Dictionaries | References

सर्व्व

   
Script: Devanagari

सर्व्व     

Shabda-Sagara | Sanskrit  English
सर्व्व  mfn.  (-र्व्वः-र्व्वा-र्व्वं) All, whole, complete, universal, entire.
 m.  (-र्व्वः) 1. ŚIVA.
2. VISHṆU.
E. सृ to go, to pervade, (the world,) वन् Unādi aff.; also according to some authorities preferable, सर्ब्ब as above.
ROOTS:
सृ वन् सर्ब्ब

Related Words

सर्व्व   सर्व्वनामन्   सर्व्वमङ्गला   सर्व्वमही   सर्व्वलोक   सर्व्वकर्त्तृ   सर्व्वकाल   सर्व्वगत   सर्व्वजगत्   सर्व्वतापन   सर्व्वतेजस्   सर्व्वदा   सर्व्वनाश   सर्व्वन्दम   सर्व्वपथ   सर्व्वभृत्   सर्व्वभोगिन्   सर्व्वमूषक   सर्व्वर्त्तुपरिवर्त्त   सर्व्वलोह   सर्व्ववल्लभा   सर्व्वविद्   सर्व्ववेदिन्   सर्व्वाणी   सर्व्वाधिकार   सर्व्वावसर   सर्व्वाह्ण   all-conquering   सार्व्वदैवत्य   सार्व्वलौकिक   सार्व्वविभक्तिक   सार्व्ववेद्य   सर्व्वकर्म्मन्   सर्व्वकारिन्   सर्व्वके   सर्व्वग्रन्थिक   सर्व्वचर्म्मीण   सर्व्वदमन   सर्व्वदर्शिन्   सर्व्वदुःखक्षय   सर्व्वदेवमुख   सर्व्वधन   सर्व्वधर्म्मविद्   सर्व्वधारी   सर्व्वधुरीण   सर्व्वपा   सर्व्वपूर्णत्व   सर्व्वभाव   सर्व्वभूत   सर्व्वभोगीण   सर्व्वमय   सर्व्वमूल्य   सर्व्वरसोत्तम   सर्व्वरात्र   सर्व्वला   सर्व्ववेशिन्   सर्व्वशस्   सर्व्वशान्तिकृत्   सर्व्वशेष   सर्व्वसङ्ग्रह   सर्व्वसन्नहन   सर्व्वसन्नाह   सर्व्वसमता   सर्व्वसिद्धि   सर्व्वस्व   सर्व्वस्वामिन्   सर्व्वहार   सर्व्वात्मक   सर्व्वात्मन्   सर्व्वान्नभक्षक   सर्व्वान्नभोजिन्   सर्व्वान्नीन   सर्व्वाभिसन्धक   सर्व्वाभिसार   सर्व्वाशिन्   सर्व्वाश्रमिन्   सर्व्वाश्रय   सर्व्वास्त्रा   सर्व्वीय   सर्व्वेश   सर्व्वेश्वर   सर्व्वौघ   सर्व्वौषधिरस   सर्व्वंसह   सर्व्वकर्म्मीण   सर्व्वगन्ध   सर्व्वजनीन   सर्व्वतन्त्र   सर्व्वतस्   सर्व्वथा   सर्व्वधुरावह   सर्व्वप्रिय   सर्व्वभक्ष   सर्व्वभक्ष्य   सर्व्वभूतस्थ   सर्व्ववेद   सर्व्वसङ्गत   सर्व्वसिद्धार्थ   सर्व्वाङ्ग   सर्व्वानुभूति   
Folder  Page  Word/Phrase  Person

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP