Dictionaries | References
e

exceed

   
Script: Latin

exceed     

अधिक होणे
पलिकडे जाणे

exceed     

न्यायव्यवहार  | English  Marathi
- हून अधिक असणे, - हून अधिक होणे
पलीकडे जाणे
अतिक्रम करणे

exceed     

भूगोल  | English  Marathi
अधिक होणे
परिकडे जाणे

exceed     

Student’s English-Sanskrit Dictionary | English  Sanskrit
Exceed,v. t.अति-इ 2 P, अति-क्रम् 1 U, 4 P; स सत्कारो मनोरथानामप्यभूमिः (S. 7) ‘e. ed even my expectations’; अति- -चर्-गम् 1 P, लंघ् 1 A, 10; See
ROOTS:
अतिइअतिक्रम्सत्कारोमनोरथानामप्यभूमिअतिचर्गम्लंघ्
Beyond also.
2अति-शी 2 A, अति-भू 1 P; See
ROOTS:
अतिशीअतिभू
Excel. -ing,a.अतिशयिन्, अतिरिक्त, अधिक, अतिरेकिन्.
ROOTS:
अतिशयिन्अतिरिक्तअधिकअतिरेकिन्
2अत्यंत, परम, पर, भूरि, सु pr., अति pr.; ‘e. man's power’ अतिमानुष; ‘e. written orders’ आज्ञा- -पत्रमुल्लंघयन्.
ROOTS:
अत्यंतपरमपरभूरिसुअतिअतिमानुषआज्ञापत्रमुल्लंघयन्
-ingly,adv.अत्यंतं, नितांतं, एकांतन अत्यर्थं, निर्भरं, प्रगाढं, सुतरां, नितरां, प्र-नि-कामं, सातिशयं, अतिमात्रं, अतीव, अति- -सु pr.
ROOTS:
अत्यंतंनितांतंएकांतनअत्यर्थंनिर्भरंप्रगाढंसुतरांनितरांप्रनिकामंसातिशयंअतिमात्रंअतीवअतिसु
-Excess,s.उत्कर्षः, गाढता, बाहु- ल्यं, प्राचुर्यं, उत्सेकः, अतिशयः, उपचयः, आधिक्यं, अतिरेकः, उद्रेकः.
ROOTS:
उत्कर्षगाढताबाहुल्यंप्राचुर्यंउत्सेकअतिशयउपचयआधिक्यंअतिरेकउद्रेक
2पौनरुक्त्यं, पुनरुत्कता.
ROOTS:
पौनरुक्त्यंपुनरुत्कता
3मर्यादातिक्रमः, अतिक्रमः, अ- -त्याचारः, असंयमः, अपरिमितता.
ROOTS:
मर्यादातिक्रमअतिक्रमत्याचारअसंयमअपरिमितता
-ive,a. अत्यंत, अत्यधिक, अत्यर्थ, अतिमात्र, प्रगाढ, पर, परम, सातिशय, निर्भर, उत्कट, नितांत, अपरिमित, एकांत, अतिरिक्त, अतिगुरु, तीव्र; gen. by सु-अति -pr.
ROOTS:
अत्यंतअत्यधिकअत्यर्थअतिमात्रप्रगाढपरपरमसातिशयनिर्भरउत्कटनितांतअपरिमितएकांतअतिरिक्तअतिगुरुतीव्रसुअति
-ively,adv.अत्यंतं, सु-अति- pr., तीव्रं, बलवत्;See above.
ROOTS:
अत्यंतंसुअतितीव्रंबलवत्

exceed     

A Dictionary: English and Sanskrit | English  Sanskrit

To EXCEED , v. a. and n.अतिक्रम् (c. 1. -क्रामति -क्रमितुं), अतिभू (c. 1. -भवति -वितुं), अभिभू, अती (c. 2. अत्येति -तुं rt. ), अतिशी (c. 2. -शेते -शयितुं), अधिशी, अतिचर् (c. 1. -चरति -रितुं), अतिगम् (c. 1. -गच्छति -गन्तुं), अतिरिच् in pass. (-रिच्यते), with abl. c. अतिरिक्तः-क्ता -क्तं, भू, अधिकीभू, लङ्घ् (c. 10. लङ्घयति -यितुं), व्यत्यस् (c. 2. व्यतिस्ते).
ROOTS:
अतिक्रम्क्रामतिक्रमितुंअतिभूभवतिवितुंअभिभूअतीअत्येतितुंअतिशीशेतेशयितुंअधिशीअतिचर्चरतिरितुंअतिगम्गच्छतिगन्तुंअतिरिच्(रिच्यते)अतिरिक्तक्ताक्तंभूअधिकीभूलङ्घ्लङ्घयतियितुंव्यत्यस्व्यतिस्ते

Related Words

exceed   intervals between remittances should not exceed a fortnight   total pay should not exceed rs......   उद्रिच्   abandonment   अट्ट्   अतिगम्   उल्लङ्घ्   घोडें   फार   transcend   लघ्   समतिक्रम्   exceeding   दूरम्   trespass   परिभू   ऊर्जित   प्रगाढ   अती   सुतीक्ष्ण   अट्ट   अतिवृत्   शील्   much   अतिक्रम्   अतिशय   खिस्त   रिच्   शेंडी   शी   अधि   धनुर्वेद   दूर   कृ   હિલાલ્ શુક્લ પક્ષની શરુના ત્રણ-ચાર દિવસનો મુખ્યત   ନବୀକରଣଯୋଗ୍ୟ ନୂଆ ବା   વાહિની લોકોનો એ સમૂહ જેની પાસે પ્રભાવી કાર્યો કરવાની શક્તિ કે   સર્જરી એ શાસ્ત્ર જેમાં શરીરના   ન્યાસલેખ તે પાત્ર કે કાગળ જેમાં કોઇ વસ્તુને   બખૂબી સારી રીતે:"તેણે પોતાની જવાબદારી   ਆੜਤੀ ਅਪੂਰਨ ਨੂੰ ਪੂਰਨ ਕਰਨ ਵਾਲਾ   బొప్పాయిచెట్టు. అది ఒక   लोरसोर जायै जाय फेंजानाय नङा एबा जाय गंग्लायथाव नङा:"सिकन्दरनि खाथियाव पोरसा गोरा जायो   आनाव सोरनिबा बिजिरनायाव बिनि बिमानि फिसाजो एबा मादै   भाजप भाजपाची मजुरी:"पसरकार रोटयांची भाजणी म्हूण धा रुपया मागता   नागरिकता कुनै स्थान   ३।। कोटी   foreign exchange   foreign exchange assets   foreign exchange ban   foreign exchange broker   foreign exchange business   foreign exchange control   foreign exchange crisis   foreign exchange dealer's association of india   foreign exchange liabilities   foreign exchange loans   foreign exchange market   foreign exchange rate   foreign exchange regulations   foreign exchange reserve   foreign exchange reserves   foreign exchange risk   foreign exchange transactions   foreign goods   foreign government   foreign henna   foreign importer   foreign income   foreign incorporated bank   foreign instrument   foreign investment   foreign judgment   foreign jurisdiction   foreign law   foreign loan   foreign mail   foreign market   foreign matter   foreign minister   foreign mission   foreign nationals of indian origin   foreignness   foreign object   foreign office   foreign owned brokerage   foreign parties   foreign periodical   foreign policy   foreign port   foreign possessions   foreign post office   foreign public debt office   foreign publid debt   foreign remittance   foreign ruler   foreign section   foreign securities   foreign service   
Folder  Page  Word/Phrase  Person

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP