Dictionaries | References

मुखम्

   { mukham }
Script: Devanagari

मुखम्     

मुखम् [mukham]   [खन् अच् डित् धातोः पूर्वं मुट् च cf. [Uṇ.5.2] ]
The mouth (fig. also); प्रजासृजा यतः खातं तस्मादाहुर्मुखं बुधाः; ब्राह्मणोऽस्य मुखमासीत् [Ṛv.1.9.12;] सभ्रूभङ्गं मुखमिव [Me.24;] त्वं मम मुखं भव V.1 'be my mouth or spokesman'.
The face, countenance; परिवृत्तार्धमुखी मयाद्य दृष्टा [V.1.17;] नियमक्षाममुखी धृतैकवेणिः [Ś.7.21;] so चन्द्रमुखी, मुखचन्द्रः &c.; ओष्ठौ च दन्तमूलानि दन्ता जिह्वा च तालु च । गलो गलादि सकलं सप्ताङ्गं मुखमुच्यते ॥
The snout or muzzle (of any animal).
The front, van, forepart; head, top; (लोचने) हरति मे हरिवाहनदिङ्मुखम् [V.3.6.]
The tip, point, barb (of an arrow), head; पुरारि- मप्राप्तमुखः शिलीमुखः [Ku.5.54;] [R.3.57.]
The edge or sharp point (of any instrument).
A teat, nipple; मध्ये यथा श्याममुखस्य तस्य मृणालसूत्रान्तरमप्य- लभ्यम् [Ku.1.4;] [R.3.8.]
The beak or bill of a bird.
A direction, quarter; as in अन्तर्मुख.
Opening, entrance, mouth; नीवाराः शुकगर्भकोटरमुखभ्रष्टास्तरूणामधः [Ś.1.14;] नदीमुखेनेव समुद्रमाविशत् [R.3.28;] [Ku.1.8.]
An entrance to a house, a door, passage.
Beginning, commencement; सखीजनोद्वीक्षणकौमुदीमुखम् [R.3.1;] दिनमुखानि रविर्हिमनिग्रहैर्विमलयन् मलयं नगमत्यजत् 9.25;5.76; Ghaṭ.2.
Introduction.
The chief, the principal or prominent (at the end of comp. in this sense); बन्धोन्मुक्त्यै खलु मखमुखान् कुर्वते कर्मपाशान् [Bv.4.21;] so इन्द्रमुखा देवाः &c.
The surface or upper side.
A means.
A source, cause, occasion.
Utterance; as in मुखसुख; speaking, speech, tongue; आत्मनो मुखदोषेण बध्यन्ते शुकसारिकाः [Pt.4.44.]
The Vedas, scripture.
(In Rhet.) The original cause or source of the action in a drama.
The first term in a progression (in alg.).
The side opposite to the base of a figure (in geom.).
Comp. अग्निः a forest conflagration.
a sort of goblin with a face of fire.
the consecrated or sacrificial fire.
fire put into the mouth of a corpse at the time of lighting the funeral pile.
a Brāhmaṇa.
-अनिलः, -उच्छ्वासः   breath.
-अस्त्रः   a crab.
-आकारः   look, mien, appearance.
cleansing the mouth.
pungent, sharp. (-नः) the sharp flavour, pungency.
(नम्) cleansing the mouth.
cinnamon.-शोधिन् m. the citron tree.
-शोषः   dryness of the mouth.
-श्रीः  f. f. 'beauty of countenance', a lovely face.
-संदंशः   forceps.
-संधिः  m. m. A kind of fugue; [S. D. 6] th Parichcheda.
-संभवः   a Brāhmaṇa.
-सुखम्   facility of pronunciation, phonetic ease.
-सुरम्   the nectar of the lips (अधरामृत).
-स्रावः   saliva.
-हासः   cheerfulness or liveliness of countenance; सकमलमुखहासं वीक्षितः पद्मिनीभिः [Śi.11.47.]
आक्षेपः an invective.
the act of throwing up soil with the ploughshare.
-आसवः   nectar of the lips.
-आस्रवः, -स्रावः   spittle, saliva.
-आस्वादः   kissing the mouth; [Y.]
-इन्दुः   a moon-like face, i. e. a round lovely face.
-उच्छ्वासः   breath.
-उल्का   a forest-conflagration.
-कमलम्   a lotuslike face.
-खुरः   a tooth.
-गन्धकः   an onion.
-गोपनम्   concealment of the face; अवधीरितमुखमण्डलमुखगोपनं किमिति Udb.
-ग्रहणम्   kissing the mouth.
-घण्टा  f. f. hurraying of women in festivities.
-चन्द्रः   a moon-like face. -चपलa. talkative, garrulous.
-चपेटिका   a slap on the face.-चालिः an introductory dance;
-चीरिः  f. f. the tongue.-चूर्णम् scented powder to smear the face with; छविकरं मुखचूर्णमृतुश्रियः [R.9.45.]
जः a Brāhmaṇa.
a tooth.-जाहम् the root of the mouth.
-दूषणः   an onion.-दूषिका an eruption disfiguring the face.
-दोषः   fault of the tongue; आत्मनो मुखदोषेण बध्यन्ते शुकसारिकाः [Pt.4.44.] -निरीक्षकः a lazy fellow, an idler.
-निवासिनी   an epithet of Sarasvatī.
-पटः   a veil; कुर्वन् कामं क्षणमुखपट- प्रीतिमैरावतस्य [Me.64.]
-पाकः   inflammation of the mouth; द्राक्षाविपाकसमये मुखपाको भवति काकानाम् Udb.
-पिण्डः   a mouthful of food; cf. को न याति वशं लोके मुखपिण्डेन पूरितः [Bh.2.118.]
-पुष्पकम्   a kind of ornament.
पूरणम् filling the mouth.
a mouthful of water, a mouthful in general.
-प्रसादः   a pleased countenance, graciousness of aspect.
-प्रसाधनम्   dacorating the face.-प्रियः an orange. (-यम्) cloves.
-प्रेक्ष a.  a. observing or watching the face.
-फुल्लकम्   a kind of ornament.-बन्धः a preface, an introduction.
बन्धनम् a preface.
a lid, cover.
-भगा   (a woman) who suffers her mouth to be used as a vulva.
भङ्गः a blow on the face.
wry face, grimace.
-भूषणम्   a preparation of betel; see ताम्बूल.
भेदः distortion of the face.
gaping.
-मण़्डनकः   a kind of tree (तिलक).-मण्डलम् the (round) face.
-मधु a.  a. honey-mouthed, sweet-lipped.
-माधुर्यम्   a particular disease of the phlegm.
-मारुतः   breath.
-मार्जनम्   washing the face.-मुद्रा silence; यापदृष्टिरपि या मुखमुद्रा [N.5.12.]
-मोदः   Hyperanthera Moringa (Mar. शेवगा).
-यन्त्रणम्   the bit of a bridle.
-रज्जुः  f. f. the bridle of a horse.
-रसः   speech, talk; मधुरमुखरसामृतकलया चान्तस्तापमनघार्हसि क्षमयितुम् [Bhag.6.9.41.]
-रागः   the colour or complexion of the face; ददृशुर्विस्मितास्तस्य मुखरागं समं जनाः [R.12.8;17.31;] तव खलु मुखरागो यत्र भेदं प्रयातः [Śi.11.31.]
-रेखा   feature, mien, air.
-रोगः   a disease of the mouth or face.-लाङ्गलः a hog.
लेपः anointing the face or upper side (of a drum); मृदङ्गो मुखलेपेन करोति मुखरध्वनिम् [Bh. 2.118.]
a disease of the phlegmatic humour.
-वल्लभः   the pomegranate tree.
-वस्त्रिका   a piece of fine cloth (net) held before the face (Mar. बुरखा).
वाद्यम् an instrument of music sounded with the mouth, any wind-instrument.
a sound made with the mouth; (Mar. बोंब).
-वासः, -वासनम्   a perfume used to scent breath.
-विलुण्ठिका   a she-goat.
-विषमः   one of the ways of embezzlement namely misrepresentation of the source of income; [Kau.A.2.8.]
-विष्ठा   a species of cockroach.
-वैरस्यम्   bad taste in the mouth.
-व्यादानम्   gaping, yawning.
-शफ a.  a. abusive, foul-mouthed, scurrilous.
-शाला   entrance-hall, vestibule.
-शुद्धिः  f. f. washing or purifying the mouth.
-शृङ्गः   a rhinoceros.-शेषः an epithet of Rāhu.
-शोधन   a.

मुखम्     

noun  भक्षकः।   Ex. मया सप्त मुखानि भक्षणीयानि।
ONTOLOGY:
व्यक्ति (Person)स्तनपायी (Mammal)जन्तु (Fauna)सजीव (Animate)संज्ञा (Noun)
Wordnet:
kasٲس , یَڑ
panਮੂੰਹ
telముఖం
urdمنھ , پیٹ , شکم
noun  शरीरावयवविशेषः, खनति विदारयति अन्नादिकमनेन   Ex. मुखं विमुच्य श्वसितस्य धारया वृथैव नासापथधावनश्रमः [नै.9.44]
ONTOLOGY:
शारीरिक वस्तु (Anatomical)वस्तु (Object)निर्जीव (Inanimate)संज्ञा (Noun)
SYNONYM:
वक्त्रम् आस्यम् वदनम् तुण्डम् आननम् लपनम्
Wordnet:
benমুখ
kanಮುಖ
kasچونٛٹھ , ٲس
telనోరు.
urdمنھ
noun  गृहादीनां निष्क्रमणप्रवेशनमार्गः।   Ex. अस्य दुर्गस्य मुखम् उत्तरस्यां दिशि वर्तते।
ONTOLOGY:
भौतिक स्थान (Physical Place)स्थान (Place)निर्जीव (Inanimate)संज्ञा (Noun)
SYNONYM:
निःसरणम्
Wordnet:
asmমুখ
bdगाहाइ दर
kasبُتھ , رۄخ
kokतोंड
malപ്രധാന വാതില്‍
mniꯆꯡꯐꯝ
tamவாயில்
urdمنہ , مکھ
noun  अश्वादेः वक्त्रे बध्यमानं जालम्।   Ex. कृषीक्षेत्रे वर्तमानस्य धान्यस्य अपव्ययं मा भवतु अतः कृषकेण वृषभस्य वक्त्रं मुखेन आच्छादितम्।
ONTOLOGY:
मानवकृति (Artifact)वस्तु (Object)निर्जीव (Inanimate)संज्ञा (Noun)
Wordnet:
gujશીકું
hinछींका
kanಬಾಯಿಬುಟ್ಟಿ
malവായ്ക്കുരുക്ക്
marमुसकी
oriତୁଣ୍ଡି
panਛਿੱਕਾ
tamவாய்ப்பூட்டு
urdچھینکا , لگامی , جابا
noun  अवयवविशेषः, ओष्ठौ च दन्तमूलानि दन्ता जिह्वा च तालु च गलो गलादि सकलम् सप्ताङ्गं मुखम् उच्यते।   Ex. पिता स्नेहात् स्वबालकस्य मुखम् चुम्बति।
MERO COMPONENT OBJECT:
कपोलः चक्षुः ओष्ठः घ्राणम् ललाटः
ONTOLOGY:
शारीरिक वस्तु (Anatomical)वस्तु (Object)निर्जीव (Inanimate)संज्ञा (Noun)
SYNONYM:
वदनम् आननम् वक्त्रम् आस्यम् वन्दनम् चुब्रम् श्मन्
Wordnet:
asmমুখ
bdमोखां
benমুখ
gujચહેરો
hinचेहरा
kanಮುಖ
kasبُتھ , شَکٕل , رۄے
kokचेरो
malമുഖം
marचेहरा
mniꯁꯛꯇꯝ
nepअनुहार
oriମୁହଁ
panਚਿਹਰਾ
tamமுகம்
telముఖం
urdچہرہ , رخ , شکل , منھ , مکھڑا
noun  आ ओष्ठात् गलादिपर्यन्तम् शरीरावयवविशेषः येन प्राणिनः वदन्ति अदन्ति च।   Ex. अत्यधिकभयात् तस्य मुखात् ध्वनिरेव न निःसृतः।
HYPONYMY:
वराननः तुण्डम् व्यात्तम्
MERO COMPONENT OBJECT:
जिह्वा ओष्ठः दन्तमूलम् तालु दन्तः
ONTOLOGY:
शारीरिक वस्तु (Anatomical)वस्तु (Object)निर्जीव (Inanimate)संज्ञा (Noun)
SYNONYM:
आस्यम् वदनम् तुण्डम् वक्त्रम् आननम् लपनम्
Wordnet:
asmমুখ
benমুখ
gujમોઢું
hinमुँह
kanಬಾಯಿ
kasٲس , چونٛٹھ
kokतोंड
malവായ
marतोंड
mniꯆꯤꯟ
nepमुख
oriମୁଁହ
panਮੂੰਹ
tamவாய்
telనోరు
urdمنھ , دہن ,
See : अभिव्यक्तिः, लेखनीमुखम्

Related Words

मुखम्   منھ   मुख   गाहाइ दर   പ്രധാന വാതില്‍   வாயில்   મુખ   મોં   വായ്   ମୁହଁ   खुगा   अनुहार   मोखां   முகம்   ముఖం   నోరు   ਚਿਹਰਾ   ચહેરો   മുഖം   मुँह   ਮੂੰਹ   ಮುಖ   pen nib   सोंड   வாய்   चेहरा   মুখ   तोंड   facial expression   oral cavity   oral fissure   चेरो   rima oris   ಉತ್ತರ   mouth   human face   nib   expression   aspect   आस्यम्   face   look   चुब्रम्   लपनम्   आननम्   किन्नरः   वराननः   तुण्डम्   आरक्त भू   अधोमुखम्   अनवगुण्ठिता   अपनस   अपिग्रह्   अर्दितम्   व्यात्तम्   मिश्रता   निःसरणम्   वदनम्   वक्त्रम्   गात्रमार्जनी   अभिव्यक्तिः   उपमुखम्   शालक्यशास्त्रं   व्यादा   आर्द्रनयन   चान्दनिक   कौक्षेय   श्मन्   अनलमुख   अन्तर्मुख   पारिमुखिक   समुन्नी   वन्दनम्   उपनिधा   अवगुण्ठनम्   रथ्या   प्रस्रवणम्   दरि   घोणा   तूण   उज्ज्वल   अवदात   कुहु   फणिन्   श्वि   शब   अधोमुख   अनीक   अलक   कुम्भी   भ्रू   म्लै   शरद्   संवृत   मुग्ध   परिघ   संशय   सेना   अभि   नदी   
Folder  Page  Word/Phrase  Person

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP