Dictionaries | References
c

communicate

   
Script: Latin

communicate     

वैज्ञानिक  | English  Marathi
जोडणे

communicate     

कार्यालयीन | English  Marathi
संप्रेषण करना

communicate     

जा-ये करणे

communicate     

संसुचित करणे, कळवणे
दळणवळण असणे, दळणवळण ठेवणे
(to pass on as heat, illness etc.) संक्रामित करणे
inform

communicate     

लोकप्रशासन  | English  Marathi
(as, to inform) संसूचित करणे, कळवणे, संज्ञापित करणे
दळणवळण असणे, दळणवळण ठेवणे
(as, to interchange thoughts, etc.) आदानप्रदान करणे

communicate     

न्यायव्यवहार  | English  Marathi
कळवणे, संज्ञापित करणे
दळणवळण असणे, दळणवळण ठेवणे, संपर्क ठेवणे

communicate     

संक्रमित करणे
जोडणे

communicate     

Student’s English-Sanskrit Dictionary | English  Sanskrit
Communicate,v. t.कथ् 10, निविद् c., आख्या 2 P, आचक्ष् 2 A. (with dat. of person), विवृ 5 U, प्रकाश् c., वद् 1 P, विज्ञा c (ज्ञापयति), संदिश् 6 P.
ROOTS:
कथ्निविद्आख्याआचक्ष्विवृप्रकाश्वद्विज्ञाज्ञापयतिसंदिश्
2वितॄ 1 P (with loc.), दा 3 U, प्रतिपद् c. (with dat.) -v. i.संगम् 1 A, समागम्, संयुज् pass; ‘c. ing with Sindhu’ सिंधुनदेन संगत-संगच्छमान.
ROOTS:
वितॄदाप्रतिपद्संगम्समागम्संयुज्सिंधुनदेनसंगतसंगच्छमान
2संलप् 1 P. संवद् 1 P, संभाष् 1 A; व्यवहृ 1 P.
ROOTS:
संलप्संवद्संभाष्व्यवहृ
3 संचर् 1 P.
ROOTS:
संचर्
-ion,s.कथनं, निवेदनं, विज्ञा- -पनं; संदेशः, लेखः, लेख्यं.
ROOTS:
कथनंनिवेदनंविज्ञापनंसंदेशलेखलेख्यं
2दानं, वितरणं.
ROOTS:
दानंवितरणं
3 संगमः; संसर्गः, संव्यवहारः.
ROOTS:
संगमसंसर्गसंव्यवहार
4संकथा, संलापः, संवादः.
ROOTS:
संकथासंलापसंवाद
5सामान्यपथः.
ROOTS:
सामान्यपथ
6संचारः.
ROOTS:
संचार
-ive,a. संप्रदान-संवदि-शील; ‘not c.’ मितवाक्, वाग्यत.
ROOTS:
संप्रदानसंवदिशीलमितवाक्वाग्यत

communicate     

A Dictionary: English and Sanskrit | English  Sanskrit

To COMMUNICATE , v. a.
(Reveal) प्रकाश् in caus. (-काशयति -यितुं),विवृ (c. 5. -वृणोति -वरितुं -रीतुं);
‘to communicate one's de- sings to another,’ अर्थानर्थं परस्य प्रकाशयितुं. —
(Impart intel- ligence, knowledge) संवद् (c. 1. -वदति -दितुं), वद्, ब्रू (c. 2. ब्रवीति, वक्तुं), प्रब्रू, अनुब्रू, विज्ञा in caus. (-ज्ञापयति -यितुं), निविद्in caus. (-वेदयति -यितुं), समाविद्, प्रवच् (c. 2. -वक्ति -वक्तुं), सन्दिश् (c. 6. -दिशति -देष्टुं), ग्रह् in caus. (ग्राहयति -यितुं), समाचारं दा. —
(Confer, bestow) प्रदा (c. 3. -ददाति, c. 1. -यच्छति -दातुं), अभिदा,प्रतिपद् in caus. (-पादयति -यितुं), उपपद्.
ROOTS:
प्रकाश्(काशयतियितुं)विवृवृणोतिवरितुंरीतुंअर्थानर्थंपरस्यप्रकाशयितुंसंवद्वदतिदितुंवद्ब्रूब्रवीतिवक्तुंप्रब्रूअनुब्रूविज्ञा(ज्ञापयतिनिविद्(वेदयतिसमाविद्प्रवच्वक्तिवक्तुंसन्दिश्दिशतिदेष्टुंग्रह्(ग्राहयतिसमाचारंदाप्रदाददातियच्छतिदातुंअभिदाप्रतिपद्(पादयतिउपपद्

To COMMUNICATE , v. n. (Partake of the Lord's Supper) ख्रीष्टमृ-त्युस्मरणार्थं भोजनं कृ or खाद्यं भुज् (c. 7. भुंक्ते, भोक्तुं), ख्रीष्टनिरूपितभोजनंखाद् (c. 1. खादति -दितुं). —
(Have intercourse) सङ्गम् (c. 1. -गच्छतिं -गन्तुं), समागम्, संसर्गं कृ. —
(As houses) सञ्जवनरूपेणसामान्यद्वारेण संयुज् in pass. (-युज्यते).
ROOTS:
ख्रीष्टमृत्युस्मरणार्थंभोजनंकृखाद्यंभुज्भुंक्तेभोक्तुंख्रीष्टनिरूपितभोजनंखाद्खादतिदितुंसङ्गम्गच्छतिंगन्तुंसमागम्संसर्गंसञ्जवनरूपेणसामान्यद्वारेणसंयुज्युज्यते

Related Words

communicate   प्रवर्ण्   सम्परिख्या   magnetise   संजप्   आख्यानय   उपायनीकृ   चिख्यापयिषा   अन्तर्गङ्गा   विवेदयिषु   संवर्ण्   व्याख्यानय   निरोप्या   सम्प्रवच्   समाभाष्   उपवर्ण्   कर्णपिशाच   संवच्   प्रजल्प्   समुद्दिश्   समादिश्   आभाष्   अनुबुध्   कीर्त्   कॄत्   प्रतिविद्   प्रविद्   विश्रु   अपदिश्   उपकॢप्   उपक्लृप्   acquaint   अनुवच्   दिश   प्रतिबुध्   समाख्या   निविद्   विज्ञा   impart   convey   concert   सूच्   आचक्ष्   उपदृश्   अवधृ   निर्दिश्   संग्रभ्   आख्या   उपनी   प्राप्   व्याख्या   श्रु   उपधा   inform   आविद्   ख्या   कथ्   भाष्   प्रदा   प्रदिश्   संग्रह्   संचर्   बुध्   वद्   derive   विद्   शास्   शंस्   बद   वच्   दिश्   संज्ञा   प्रतिपद्   अन्तर्   दा   હિલાલ્ શુક્લ પક્ષની શરુના ત્રણ-ચાર દિવસનો મુખ્યત   ନବୀକରଣଯୋଗ୍ୟ ନୂଆ ବା   વાહિની લોકોનો એ સમૂહ જેની પાસે પ્રભાવી કાર્યો કરવાની શક્તિ કે   સર્જરી એ શાસ્ત્ર જેમાં શરીરના   ન્યાસલેખ તે પાત્ર કે કાગળ જેમાં કોઇ વસ્તુને   બખૂબી સારી રીતે:"તેણે પોતાની જવાબદારી   ਆੜਤੀ ਅਪੂਰਨ ਨੂੰ ਪੂਰਨ ਕਰਨ ਵਾਲਾ   బొప్పాయిచెట్టు. అది ఒక   लोरसोर जायै जाय फेंजानाय नङा एबा जाय गंग्लायथाव नङा:"सिकन्दरनि खाथियाव पोरसा गोरा जायो   आनाव सोरनिबा बिजिरनायाव बिनि बिमानि फिसाजो एबा मादै   भाजप भाजपाची मजुरी:"पसरकार रोटयांची भाजणी म्हूण धा रुपया मागता   नागरिकता कुनै स्थान   ३।। कोटी   foreign exchange   foreign exchange assets   foreign exchange ban   foreign exchange broker   foreign exchange business   foreign exchange control   foreign exchange crisis   foreign exchange dealer's association of india   foreign exchange liabilities   foreign exchange loans   foreign exchange market   foreign exchange rate   
Folder  Page  Word/Phrase  Person

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP