Dictionaries | References
c

composed

   
Script: Latin

composed     

A Dictionary: English and Sanskrit | English  Sanskrit
COMPOSED , p. p.
(Calm) शान्तः -न्ता -न्तं, उपशान्तः -न्ता -न्तं, प्रशान्तः-न्ता -न्तं, समाहितः -ता -तं, प्रसन्नः -न्ना -न्नं, अव्याकुलः -ला -लं, स्थिरः-रा -रं, अविक्षिप्तः -प्ता -प्तं. —
(In mind) शान्तचेताः -ताः -तः (स्),प्रशान्तात्मा -त्मा -त्म (न्), स्थिरमतिः -तिः -ति, स्थितधीः -धीः -धि, अवि-क्षिप्तचित्तः -त्ता -त्तं, अन्तर्वेगरहितः -ता -तं, असम्भ्रमः -मा -मं, निरुद्विग्नः-ग्ना -ग्नं. —
(In countenance) प्रसन्नमुखः -खी -खं. —
(Consti- tuted, consisting of) आत्मकः -का or -त्मिका -कं in comp., रूपः -पा -पं in comp.;
‘an army composed of elephants, horses, and infantry,’ हस्त्यश्वपादातात्मकं बलं;
‘composed of two,’ द्व्यात्मकः -का -कं. —
(Made of) निर्म्मितः -ता -तं, मय. -या -यंin comp., सम्भृतः -ता -तं. —
(Written, arranged, compiled) रचितः -ता -तं, विरचितः -ता -तं, कल्पितः -ता -तं, बद्धः -द्धा -द्धं, निबद्धः-द्धा -द्धं, ग्रथितः -ता -तं, प्रणीतः -ता -तं, सङ्गृहीतः -ता -तं;
‘a story composed in verse,’ श्लोकबद्धा कथा. —
(As music) स्वरबद्धः -द्धा -द्धं.
ROOTS:
शान्तन्तान्तंउपशान्तप्रशान्तसमाहिततातंप्रसन्नन्नान्नंअव्याकुललालंस्थिररारंअविक्षिप्तप्ताप्तंशान्तचेताता(स्)प्रशान्तात्मात्मात्म(न्)स्थिरमतितितिस्थितधीधीधिअविक्षिप्तचित्तत्तात्तंअन्तर्वेगरहितअसम्भ्रममामंनिरुद्विग्नग्नाग्नंप्रसन्नमुखखीखंआत्मककात्मिकाकंरूपपापंहस्त्यश्वपादातात्मकंबलंद्व्यात्मकनिर्म्मितमय.यायंसम्भृतरचितविरचितकल्पितबद्धद्धाद्धंनिबद्धग्रथितप्रणीतसङ्गृहीततंश्लोकबद्धाकथास्वरबद्ध

Related Words

composed   found object composed   composed distribution   composed poisson distribution   confervoid   गोवर्धनीय   अनंतवात   छंदोबध्द   नवसुनी   पंचभूतिक   पंचरसी   पर्यायिक   राघवीयम्   वाररुच   शातातपीय   संप्रणीत   स्वस्थावणें   चित्तप्रसन्न   नाणेवारी   पांचभौतिक   सुसंश्लिष्ट   सरस्वतीकृत   कामन्दकीय   अर्कमय   बहिणवळा   भटोरी   मालमङ्गलभाण   रचितत्व   पौलिश   विश्वनाथोपाध्याय   श्लोकबद्ध   संदर्भवत्   शान्तात्मन्   bifilar   hermite distribution   microphyline   osteofibrous   phyllobranchia   astroglia   सायणमाधवीय   सार्ववर्मिक   सावयवत्व   सूत्रयितव्य   आतिजगत   आभरद्वसव   जोडचौकट   जोडपाहरा   चोबचिनीचूर्ण   जंगी ताबूत   अभिरूपभूयिष्ठ   औदव्रज   औषधावलि   कृष्णभट्टीय   बाहुदन्तकम्   बिदलसंहित   दुतुकडा   दुपेडी   महाराष्ट्रवरिष्ठभाषामय   द्राह्यायणीय   धन्वन्तरीय   नानावृत्तमय   नैलकण्ठीय   कौमारिल   क्रोधोज्झित   पांचपाली   पोवळपाटली   राघवीय   वृद्धगार्गीय   वेगराजसंहिता   शांतनवी   शांशपायनक   शाङ्खलिखित   शान्तमति   शान्तमनस्   शार्ववर्मिक   समाहितमनोबुद्धि   संदर्भित   संनिर्मित   शशधरीय   स्वयंसम्भृत   स्वस्तावणें   स्वोपज्ञ   निमजरी   पातोळा   पातोवळा   पोंपेरें   प्रशांत   synarpous   phyton   ovariole   सायणीय   सारग्राह   सर्पिर्ग्रीव   साखरलाडू   गीतिसूत्र   आरचय्य   जिनविमल   आगमशास्त्र   तितुकडा   तिळवालाडू   
Folder  Page  Word/Phrase  Person

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP