Dictionaries | References
f

fatal

   
Script: Latin

fatal     

मरणांतक
दैवनियत, नियत
lethal

fatal     

जीवशास्त्र | English  Marathi
घातक, मरणांतक

fatal     

न्यायव्यवहार  | English  Marathi
प्राणांतिक

fatal     

भूगोल  | English  Marathi
घातक
मरणांतक

fatal     

A Dictionary: English and Sanskrit | English  Sanskrit
FATAL , a.
(Proceeding from fate, relating to it) दैवः -वी -वं-विकः -की -कं, दैष्टिकः -की -कं, कार्त्तान्तिकः -की -कं, दैवप्रयुक्तः-क्ता -क्तं, दैववशः -शा -शं, नियतः -ता -तं, आवश्यकः -की -कं. —
(Deadly, calamitous) प्राणघातकः -का -कं, प्राणहरः -रा -रं, प्राणा-न्तिकः -की -कं or प्राणान्तकः, प्राणनाशकः -की -कं, मृत्युजनकः -का-कं, मारात्मकः -का -कं, साङ्घातिकः -की -कं, मारकः -का -कं, अन्तकरः-रा -रं, व्यापादकः -का -कं, आत्ययिकः -की -कं, अनायुष्यः -ष्या -ष्यं, मर्म्मा--न्तिकः -की -कं, मर्म्मभेदी -दिनी -दि (न्), दुरन्तः -न्ता -न्तं, दुर्विपाकः -का -कं.
ROOTS:
दैववीवंविककीकंदैष्टिककार्त्तान्तिकदैवप्रयुक्तक्ताक्तंदैववशशाशंनियततातंआवश्यकप्राणघातककाप्राणहररारंप्राणान्तिकप्राणान्तकप्राणनाशकमृत्युजनकमारात्मकसाङ्घातिकमारकअन्तकरव्यापादकआत्ययिकअनायुष्यष्याष्यंमर्म्मान्तिकमर्म्मभेदीदिनीदि(न्)दुरन्तन्तान्तंदुर्विपाक

Related Words

fatal   fatal accident   fatal dose   अघातिन्   मृत्युद   दुर्लिपि   प्राणच्छिद्   अश्रेयस्क   कुमुहूर्त   प्राणघातकी   व्यापादक   कालकल्प   प्राणापहारिन्   विषतुल्य   नवज्वर   lethal dose   अनायुष्य   विशल्यघ्न   विशल्यप्राणहर   मर्म्मभेदिन्   प्राणांतिक   प्राणांतीक   प्राणाद   धाराविष   अधिपति   प्राणान्तिक   परिणामशूल   विषकृमिन्याय   सांघातिक   अनारोग्य   मृत्युपुष्प   प्राणहर   हत्नु   मरणम्   प्राणघातक   lethal   अंतक   अध्रुव   अवघात   कुलक्षण   दैविक   अपघात   प्राण   fate   निधन   मर्मन्   वध   पृषध्र   दैव   अन्त   अरिष्ट   कु   ग्रहपीडा   मृत्यु   दशरथ   काल   इन्द्र   कृष्ण   હિલાલ્ શુક્લ પક્ષની શરુના ત્રણ-ચાર દિવસનો મુખ્યત   ନବୀକରଣଯୋଗ୍ୟ ନୂଆ ବା   વાહિની લોકોનો એ સમૂહ જેની પાસે પ્રભાવી કાર્યો કરવાની શક્તિ કે   સર્જરી એ શાસ્ત્ર જેમાં શરીરના   ન્યાસલેખ તે પાત્ર કે કાગળ જેમાં કોઇ વસ્તુને   બખૂબી સારી રીતે:"તેણે પોતાની જવાબદારી   ਆੜਤੀ ਅਪੂਰਨ ਨੂੰ ਪੂਰਨ ਕਰਨ ਵਾਲਾ   బొప్పాయిచెట్టు. అది ఒక   लोरसोर जायै जाय फेंजानाय नङा एबा जाय गंग्लायथाव नङा:"सिकन्दरनि खाथियाव पोरसा गोरा जायो   आनाव सोरनिबा बिजिरनायाव बिनि बिमानि फिसाजो एबा मादै   भाजप भाजपाची मजुरी:"पसरकार रोटयांची भाजणी म्हूण धा रुपया मागता   नागरिकता कुनै स्थान   ३।। कोटी   foreign exchange   foreign exchange assets   foreign exchange ban   foreign exchange broker   foreign exchange business   foreign exchange control   foreign exchange crisis   foreign exchange dealer's association of india   foreign exchange liabilities   foreign exchange loans   foreign exchange market   foreign exchange rate   foreign exchange regulations   foreign exchange reserve   foreign exchange reserves   foreign exchange risk   foreign exchange transactions   foreign goods   foreign government   foreign henna   foreign importer   foreign income   foreign incorporated bank   foreign instrument   foreign investment   foreign judgment   foreign jurisdiction   foreign law   foreign loan   
Folder  Page  Word/Phrase  Person

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP