Dictionaries | References

यदि

   { yadi }
Script: Devanagari
See also:  यदाकदाचित

यदि     

हिन्दी (hindi) WN | Hindi  Hindi
adverb  शर्त यह है कि   Ex. यदि तुम अपना काम समय पर करोगे तो मैं तुम्हें घुमाने ले जाऊँगी ।
MODIFIES VERB:
काम करना
ONTOLOGY:
कारणसूचक (Reason)क्रिया विशेषण (Adverb)
SYNONYM:
अगर जब बशर्ते कि
Wordnet:
asmযদি
bdजुदि
gujજો
kasییٚلہِ
kokजर
malഎങ്കില്‍
mniꯑꯗꯨ꯭ꯑꯣꯏꯔꯕꯗꯤ
nepभने
oriଯଦି
panਜੇਕਰ
sanयदि
telఒకవేళ
urdاگر , جب , جو , بالفرض , مبادا ,

यदि     

A dictionary, Marathi and English | Marathi  English
yadi conj S If. यदाकदाचित् conj S Lest, perchance; if perhaps.

यदि     

Aryabhushan School Dictionary | Marathi  English
conj   If.

यदि     

शअ . जर करतां ; जर कदाचित . [ सं . यदा + कदा + चित ]

यदि     

A Sanskrit English Dictionary | Sanskrit  English
यदि  n. ind. (in वेद also य॑दी, sometimes यदि चित्, यदि ह वै, य॑दी॑-त्, य॑द्य् उ, यद्य् उ वै) if, in case that, [RV.] &c. &c. In the earlier language यदि may be joined with Indic.Subj. or लेट्Pot., or Fut., the consequent clause of the conditional sentence being generally without any particle. In the later language यदि may be joined with Pres. (followed in cons°cl° by another Pres.e.g.यदि जीवति भद्राणि पश्यति, ‘if he lives he beholds prosperity’, or by fut. or by Impv. or by Pot. or by no verb) ; or it may be joined with Pot. (e.g.यदि राजा दण्डं न प्रणयेत्, ‘if the king were not to inflict punishment’, followed by another Pot. or by Cond. or by Pres. or by Impv. or by fut. or by no verb); or it may be joined with fut. (e.g.यदि न करिष्यन्ति तत्, ‘if they will not do that’, followed by another fut. or by Pres. or by Impv. or by no verb); or it may be joined with Cond. (e.g.यद्य् अनुज्ञाम् अदास्यत्, ‘if he should give permission’, followed by another Cond. or by Pot. or by aor.); or it may be joined with aor. (e.g.यदि प्रजा-पतिर् न वपुर् अर्स्राक्षीत्, ‘if the Creator had not created the body’, followed by Cond. or by Pot. or by pf.); or it may be joined with Impv. or even with pf. (e.g.यद्य् आह, ‘if he had said’). There may be other constructions, and in the consequent clauses some one of the following may be used: अथ, अत्र, तद्, तेन, ततस्, ततः परम्, तदा, तर्हि, तदानीम्. Observe that यदि may sometimes = ‘as sure as’ (esp. in asseverations, followed by Impv. with or without तथा or तेन or followed by Pot. with तद्), [MBh.] ; [Kāv.] &c.; or it may = ‘whether’ (followed by Pres. or Pot. or no verb e.g.यदि-न वा, ‘whether-or not’, and sometimes किम् is added), ib.; or it may = ‘that’ (after verbs of ‘not believing’ or ‘doubting’, with Pres. or Pot.e.g.ना-शंसे यदि जीवन्ति, ‘I do not expect that they are alive’ cf.[Pāṇ. 3-3, 147] Sch.); or if placed after दुष्करं or कथं चिद् it may = ‘hardly’, ‘scarcely’ [MBh.] ; [R.] ; or it may = ‘if perchance’, ‘perhaps’ (with Pot. with or without इति, or with fut. or pres.), [MBh.] ; [Kāv.] &c. The following are other combinations: यदि तावत्, ‘how would it be if’ (with Pres. or Impv.)
यदि नाम   , ‘if ever’
यदि चेत्   (चे-त् being added redundantly) = ‘if’ (e.g.यदि चे-त् स्यात्, ‘if it should be’)
पुरा यदि   = ‘before’ (e.g.पुरा यदि पश्यामि, ‘before that I see’)
यद्य् अपि   (rarely अपि यदि), ‘even if’, ‘although’ (followed by तथा-पि or तद् अपि or sometimes by no particle in the correlative clause)
यदि   - यदि च-यद्य् अपि, ‘if - and if - if also’
यदि   - य॑दि-वा, or य॑दि वा - य॑दि वा, or य॑दि वा - , or यदि वा - वा, or वा - यदि वा, or यद् वा - यदि वा, ‘if - or if’, ‘whether - or’
यदि वा   - न॑ वा, ‘whether - or not’
वा   - यदि वा - यदि वा-तथा-पि, ‘whether - or - or - yet’
वा यदि   = ‘or if’, ‘or rather’
यदि वा   id. or = ‘yet’, ‘however.’

यदि     

यदि [yadi]   ind.
If, in case (showing condition, and in this sense generally used with the potential mood, but sometimes also with the future or present tense; it is usually followed by तर्हि and sometimes by ततः, तदा, तद् or अत्र); प्राणैस्तपोभिरथवाभिमतं मदीयैः कृत्यं घटेत सुहृदो यदि तत् कृतं स्यात् ॥ [Māl.1.9;] वदसि यदि किंचिदपि दन्तरुचिकौमुदी हरति दरतिमिरमतिघोरम् [Gīt.1;] यत्ने कृते यदि न सिद्ध्यति कोत्र (= कस्तर्हि) दोषः [H. Pr.31.]
Whether, if; वद प्रदोषे स्फुटचन्द्रतारका विभावरी यद्यरुणाय कल्पते [Ku.5.44.]
Provided that, when.
If perchance, perhaps; यदि तावदेवं क्रियताम् 'perhaps you might do so'; पूर्वं स्पृष्टं यदि किल भवेदङ्गमेभिस्तवेति [Me.17;] [Y.3.14] (यद्यपि means 'though', 'although'; [Śi.16.82;] यद्यप्येते न पश्यन्ति लोभोपहतचेतसः [Bg.1.38;] [Ś.1.3.] यदि वा or; यद्वा जयेम यदि वा नो जयेयुः [Bg.2.6;] [Bh.2.83;] or perhaps, or rather, and if necessary; oft. expressed by the reflexive pronoun; स्नेहं दयां च सौख्यं च यदि वा जानकीमपि । आराधनाय लोकानां मुञ्चतो नास्ति मे व्यथा ॥ [U.1.12;4.5.] ).

यदि     

Shabda-Sagara | Sanskrit  English
यदि   Ind. If.; particle of suspicion or doubt.
E. यत् to make effort, इञ् aff., and the radical final changed to द .
ROOTS:
यत् इञ् द .

यदि     

adverb  समयतः नियमतः वा।   Ex. यदि त्वं स्वकार्यं समये एव करिष्यसि तर्हि अहं त्वां मया सह भ्रमणार्थं नेष्यामि।
MODIFIES VERB:
कृ
ONTOLOGY:
कारणसूचक (Reason)क्रिया विशेषण (Adverb)
SYNONYM:
चेत्
Wordnet:
asmযদি
bdजुदि
gujજો
hinयदि
kasییٚلہِ
kokजर
malഎങ്കില്‍
mniꯑꯗꯨ꯭ꯑꯣꯏꯔꯕꯗꯤ
nepभने
oriଯଦି
panਜੇਕਰ
telఒకవేళ
urdاگر , جب , جو , بالفرض , مبادا ,

Related Words

यदि   यत्ने कृते यदि न सिध्यति कोऽत्र दोषः   यदि शुद्धं लोकविरुद्धं नाकरणीयं नाचरणीयं   जर   ییٚلہِ   भने   എങ്കില്‍   ଯଦି   ఒకవేళ   ਜੇਕਰ   જો   only if   only when   যদি   மட்டும்   जुदि   only   बशर्ते कि   in case it appears   even if he/she agrees   सुतिनी   अविशय   अशोभनम्   अमोचनीय   पर्यासनम्   शव्यम्   if   अभिशोक   सहपथी   अतिभारिक   अश्रातस्   अष्टसप्ततिः   अनुविध   अपरिमितत्वम्   उपजुष्ट   उडुपीनगरम्   भ्रमणकारी   मूलं   नर्द्दटक   नासिकागुहा   क्षेत्रकरः   रेलचीटिका   विप्रत्यय   संसर्गदोषः   perhaps   एनस्य   गुणनीयम्   तन्द्रित   अपायः   बिभीषिका   भक्षकः   मानुषगणः   यत्न केल्यावर सिद्धि न झाली, दोष नये कपाळीं   क्लोश   पौरसेना   though   विचारः   विश्वस्तरः   स्वभावो दुरतिक्रम   unless   उद्यन्तृ   अरुचिः   अर्थदण्डः   औदासीन्यम्   फेरु   यत्नः   यत्न करुन पाहावा, फळ देवाधीन   यद्यपिचेत   प्रलम्भनम्   नीललोहितविकिरणः   पाचनतन्त्रम्   पारस मणि   प्रतिपादकः   troth   विगर्हणम्   यद्यपि   हेतुहेतुमद्भावः   सानुमत्   अविश्र्वासानें बचाव, विश्र्वासानें पस्ताव   चेत्   छोटा मुँह बड़ी बात   अपह   उत्कुल   आह्रेय   अय्   अवश्यंभाविन्   लग्नक   लोकपालः   शातक्रतव   संक्रमणम्   स्ननंधय   विपर्यस्त   अशान्त   परिचर्   ग्राहि   हेतुहेतुमद्भूतकाल   गुरुत्व केन्द्र   आटोपः   अञ्चल   अनुजन्   
Folder  Page  Word/Phrase  Person

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP