टिं पत् (c. 10. पातयति -यितुं) or विक्षिप् (c. 6. -क्षिपति-क्षेप्तुं), दृष्टिवाणं पत्, कटाक्ष (nom. कटाक्षयति -यितुं). —
(Glance at, inspect slightly) ईषद् दृश् (c. 1. पश्यति, द्रष्टुं) or निरीक्ष् (c. 1. -ईक्षते -क्षितुं), अर्द्धवीक्षणं कृ.
ROOTS:
स्फुर्स्फुरतिरितुंपरिस्फुर्लस्लसतिसितुंलघुहत्वाताडयित्वाअतिक्रम्क्रामतिक्रमितुंअतीअत्येतितुद्रुतम्अतिक्रम्यघृष्घर्षतिर्षितुंदृष्टिंपत्पातयतियितुंविक्षिप्क्षिपतिक्षेप्तुंदृष्टिवाणंकटाक्षकटाक्षयतिईषद्दृश्पश्यतिद्रष्टुंनिरीक्ष्ईक्षतेक्षितुंअर्द्धवीक्षणंकृ

Related Words

glance   bismuth glance   cursory glance   antimony glance   at a glance   silver glance   अपाङ्गदृष्टि   कटाक्षमुष्ट   भ्रमरिकादृष्टि   मुग्धविलोकित   दृष्टिप्रपात   विप्रेक्षित   नेत्रकटाक्ष   सदृष्टिक्षेपम्   कटाक्षेप   क्रूरदृष्टि   लोचनापात   कर्कराटु   अक्षिविकूणित   कटाक्षय   अर्धवीक्षण   प्रतिसमीक्षण   नयनाञ्चल   दृष्टिबाण   विकुण्ठना   विकूणनम्   वीक्षितम्   श्वेतश्याम   साकूतस्मित   साचिविलोकित   अपाङ्गदर्शन   ईषद्दर्शन   प्रत्यग्दृश्   विलोचनपात   समदृष्टिपात   eye-beam   सूक्ष्मदृष्टि   उद्विग्नदृश्   उद्विग्नलोचन   कटाक्षित   ईक्षिका   अर्द्धवीक्षण   दुरवेक्षित   धावती नजर   दृक्पात   सिंहावलोकनन्याय   चोरनजर   आदृष्टि   भ्रमरिका   तिर्यक्प्रेक्षण   फर्फरायते   दृगञ्चल   दृष्टिनिपात   दृष्टिविक्षेप   दृष्टिसम्भेद   प्रेक्षिन्   वीक्षित   अक्षिविकूशित   सिंहावलोकनन्यायेन   सिंहावलोकनेन   कटाक्षिप्य   दृष्टिपात   वर्कराट   चित्रय   प्रेक्षित   विकूणन   विलोकित   cursory   चाऊल   तळपणें   side-long   विलोचनम्   वीक्षणम्   विजिह्म   काक्ष   अवलोक   caught   साकूत   आलोकित   ईषत   अवलोकनम्   ऊर्ध्वदृष्टि   त्रिभाग   विलोक   उत्तरम्   उन्मिषित   निसुरता   वीक्षण   कटाक्ष   दृष्टि   अपांग   sly   लोचन   व्याक्षेप   प्रत्यञ्च्   समीक्षा   सांकेतिक   skim   अवलोकन   अवलोकित   
Folder  Page  Word/Phrase  Person

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP