Dictionaries | References
e

eclipse

   
Script: Latin

eclipse     

English WN - IndoWordNet | English  Any
noun  
Wordnet:
asmগ্রহণ , গ্রাস
bdमननाय (सान\
gujગ્રહણ , ગ્રાસ , ઘણ
hinग्रहण , ग्रास
kasگرٛہُن
kokगिराण , ग्रहण
malഗ്രഹണം
marग्रहण
nepग्रहण , ग्रास
oriପରାଗ , ଗ୍ରହଣ , ଗ୍ରାସ
panਗ੍ਰਹਣ
sanग्रहपीडनम् , उपरागः , उपसर्गः , उपप्लवः , ग्रहणः , ग्रास , औपग्रहिकः , औपग्रस्तिकः , विमर्द्दनम्
telగ్రహణం.
urdگہن , گرہن , کسوف وخسوف
verb  
Wordnet:
asmগ্রহণ লগা
bdमननाय(सान , अखाफोर)
gujગ્રહણ થવું , ગ્રાસ થવું
hinग्रहण लगना , ग्रास लगना
kasگرٛہُن لَگُن
kokगिराण जावप , गिराण लागप
nepग्रहण लाग्नु , ग्रास लाग्नु
oriଗ୍ରହଣ ଲାଗିବା , ଗ୍ରାସ ଲାଗିବା
panਗ੍ਰਹਿਣ ਲੱਗਣਾ
sanउपाग्रस्
telగ్రహణం పట్టు , గ్రహణంబట్టు
urdگرہن لگنا , گہن لگنا

eclipse     

 न. Astron. ग्रहण

eclipse     

भौतिकशास्त्र  | English  Marathi
ग्रहण

eclipse     

 न. ग्रहण

eclipse     

भूगोल  | English  Marathi
 न. Astron. ग्रहण

eclipse     

Student’s English-Sanskrit Dictionary | English  Sanskrit
Eclipse,s.ग्रहः, ग्रहणं, ग्रासः, उपरागः, उप- -सर्गः, उपप्लवः, ग्रहपीडनं. -v. t.ग्रस् 1 A, प्र- -आ-च्छद् 10, तिमिरयति (D.), ग्रह् 9 P, उप- -सृज् 6 P, उप-प्लु 1 A, उपरंज् c.
ROOTS:
ग्रहग्रहणंग्रासउपरागउपसर्गउपप्लवग्रहपीडनंग्रस्प्रआच्छद्तिमिरयतिग्रह्उपसृज्उपप्लुउपरंज्
2 (fig.) प्र-आ-छद्, (गुणवत्तरपात्रेण छाद्यंते गुणिनां गुणाः P. I. 10); प्रत्यादिश् 6 P; ‘Urvasi e. s Lakshmi, proud of her beauty’ उर्वशी प्रत्यादेशो रूपगर्वितायाः श्रियः (V. 1.).
ROOTS:
प्रआछद्गुणवत्तरपात्रेणछाद्यंतेगुणिनांगुणाप्रत्यादिश्उर्वशीप्रत्यादेशोरूपगर्वितायाश्रिय
-ed,a.उपरक्त, उपसृष्ट, ग्रस्त, उपप्लुत, सोपप्लव, ग्रहपीडित.
ROOTS:
उपरक्तउपसृष्टग्रस्तउपप्लुतसोपप्लवग्रहपीडित
2तमोवृत, प्रच्छन्न, मलिन- -प्रभ.
ROOTS:
तमोवृतप्रच्छन्नमलिनप्रभ
3प्रत्यादिष्ट, प्रत्याख्यात.
ROOTS:
प्रत्यादिष्टप्रत्याख्यात

eclipse     

A Dictionary: English and Sanskrit | English  Sanskrit
ECLIPSE , s.ग्रहः -हणं, उपरागः, उपसर्गः, उपप्लवः, राहुग्राहः, ग्रहपीडनं,राहुसंस्पर्शः, औपग्रहिकः, औपग्रस्तिकः, विमर्द्दनं, परागः;
‘solar eclipse,’ सूर्य्यग्रहः, सूर्य्योपरागः;
‘lunar eclipse,’ चन्द्रग्रहणं.
ROOTS:
ग्रहहणंउपरागउपसर्गउपप्लवराहुग्राहग्रहपीडनंराहुसंस्पर्शऔपग्रहिकऔपग्रस्तिकविमर्द्दनंपरागसूर्य्यग्रहसूर्य्योपरागचन्द्रग्रहणं

To ECLIPSE , v. a.
(Darken) तिमिर (nom. तिमिरयति -यितुं), तिमिरीकृ, अन्धीकृ, मलिनीकृ, प्रछद् (c. 10. -छादयति -यितुं). आछद्. — (To be eclipsed as the sun, &c.) उपरञ्ज् in pass. (-रज्यते), उपमृज् in pass. (-सृज्यते);
‘Rāhu eclipsed the sun,’ राहुः सूर्य्यम् उपाग्रसत्.
ROOTS:
तिमिरतिमिरयतियितुंतिमिरीकृअन्धीकृमलिनीकृप्रछद्छादयतिआछद्उपरञ्ज्(रज्यते)उपमृज्(सृज्यते)राहुसूर्य्यम्उपाग्रसत्
ECLIPSE , s.ग्रासः;
‘day of e.,’ ग्रहपर्व्वn.(न्), राहुपर्व्वn.;
‘dura- tion of e.,’ स्थितिःf.;
‘total e.,’ मीलनं.
ROOTS:
ग्रासग्रहपर्व्व(न्)राहुपर्व्वस्थितिमीलनं

Related Words

eclipse   eclipse effect in ionosphere   eclipse phase   lunar eclipse   partial eclipse   annular eclipse   solar eclipse   total eclipse   चंद्रपर्व   मध्यग्रहण   ग्रहणाशौच   सूर्य्यग्रहण   चन्द्रग्रह   चन्द्रोपराग   अर्कग्रह   मिहिरापद्   रविग्रहण   प्रमोक्षण   राहुपर्व   शशिग्रह   तिमिरयति   राहुग्रहण   राहुदर्शन   राहुपर्वन्   राहुपीडा   राहूपसर्ग   औपग्रहिक   औपग्रस्तिक   राहुग्रास   स्पर्शस्नान   ग्रहणफळ   अधिक्षिपदब्जनेत्र   खंडग्रहण   राहुग्रसन   विधुपरिध्वंस   वेलाहीन   ग्रस्तोदय   राहुसंस्पर्श   राहुसूतक   अधरय   कुक्षिभेद   मौक्षिक   मध्यविदरण   पायुभेद   विमर्दार्ध   ग्रस्तास्त   उपग्रस्   सूर्यग्रहण   सोमग्रह   सोमग्रहण   तमोन्त्य   तिमिरमय   धूमय   नागबिंब   खंडग्रास   पिवळी छाया   राहुग्राह   विमर्द्दार्द्ध   संमीलनम्   हनुभेद   गिराण   अभितड्   ग्रहपीडन   सूर्यग्रह   सम्मीलन   निमीलनम्   प्रग्रहणम्   विधुन्तुद   संछर्दन   ग्रसनम्   सूर्यपर्व   सूर्य्यग्रह   उपप्लविन्   अभ्रपिशाच   धूपय   विमर्दनम्   संपीड्   चंद्रग्रहण   सोपप्लव   उपपीड्   निपीड्   निमीलन   परिध्वंस   प्रग्रहण   विमर्दक   सम्पीड्   धूप्   निर्भर्त्स्   विमर्द्दन   उपराग   पराग   चूडामणि   अवमर्द   पगडी   पीडन   गिऱ्हा   अधिक्षिप्   rahu   तृणीकृ   विमर्दन   
Folder  Page  Word/Phrase  Person

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP