Dictionaries | References
g

generous

   
Script: Latin

generous     

उदार

generous     

Student’s English-Sanskrit Dictionary | English  Sanskrit
Generous,a.उदार, वदा(द)न्य, त्याग- -शील, अवदात, दानशील, दानरत, दानशौंड, स्थूललक्ष्य, बहुप्रद.
ROOTS:
उदारवदा(द)न्यत्यागशीलअवदातदानशीलदानरतदानशौंडस्थूललक्ष्यबहुप्रद
2महात्मन्, उदारधी- -चेतस्, महामनस्, उदारचरित, महेच्छ, महाशय.
ROOTS:
महात्मन्उदारधीचेतस्महामनस्उदारचरितमहेच्छमहाशय
3कुलीन, महाकुल, अभिजात.
ROOTS:
कुलीनमहाकुलअभिजात
-ness, -Generosity,s.औदार्यं, त्यागिता, त्यागः, दानशीलं, वदान्यता.
ROOTS:
औदार्यंत्यागितात्यागदानशीलंवदान्यता
2उदारात्मता, महात्मता, माहात्म्यं.
ROOTS:
उदारात्मतामहात्मतामाहात्म्यं

generous     

A Dictionary: English and Sanskrit | English  Sanskrit
GENEROUS a.
(Liberal) उदारः -रा -री -रं, दानशीलः -ला -लं, त्याग-शीलः -ला -लं, बहुप्रदः -दा -दं, बहुदः -दा -दं, अतिदाता -त्री -तृ (तृ),दायकः -का -कं, दानरतः -ता -तं, वदान्यः -न्या -न्यं, अकृपणः -णा -णं,स्थूललक्ष्यः -क्ष्या -क्ष्यं, उदात्तः -त्ता -त्तं. —
(Noble-minded) उदारचेताः-ताः -तः (स्), उदारधीः -धीः -धि, उदारचरितः -ता -तं, माहात्मिकः-की -कं, महामनाः -नाः -नः (स्), महानुभावः -वा -वं, महेच्छः -च्छा -च्छं,उदीर्णः -र्णा -र्णं. —
(Of honourable birth) सत्कुलीनः -ना -नं,महाकुलः -ला -लं.
ROOTS:
उदाररारीरंदानशीललालंत्यागशीलबहुप्रददादंबहुदअतिदातात्रीतृ(तृ)दायककाकंदानरततातंवदान्यन्यान्यंअकृपणणाणंस्थूललक्ष्यक्ष्याक्ष्यंउदात्तत्तात्तंउदारचेताता(स्)उदारधीधीधिउदारचरितमाहात्मिककीमहामनानामहानुभाववावंमहेच्छच्छाच्छंउदीर्णर्णार्णंसत्कुलीननानंमहाकुल

Related Words

generous   अलमार्य   सुभोजस्   सुसनितृ   उदारसत्त्व   महात्यागिन्   हाताचा उदार   हाताचा सढळ   उदारकर्ण   भाजयु   परायधन   उदारचरित   उरुसत्त्व   त्यागशील   रातिषाच्   खर्चक   दानशील   आसंगप्लायोगि   दिलदार   दातार   मंहिष्ठ   महात्याग   देताघेता   श्रुतकीर्त्ति   खर्चीक   फात्या   मुचिर   प्रदाता   भडंग   राति   उदीर्ण   महात्मा   सुकृतिन्   प्रव   स्थूललक्ष   स्थूललक्ष्य   वदान्य   munificent   महानुभाव   ingenuous   हलवा   वसुदा   handsome   दाता   प्रशस्त   शाली   उदात्त   अजेय   दोंद   धर्माङ्गद   प्रवण   उदार   कल्पतरु   देता   large   pride   जीमूत   आई   जटिल   अरयन्नम्   त्याग   सोमक   यमुना   श्रुत   स्थूल   सुहोत्र   गंगा   कल्याण   नृग   जीमूतवाहन   कार्तवीर्यार्जुन   कल्प   शूर   निमि   महा   सरस्वती   बहु   कर्ण   धर्म   इन्द्र   अर्जुन   હિલાલ્ શુક્લ પક્ષની શરુના ત્રણ-ચાર દિવસનો મુખ્યત   ନବୀକରଣଯୋଗ୍ୟ ନୂଆ ବା   વાહિની લોકોનો એ સમૂહ જેની પાસે પ્રભાવી કાર્યો કરવાની શક્તિ કે   સર્જરી એ શાસ્ત્ર જેમાં શરીરના   ન્યાસલેખ તે પાત્ર કે કાગળ જેમાં કોઇ વસ્તુને   બખૂબી સારી રીતે:"તેણે પોતાની જવાબદારી   ਆੜਤੀ ਅਪੂਰਨ ਨੂੰ ਪੂਰਨ ਕਰਨ ਵਾਲਾ   బొప్పాయిచెట్టు. అది ఒక   लोरसोर जायै जाय फेंजानाय नङा एबा जाय गंग्लायथाव नङा:"सिकन्दरनि खाथियाव पोरसा गोरा जायो   आनाव सोरनिबा बिजिरनायाव बिनि बिमानि फिसाजो एबा मादै   भाजप भाजपाची मजुरी:"पसरकार रोटयांची भाजणी म्हूण धा रुपया मागता   नागरिकता कुनै स्थान   ३।। कोटी   foreign exchange   foreign exchange assets   foreign exchange ban   foreign exchange broker   foreign exchange business   foreign exchange control   
Folder  Page  Word/Phrase  Person

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP