Dictionaries | References

गृहम्

   { gṛham }
Script: Devanagari

गृहम्     

गृहम् [gṛham]   [गृह्यते धर्माचरणाय, ग्रह् गेहार्थे क [Tv.] ]
A house, dwelling, habitation, mansion; न गृहं गृहमित्याहुर्गृहिणी गृह- मुच्यते [Pt.4.81,5.15;] पश्य वानरमूर्खेण सुगृही निर्गृहीकृतः [Pt. 1.39.]
A wife; (the first quotation in
is sometimes erroneously cited as an illustration).
The life of a householder; न हि सति कुलधुर्ये सूर्यवंश्या गृहाय [R.7.] 71,5.1; [Mv.4.28.]
A sign of the zodiac.
A name or appellation.
A square (in chess or any other game).
-हाः   (m. pl.)
पालः the guardian of a house.
a housedog; आस्तेऽवमत्योपन्यस्तं गृहपाल इवाहरन् [Bhāg.3.3.15.]
-पिण्डी  f. f. the basement of a building; [Kāmikāgama 55.2-21.]
-पोतकः   the site of a house, the ground on which it stands and which surrounds it.
-पोषणम्   maintenance of a household; तेन चास्य नियुक्ताभूत्स्वभार्या गृहपोषणे [Ks.2.55.]
-प्रवेशः   a solemn entrance into a house according to prescribed rites.
-बभ्रुः   a domestic ichneumon.
-बलिः   a domestic oblation, offering of the remnants of a meal to all creatures, such as animals, supernatural beings, and particularly household deities; [Ms.3.265.] ˚प्रियः a crane. ˚भुज् m.
a crow.
a sparrow; नीडारम्भैर्गृहबलि- भुजामाकुलग्रामचैत्याः [Me.23.] ˚देवता a deity to whom a domestic oblation is offered.
भङ्गः one who is driven from his house, an exile.
destroying a house.
breaking into a house.
failure, ruin or destruction of a house, firm &c.
भञ्जनम् breaking down or destroying a house.
causing the decay or ruin of a family.
-भद्रकम्   an audience-hall.
-भर्तृ  m. m. the master of a house; [Bṛi. S. 53.58.]
-भूमिः  f. f. the site of a house.
-भेदिन्   a.
prying into domestic affairs.
causing domestic quarrels.-भोजिन् m. an inmate of the same house, tenant; तस्मा- दप्यग्रहारान्ये जगृहुर्गृहभोजिनः [Rāj. T.5.43.]
-मणिः   a lamp.-माचिका a bat.
-मार्जनी   a female servant of the house; सख्योपेत्याग्रहीत्पाणिं योऽहं तद्गृहमार्जनी [Bhāg.1.83.11.]
-मृगः   a dog.
-मेघः   a multitude of houses; [Rām.5.]
-मेध   a.
one who performs the domestic rites or sacrifices; गृह- मेधास आ गत मरुतो माप भूतन [Rv.7.59.1.]
connected with the duties of a householder.
(धः) a householder.
a domestic sacrifice; [Bhāg.2.6.19.]
-मेधिन्  m. m. a householder, a married Brāhmaṇa who has a household; (गृहैर्दारैर्मेधन्ते संगच्छन्ते Malli.); प्रजायै गृहमेधिनाम् [R.1.] 7; see गृहपति above.
(नी) the wife of a householder, a house-wife; न व्यचष्ट वरारोहां गृहिणीं गृहमेधिनीम् [Bhāg.4.] 26.13.
the intellect based on the Sattva quality.-यज्ञः see गृहमेधः; [Mb.1.18.5.]
-यन्त्रम्   a stick or other instrument to which, on solemn occasions, flags are fastened; गृहयन्त्रपताकाश्रीरपौरादरनिर्मिता [Ku.6.41.] -रन्ध्रम् family-dissensions.
-वाटिका, -वाटी   a garden attached to a house.
-वित्तः   the owner of a house. -व्रतa. devoted to home. मतिर्न कृष्णे परतः स्वतो वा मिथोऽभिपद्येत गृहव्रतानाम् [Bhāg.7.5.3.]
-शायिन्  m. m. a pigeon.
शुकः a domestic parrot, one kept for pleasure; [Amaru.16.]
a domestic poet; आयातेन शुकैः सार्धं दत्ता गृहशुकेन यः । मुक्ताः प्राप्य प्रतिष्ठायां चक्रे ख्यातां शुकावलीम् ॥ [Rāj. T.5.31.] -संवेशकः a house-builder by profession; [Ms.3.163.] -सार property; गृहीतसारमेनं सपुत्रकलत्रं संयम्य [Mu.1.]
-स्थः   a householder, one who has entered on the stage of a house-holder; संकटा ह्याहिताग्नीनां प्रत्यवायैर्गृहस्थता [U.1.9;] see गृहपति above and [Ms.3.68;6.9.] ˚आश्रमः the life of a householder; see गृहाश्रम. ˚धर्मः the duty of a householder.
-स्थूणा   the pillar of a house.
A house, dwelling; इमे नो गृहाः [Mu.1;] स्फटिकोपलविग्रहा गृहाः शशभृद्भित्तनिरङ्कभित्तयः [N.2.74;] तत्रागारं धनपतिगृहानुत्तरेणास्मदीयम् [Me.77.]
A wife; अथावलोककोऽगच्छद्गृहानेकः परावसुः [Mb.3.138.4.]
The inhabitants of a house, family; the life of a householder; गृहानुत्सृज्य यो राजन् मोक्षमेवाभिपद्यते [Mb.12.16.29.] -हः Ved. An assistant, or servant; गृहो याम्यरंकृतो देवेभ्यो हव्यवाहनः [Rv.1.119.13.] In comp. oft. rendered by 'domestic', 'household' or 'tame'; e. g. ˚कपोतः 'a tame pigeon'; ˚कार्याणि-कर्माणि 'household duties'; ˚ शकु- न्तिका 'tame bird'; छद्मना परिददामि मृत्यवे सौनिको गृहशकुन्तिका- मिव [U.1.45] &c. -Comp.
-अक्षः   a loophole, eyelet-hole, a round or ablong window.
अधिपः, ईशः, ईश्वरः a house-holder.
a regent of a sign of the zodiac. संशयस्थः see अनुपात.
-अयनिकः   a house-holder.
-अर्थः   domestic affairs, any household matter; गृहार्थोऽग्निपरि- ष्क्रिया [Ms.2.67.]
-अभिपालिन्  m. m. a watchman.
-अम्लम्   a kind of sour-gruel.
-अवग्रहणी   the threshold.
-अश्मन्  m. m. a flat ablong stone upon which condiments are ground (Mar. पाटा).
-आगत a.  a. one who has come to a house. (-तः) a guest.
-आचारः   household or domestic business; [U.2.]
-आरम्भः   building a house; गृहारम्भातिदुःखाय [Bhāg.11.9.15.]
-आरामः, -वाटी, -वाटिका   a garden attached to a house.
-आशया, -आश्रया   the betel-tree.
-आश्रमः   the order of a householder, the second stage in the religious life of a Bāhmaṇa; see आश्रम; [Ms.6.1.]
-आश्रमिन्  m. m. a householder; [Bhāg.1.8.7.]
-ईश्वरी   a housewife; दिष्ट्या गृहेश्वर्यसकृन्मयि त्वया कृतानुवृत्तिर्भवमोचनी खलैः [Bhāg.1.6.54.] -उत्पातः any domestic nuisance.
-उपकरणम्   a domestic utensil, anything required for household use; एकदा निर्गता क्रेतुं गृहोपकरणानि सा [Ks.2.15.]
-कच्छपः = गृहाश्मन्   q. v.-कन्या,
-कुमारी   the plant Aloe Perfoliata (Mar. कोरफड).-कपोतः,
-तकः   a tame or domestic pigeon; [Śi.4.52.]
करणम् household affairs.
house-building. -कर्तृm.
'a house-builder,' a kind of sparrow.
a carpenter; गृहकर्ता भवानेव देवानां हृदयेप्सितम् [Rām.7.5.19.] -कर्मन् n.
household affairs.
a domestic rite. ˚करः, ˚कारः, ˚दासः a menial, domestic servant; शंभुस्वयंभुहरयो हरिणेक्षणानां येनाक्रियन्त सततं गृहकर्मदासाः [Bh.1.1.]
-कलहः   domestic feuds, intestine broils.
-कारकः   a housebuilder, mason; करोति तृणमृत्काष्ठैर्गृहं वा गृहकारकः [Y.3.146.] -कारिन् m.
a housebuilder.
a kind of wasp.-कुक्कुटः a domestic cock.
-कार्यम्, -कृत्यम्   household affairs; सदा प्रहृष्टया भाव्यं गृहकार्येषु दक्षया [Ms.5.15.] -गोधा,
-गोधिका   the small house-lizard.
-चुल्ली   a house with two rooms contiguous to each other, but one facing west, the other east; [Bṛi. S.53.4.]
-चेतस् a.  a. thinking only of one's house; [Bhāg.9.11.17.]
छिद्रम् a family-secret or scandal.
family dissensions; आयुर्वित्तं गृहच्छिद्रं मन्त्रमैथुनभेषजम् [H.1.123.]
-ज, -जात a.  a. born in the house (a slave &c.); [Bṛi.5.61.7;] [Ms. 8.415.]
-जनः   family, members of a family, especially the wife; [Mu.1.]
-जालिका   deceit, disguise.
-ज्ञानिन्   (also गृहेज्ञानिन्) 'wise only in the inside of the house', inexperienced, stupid, foolish.
-तटी   a terrace in front of the house.
-दारु  n. n. a house-post; नरपतिबले पार्श्वायाते स्थितं गृहदारुवत् [Mk.4.3.]
-दाहः   setting a house on fire, incendiarism.
-दासः   a domestic slave.
-दासी   a female domestic slave; एकदा गृहदासीषु यशोदा नन्दगेहिनी । कर्मान्तर- नियुक्तासु निर्ममन्थ स्वयं दधि ॥ [Bhāg.1.9.1.]
-दीप्तिः  f. f. the splendour or ornament of a house, a virtuous woman; प्रजनार्थं महाभागाः पूजार्हा गृहदीप्तयः [Ms.9.26.]
-देवता   the goddess of a house; (pl.) a class of household deities; [Ks.4.74.]
-देहली   the threshold of a house; यासां बलिः सपदि मद्गृहदेहलीनाम् [Mk.1.9.]
-नमनम्   wind.
-नाशनः   a wild pigeon.
-नीडः   a sparrow,
पतिः a householder; बामं गृहपतिं नय [Rv.6.53.2;] a man who has entered on the second stage of life, one who, after having completed his studies, is married and settled.
a sacrificer.
the virtue of a householder; i. e. hospitality.
Ved. an epithet of Agni.
the maintenance of the sacred and perpetual fire.
the head or judge of a village; [Mk.2;] [Dk.8.]
-पत्नी   Ved. 'the mistress of a house', the wife of the householder; गृहान् गच्छ गृहपत्नी यथासः [Rv.1.85.26.]

गृहम्     

noun  तद् स्थानं यद् अतिपरिचितम् अस्ति।   Ex. प्रयागः मत्कृते गृहम् एव अस्ति।
ONTOLOGY:
भौतिक स्थान (Physical Place)स्थान (Place)निर्जीव (Inanimate)संज्ञा (Noun)
SYNONYM:
गृहवद्
Wordnet:
bdसिनायनाय जायगा
benঘর
gujઘર
kasگَرٕ
kokघर.
mniꯨꯌꯨꯝ
urdگھر
noun  रोगादीनां मूलम्।   Ex. अस्वच्छता रोगाणां गृहम् अस्ति।
ONTOLOGY:
भौतिक स्थान (Physical Place)स्थान (Place)निर्जीव (Inanimate)संज्ञा (Noun)
Wordnet:
benআঁতুরঘর
kasموٗل , جَڑ , گَرِ
urdگھر , وطن , ملجا , محرک
noun  जन्मकुण्डल्यां जन्मकाले वर्तमानानां ग्रहाणां स्थितिसूचकः प्रत्येकः भागः।   Ex. भवतः कुण्डल्यां सूर्यः नवमे गृहे अस्ति।
HOLO COMPONENT OBJECT:
जन्मपत्रिका
HYPONYMY:
केन्द्रम् आस्पदम् आयः पञ्चकोणम्
MERO MEMBER COLLECTION:
ग्रहः
ONTOLOGY:
भौतिक स्थान (Physical Place)स्थान (Place)निर्जीव (Inanimate)संज्ञा (Noun)
SYNONYM:
स्थानम्
Wordnet:
benকোষ্ঠি
gujજન્મકુંડલી સ્થાન
hinजन्मकुंडली स्थान
kanಜನ್ಮಕುಂಡಲಿ ಸ್ಥಾನ
kasگَر
kokजल्मकुंडली स्थान
malരാശി
marघर
oriଜନ୍ମ କୁଣ୍ଡଳୀ ସ୍ଥାନ
panਜਨਮਕੁੰਡਲੀ ਸਥਾਨ
tamஜாதகம்
telజన్మకుండలీ స్థానం
urdجنم کنڈلی استھان
noun  मनुष्यैः इष्टिकादिभिः विनिर्मितं वासस्थानम्।   Ex. गृहिण्या एव गृहं शोभते।
HOLO MEMBER COLLECTION:
अवसथः
HYPONYMY:
सदनिका प्राग्वंशः तारागृहम् नृत्यशाला पथिकावासः गृहकः सैन्यावासः प्रकोष्ठः कुटीरः भग्नावशेषः भवनम् हर्म्यम् गुरुकुलम् आश्रमः द्यूतशाला विमानशाला शवगृहम् प्रसूतिगृहम् शवदाहगृहम् मन्दिरम् गजशाला अतिथि गृहम् गोष्ठीगृहम् इष्टकचितम् कण्टकालयः प्राग्द्वारम् शाला
MERO COMPONENT OBJECT:
अलिन्दः स्नानगृहम् पाकशाला शाला आधारः प्रकोष्ठः शयनागारः
MERO PLACE AREA:
मुखशाला
ONTOLOGY:
भौतिक स्थान (Physical Place)स्थान (Place)निर्जीव (Inanimate)संज्ञा (Noun)
SYNONYM:
गेहम् उद्वसितम् वेश्म सद्म निकेतनम् निशान्तम् नत्स्यम् सदनम् भवनम् अगारम् सन्दिरम् गृहः निकायः निलयः आलयः वासः कुटः शाला सभा पस्त्यम् सादनम् आगारम् कुटिः कुटी गेबः निकेतः साला मन्दिरा ओकः निवासः संवासः आवासः अधिवासः निवसति वसति केतनम् गयः कृदरः गर्तः हर्म्यम् अस्तम् दुरोणे नीलम् दुर्याः स्वसराणि अमा दमे कृत्तिः योनिः शरणम् वरूथम् छर्दिछदि छाया शर्म अजम्
Wordnet:
asmঘৰ
bd
benবাড়ি
gujઘર
hinघर
kanಮನೆ
kasگَرٕ
kokघर
malവീട്
marघर
mniꯌꯨꯝ
nepघर
oriଘର
panਘਰ
tamவீடு
telఇల్లు
urdگھر , مکان , ٹھکانا , آشیانہ , سرائے , رہائش گاہ , قیام گاہ
See : कोष्ठम्, शाला, निवासः

Related Words

अतिथि गृहम्   गृहम्   प्रसाधन गृहम्   john   lav   privy   सिनायनाय जायगा   گھر   ପ୍ରସାଧନ ଗୃହ   પ્રસાધન ગૃહ   प्रसाधन गृह   प्रसाधनगृह   প্রসাধনগৃহ   ਬਾਥਰੂਮ   ઘર   വീട്   lavatory   অতিথি-গৃহ   आलासि-न   رِہٲیِش گاہ   അതിഥി ഗൃഹം   ਮਹਿਮਾਨ-ਘਰ   ঘৰ   अतिथि गृह   گَرٕ   ਘਰ   घर   অতিথিশালা   सोयर्‍यांघर   अतिथिगृह   toilet   விருந்தாளிவீடு   வீடு   ଗେଷ୍ଟହାଉସ୍   అతిధిగృహం   ಮನೆ   ଘର   ಅತಿಥಿ ಗೃಹ   ঘর      বাড়ি   ಶೌಚಾಲಯ   guesthouse   bathroom   ఇల్లు   અતિથિગૃહ   room   can   habitation   गृहवद्   गेबः   छर्दिछदि   उद्वसितम्   ओकः   दुरोणे   दुर्याः   दमे   नत्स्यम्   निकेतः   निशान्तम्   सन्दिरम्   गृहः   आलयः   अजम्   अतिथि भवनम्   कुटिः   कृत्तिः   कृदरः   निकेतनम्   निलयः   संवासः   वेश्म   स्वसराणि   house   मातुलगृहम्   मन्दिरा   पूर्वातिथिः   राजप्रासादः   गृभम्   अतिथि शाला   चतुर्वारम्   कण्टकालयः   मातामहगृहम्   मातृगृहम्   मातृष्वसृगृहम्   यज्ञमण्डपः   मधुकोशम्   प्रार्थनागृहम्   प्रासादः   नीडः   विश्रामगृहः   श्वशुरगृहम्   व्याधिः   स्नानगृहम्   स्वगृहम्   आवासः   अचलसम्पत्तिः   सिधिनगरम्   सुतः   आवासवत्   
Folder  Page  Word/Phrase  Person

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP