Dictionaries | References

क्षेत्रम्

   { kṣētram }
Script: Devanagari

क्षेत्रम्     

क्षेत्रम् [kṣētram]   [क्षि-ष्ट्रन्] A fiield, ground, soil; चीयते बालिश- स्यापि सत्क्षेत्रपतिता कृषिः [Mu.1.3.]
Landed property, land.
Place, abode, region, repository; कपटशतमयं क्षेत्रमप्रत्ययानाम् [Pt.1.191;] [Bh.1.77;] [Me.16.]
A sacred spot, a place of pilgrimage; क्षेत्रं क्षत्रप्रधनपिशुनं कौरवं तद्भजेथाः [Me.5;] [Bg.1.1.]
An enclosed spot of ground, portion or space, superficies, circuit.
Fertile soil.
Place of origin; [Bhāg.2.6.1.]
A wife; अपि नाम कुलपतेरियमसवर्णक्षेत्रसंभवा स्यात् [Ś.1;] [Ms.3.175;] वृद्धस्तु व्याधितो वा राजा ... क्षेत्रे बीजमुत्पादयेत् [Kau.A.1.17.]
The sphere of action, the body (regarded as the field of the working of the soul); योगिनो यं विचिन्वन्ति क्षेत्राभ्यन्तर- वर्तिनम् [Ku.6.77;] [Bg.13.1,2,3.]
The mind.
A house; a town.
A plane figure, as a triangle.
A diagram.
A sign of the zodiac.
(in chiromancy) A certain portion marked out on the palm; क्षेत्रं मृजां च विधिवत्कुशलोऽवलोक्य सामुद्रविद्वदति यातमनागतं च [Bṛi. S.68.1.] -Comp.
-अंशः   a degree of the ecliptic.-अधिदेवता the tutelary deity of any sacred piece of ground.
-आजीवः, -करः, -कृत  m. m. a cultivator, peasant.-इक्षुः N. of a corn (यवनाल- Mar. जोंधळा).
-गणितम्   geometry.
-गत a.  a. geometrical. ˚उपपत्तिः f. geometrical proof.
-ज   a.
produced in a field.
born from the body.
(जः) one of the 12 kinds of sons allowed by the old Hindu Law, the offspring of a wife by a kinsman duly appointed to raise up issue to the husband; [Ms.9.167,18;] [Y.1.69,2.128.]
-जात a.  a. begotten on the wife of another.
-ज्ञ   a.
knowing places.
clever, dexterous; क्षेत्रज्ञवद्भाषसे त्वं हि धर्मान् [Mb.1.89.14.]
(ज्ञः) the soul; cf. क्षेत्रज्ञं चापि मां विद्धि सर्वक्षेत्रेषु भारत [Bg. 13.1,3;] [Ms.12.12.]
the Supreme Soul.
a libertine.
a husbandman.
a form of Śiva.
a witness. (-ज्ञा) a girl fifteen years old personating Durgā at a festival.
-देवता   the deity of the fields; N. of a serpant.
-पतिः   a land-owner, a landlord.
-पदम्   a place sacred to a deity; पादौ हरेः क्षेत्रपदानुसर्पणे [Bhāg. 9.4.2.]
पालः a man employed to guard a field.
a deity protecting fields.
an epithet of Śiva.
-फलम्   the area or superficial contents of a figure (in math.)-भक्तिः f. the division of a field.
-भूमिः  f. f. cultivated land.
-राशिः   quantity represented by geometrical figures.
-लिप्ता   a minute of the ecliptic.
-विद् a.  a. = क्षेत्रज्ञ q. v. (-m.)
a husbandman.
a sage, one who has spiritual knowledge; यमक्षरं क्षेत्रविदो विदुः [Ku.3.5.]
the soul; यः क्षेत्रवित्तपतया हृदि विष्वगाविः [Bhāg.4.22.37.]
व्यवहारः drawing a figure in geometry.
geometrical demonstration.
-स्थ a.  a. residing at a sacred place.

क्षेत्रम्     

noun  ग्रामस्य सीम्नः अभ्यन्तरः भागः।   Ex. अस्माकं क्षेत्रं हरितम् अस्ति।
ONTOLOGY:
भौतिक स्थान (Physical Place)स्थान (Place)निर्जीव (Inanimate)संज्ञा (Noun)
Wordnet:
benশস্যশ্যামল
gujસીમાડો
hinशिवार
kasشوار
marशिवार
oriଗାଁ ଚୌହଦୀ(?)
noun  समाजस्य अर्थव्यवस्थायाः वा सः भागः यस्मिन् जनाः कार्यं कुर्वन्ति।   Ex. ते सार्वजनिके क्षेत्रे कार्यं कुर्वन्ति।
ONTOLOGY:
समूह (Group)संज्ञा (Noun)
Wordnet:
benক্ষেত্র
kanಕ್ಷೇತ್ರ
kasسٮ۪کٹر
kokक्षेत्र
noun  कस्यापि विस्तारितः भागः।   Ex. एतत् भारतस्य कृष्योत्पादकं क्षेत्रम् अस्ति।
HYPONYMY:
भूखण्डः दक्षिणध्रुवीयक्षेत्रम्
ONTOLOGY:
स्थान (Place)निर्जीव (Inanimate)संज्ञा (Noun)
SYNONYM:
प्रदेशः अन्तः भूमिः निवासः अवकाशः उद्देशः दिक् देशः स्थानम्
Wordnet:
panਖੇਤਰ
urdعلاقہ , منقطہ , سیکٹر
noun  * सङ्गणकविज्ञाने सङ्केतानां सूचनायाः एकस्य घटकस्य अथवा एकाधिकानां घटकानां समाहारः क्रियते।   Ex. सङगणकः अद्यतनीयः दिनाङ्कः त्रिषु सुनिश्चितेषु क्षेत्रेषु दर्शयति यथा दिवसः मासः संवत्सरः च।
ONTOLOGY:
समूह (Group)संज्ञा (Noun)
Wordnet:
bdजायगा
gujક્ષેત્ર
kasفیٖلڑٕ
kokफोल्डर
malശ്രേണി
mniꯐꯤꯂꯗ꯭
nepक्षेत्र
urdفیلڈ , میدان
noun  विशेषकार्यार्थं आरक्षितं स्थानम्।   Ex. भटानां प्रशिक्षणक्षेत्रे प्रवेशः निषिद्धः।
HYPONYMY:
कोणार्कनगरम्
ONTOLOGY:
भौतिक स्थान (Physical Place)स्थान (Place)निर्जीव (Inanimate)संज्ञा (Noun)
SYNONYM:
भूमिः
Wordnet:
hinक्षेत्र
tamஇடம்
telక్షేత్రం
urdعلاقہ
noun  एकस्मिन् दिने एकेन हलेन क्रष्टुं शक्यते तावती भूमिः।   Ex. कृषकः क्षेत्रं कृष्ट्वा गृहम् आगतः।
ONTOLOGY:
भौतिक स्थान (Physical Place)स्थान (Place)निर्जीव (Inanimate)संज्ञा (Noun)
Wordnet:
benসাঁঝলা
hinसाँझला
malദിശാരാഹിത്യം
oriସାଂଝଲା
panਸਾਂਝਲਾ
tamசாஞ்சலா
urdسانجھلا
noun  भूमेः लघुभागः।   Ex. ग्रामीणे क्षेत्रे अधुना अपि पर्याप्ता विद्युत् नास्ति।
HYPONYMY:
मकाउः थ्री माइल आईलैण्ड मध्यपूर्वः प्रखण्डः बघेलखण्डः ओण्टोरियो क्षेत्रम् हमबन्टोटामण्डलम् सिलिकॉनवैलीक्षेत्रम् नारायणीक्षेत्रम् कोकणविभागः बलूचिस्तानप्रान्तः वर्जीनियाराज्यम् स्थानम् परासः द्रविडः हडप्पाः आत्रेयः खम्भातः वन्यक्षेत्रम् उपक्षेत्रम् अर्जुनायनः सामक्षेत्रम् विम्बल्डनम् भूमिः विभागः उद्यानम् नगरप्रान्तः प्रान्तभूः उत्तरः उत्तर कुकुरदेशः लाहौलनगरम् स्पीतीनगरम् सौराष्ट्रम् नदीकूलम् मेसोपोटेमिया अनामराज्यम् मड़्गोलियादेशः मारवाडः लद्दाखक्षेत्रम् मिथिला कम्बोजः गान्धारः तेलङ्गणः कोङ्कणः अत्रेयः बाङ्गडः मेवाडः मुल्तानक्षेत्रम् व्यासः प्लासी कच्छः काठियावाडः निर्वाचनक्षेत्रम् मगधः आली कालिञ्जरः दक्षिणः मार्गः युद्धरङ्गः भूभागः श्मशानम् उपमण्डलम् जनपदः मण्डलम् राज्यम् राष्ट्रीय उद्यानम् कल्याणनगरम् राष्ट्रीयराजधानीक्षेत्रम् खानदेशः मकराना खण्डः
ONTOLOGY:
भौतिक स्थान (Physical Place)स्थान (Place)निर्जीव (Inanimate)संज्ञा (Noun)
SYNONYM:
प्रदेशः देशः
Wordnet:
asmঅঞ্চল
bdओनसोल
benএলাকা
hinक्षेत्र
kanಪ್ರದೇಶ
kokवाठार
malദേശം
marप्रदेश
mniꯂꯝ
nepक्षेत्र
oriକ୍ଷେତ
panਖੇਤਰ
telప్రాంతం
urdعلاقہ , خطہ , دیار , خطہٴ زمیں , کشور , ملک , صوبہ
See : प्रभावक्षेत्रम्, विषयः, प्रजा, कृषिः, पत्नी, राज्यम्, शाकिनी

Related Words

क्षेत्रम्   sector   ଗାଁ ଚୌହଦୀ(?)   شوار   শস্যশ্যামল   સીમાડો   शिवार   वाठार   field of force   force field   ক্ষেত্র   பகுதி   କ୍ଷେତ୍ର   क्षेत्र   ਖੇਤਰ   ક્ષેત્ર   field   प्रदेशः   उद्देशः   उम्यम्   गुलिकाक्रीडाक्षेत्रम्   ओण्टोरियो   अणव्यम   अधिकारक्षेत्रम्   कार्यक्षेत्रम्   मुल्तानक्षेत्रम्   मृगयाक्षेत्रम्   युद्धरङ्गः   दक्षिणध्रुवीयक्षेत्रम्   नदीकूलम्   नारायणीक्षेत्रम्   वल्कलक्षेत्रम्   सिलिकॉनवैलीक्षेत्रम्   सरगुजामण्डलम्   गुलमर्गः   अनामराज्यम्   खानदेशः   उपक्षेत्रम्   बीजाकृतम्   मारवाडः   मड़्गोलियादेशः   प्रान्तभूः   तेलङ्गणः   थ्री माइल आईलैण्ड   क्षेत्रकरः   लद्दाखक्षेत्रम्   वन्यक्षेत्रम्   व्रजक्षेत्रम्   हमबन्टोटामण्डलम्   चाणकीन   भूमिः   अन्तरङ्गम्   कल्याणनगरम्   दक्षिणोत्तरध्रुवीयक्षेत्रम्   अगव्यूति   असीमाङ्कित   बघेलखण्डः   निवासः   शीतोष्णकटिबन्धः   आधीकृ   अनतिक्रमित   तिल्य   कम्बोजः   वनस्पतिहीन   अक्षेत्र   देशः   गृहमन्त्री   अन्तः   अवकाशः   दिक्   विभागः   जलीय   अम्बरम्   धान्यम्   राज्यम्   स्थानम्   तीर्थम्   मुक्ति   जन्मन्   अन्य   अर्क   पुण्य   कर्मन्   पर   धर्म   હિલાલ્ શુક્લ પક્ષની શરુના ત્રણ-ચાર દિવસનો મુખ્યત   ନବୀକରଣଯୋଗ୍ୟ ନୂଆ ବା   વાહિની લોકોનો એ સમૂહ જેની પાસે પ્રભાવી કાર્યો કરવાની શક્તિ કે   સર્જરી એ શાસ્ત્ર જેમાં શરીરના   ન્યાસલેખ તે પાત્ર કે કાગળ જેમાં કોઇ વસ્તુને   બખૂબી સારી રીતે:"તેણે પોતાની જવાબદારી   ਆੜਤੀ ਅਪੂਰਨ ਨੂੰ ਪੂਰਨ ਕਰਨ ਵਾਲਾ   బొప్పాయిచెట్టు. అది ఒక   लोरसोर जायै जाय फेंजानाय नङा एबा जाय गंग्लायथाव नङा:"सिकन्दरनि खाथियाव पोरसा गोरा जायो   आनाव सोरनिबा बिजिरनायाव बिनि बिमानि फिसाजो एबा मादै   भाजप भाजपाची मजुरी:"पसरकार रोटयांची भाजणी म्हूण धा रुपया मागता   नागरिकता कुनै स्थान   ३।। कोटी   foreign exchange   foreign exchange assets   
Folder  Page  Word/Phrase  Person

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP