नृसिंहाख्यान - सप्तमोऽध्यायः

' नृसिंहाख्यान 'चा पाठ केल्याने श्रीनृसिंहपुराण वाचल्याचे पुण्य मिळते, तसेच कीर्तनकारही या आख्यानावर कीर्तन करतात.


नारद उवाच -

एवं दैत्यसुतैः पृष्ठो महाभागवतोऽसुरः ॥

उवाच स्मयमानांस्तान्स्मरन्मदनुभाषितम् ॥१॥

प्रह्लाद उवाच -

पितरि प्रस्थितेऽस्माकं तपसे मन्दराचलम् ॥

युद्धोद्यमं परं चक्रुर्विबुधा दानवान्प्रति ॥२॥

पिपीलिकैरहिरिव दिष्टया लोकोपतापनः ॥

पापेन पापोऽमक्षीति वादिनो वासवादयः ॥३॥

तेषामतिबलोद्योगं निशम्यासुरयूथपाः ॥

वध्यमानाः सुरैर्भीता द्रुद्रुवः सर्वतोदिशम् ॥४॥

कलत्रपुत्रमित्राप्तान्गृहान्पशुपरिच्छदान् ॥

नावेक्षमाणास्त्करिताः सर्वे प्राणपरीप्सवः ॥५॥

व्यलुम्पत्राजशिबिरममरा जयकाङक्षिणः ॥

इन्द्रस्तु राजमहिषीं मातरं मम चाग्रहीत् ॥६॥

नयिमानां भयोद्विग्नां रुदती कुररीमिव ॥

यदृच्छयागतस्तत्र देवर्षिर्ददृशे पथि ॥७॥

प्राह मैनां सुरपते नेतुमर्हस्यनागसम् ॥

मुञ्च मुञ्च महाभाग सतीं परपरिग्रहम् ॥८॥

इन्द्र उवाच -

आरतेऽस्या जठरे वीर्यमविषह्यं सुरद्विषः ॥

आस्थतां यावत्प्रसवं मोक्ष्येऽर्थपदवीं गतः ॥९॥

नारद उवाच -

अयं निष्किल्बिषः साक्षान्महाभागवतो महान् ॥

त्वया न प्राप्स्यते संस्थामनन्तानुचरो बली ॥१०॥

इत्युक्तस्तां विहायेन्द्रो देवर्षेर्मानयन्वचः ॥

अनन्तप्रियभक्त्यैनां परिक्रम्य दिवं ययौ ॥११॥

ततो नो मातरमृषिः समानीय निजाश्रमम् ॥

आश्वास्येहोष्यतां वत्से यावत्ते भर्तुरागमः ॥१२॥

तथेत्यवात्सीद्देवर्षेरन्ति साप्यकुर्तोभया ॥

यावद्दैत्यपतिर्घोरात्तपसो न न्यवर्तत ॥१३॥

ऋषिं पर्यचरत्तत्र भक्त्या परमया सती ॥

अन्तर्वत्नी स्वगर्भस्य क्षेमायेच्छाप्रसूतये ॥१४॥

ऋषिः कारुणिकस्तस्याः प्रादाद्रुभयमीश्वरः ॥

धर्मस्य तत्त्वं ज्ञानं च मामप्युद्दिश्य निर्मलम् ॥१५॥

तत्तु कालस्य दीर्घत्वात्स्त्रीत्वान्मातुस्तिरोदधे ॥

ऋषिणानुगृहीतं मां नाधुनाप्यजहात्स्मृतिः ॥१६॥

भवतामपि भूयान्मे यदि श्रद्दधते वचः ॥

वैशारदी धीः श्रद्धातः स्त्रीबालानां च मे यथा ॥१७॥

जन्माद्याः षडिमे भावा दृष्टा देहस्य नात्मनः

फलानामिव वृक्षस्य कालेनेश्वरमूर्तिना ॥१८॥

आत्मा नित्योऽव्ययः शुद्ध एकः क्षेत्रज्ञ आश्रयः ॥

अविक्रियः स्वदृग्धेतुर्व्यापकोऽसङ्गयनावृतः ॥१९॥

एतैर्द्वादशभिर्विद्वानात्मनो लक्षणैः परैः ॥

अहं ममेत्यसद्भावं देहादौ मोहजं त्यजेत् ॥२०॥

स्वर्ण यथा ग्रावसु हेमकारः क्षेत्रेषु योगैस्तदभिज्ञ आप्नुयात् ॥

क्षेत्रेषु देहेषु तथात्मयोगैरध्यात्मविद्व्रह्यगति लभेत ॥२१॥

अष्टौ प्रकृतयः प्रोक्तास्त्रय एव हि तद्गुणाः ॥

विकाराः षोडशाचार्यैः पुमानेकः समन्वयात् ॥२२॥

देहस्तु सर्वसंघातो जगत्तस्थुरिति द्विधा ॥

अत्रैव मृग्यः पुरुषो नेति नेतीत्यतत्त्यजन् ॥२३॥

अन्वयव्यतिरेकेण विवेकेनोशतात्मना ॥

सर्वस्थानसमाम्नायैर्विमृशद्भिरसत्वरैः ॥२४॥

बुद्धेर्जागरणं स्वप्नः सुषुप्तिरिति वृत्तयः ॥

ता येनैवानुभूयन्ते सोऽध्यक्षः पुरुषः परः ॥२५॥

एभिस्त्रिवर्णैः पर्यस्तैर्बुद्धिभेदैः क्रियोद्भवैः ॥

स्वरुपमात्मनो बुध्येद्गन्धैर्वायुमिवान्वयात् ॥२६॥

एतदद्वारो हि संसारो गुणकर्मनिबन्धनः ॥

अज्ञानमूलोऽपार्थोऽपि पुंसः स्वप्न इवेष्यते ॥२७॥

तस्माद्भवद्भिः कर्तव्यं कर्मणा त्रिगुणात्मनाम् ॥

बीजनिर्हरणं योगः प्रवाहोपरमो धियः ॥२८॥

तत्रोपायसहस्त्राणामयं भगवतोदितः ॥

यदीश्वरे भगवति यथा यैरञ्जसा रतिः ॥२९॥

गुरुशुश्रूषया भक्त्या सर्वलब्धार्पणेन च ॥

सङ्गेन साधुभक्तानामीश्वराराधनेन च ॥३०॥

श्रद्धया तत्कथायां च कीर्तनैर्गुणकर्मणाम् ॥

तत्पादाम्बुरुहध्यानात्तल्लिङ्गेक्षार्णदिभिः ॥३१॥

हरिः सर्वेषु भूतेषु भगवानास्त ईश्वरः ॥

इति भूतानि मनसा कामैस्तैः साधु मानयेत् ॥३२॥

एवं निर्जितषङ्वर्गैः क्रियते भक्तिरीश्वरे ॥

वासुदेवे भगवति यथा संलभते रतिम् ॥३३॥

निशम्य कर्माणि गुणानतुल्यान्वीर्याणि लीलातनुभिः कृतानि ॥

यदातिहर्षोत्पुलकाश्रुमद्गदं प्रोत्कण्ठ उद्गायति रौति नृत्यति ॥३४॥

यदा प्रहग्रस्त इव क्वडिद्धसत्याक्रदन्ते ध्यायति वन्दते जनम् ॥

मुहुः श्वसन्वक्ति हरे जगत्पते नारायणेत्यात्ममतिर्गतत्रपः ॥३५॥

तदा पुमान्मुक्तसमस्तबन्धनस्तद्भावभावानुकृताशयाकृतिः ॥

निदग्धीबाजानुर्शयो महीयसा भक्तिप्रयोगेण समेत्यधोक्षजम् ॥३६॥

अधो क्षजालम्भमिहाशुभात्मनः शरीरिणः संसृतिचक्रशातनम् ॥

तद्व्रह्यनिर्वाणसुखं विदुर्बुधास्ततो भजध्वं हदये हदीश्वरम् ॥३७॥

कोऽतिप्रयासोऽसुरबालका हरेरुपाने स्वे हदि च्छिद्रवत्सतः ॥

स्वस्यात्मनः सख्युरशेषदेहिनां सामान्यतः किं विषयोपपादनैः ॥३८॥

रायः कलत्रं पशवः सुतादयो गृहा मही कुञ्जरकोशभूतयः ॥

सर्वेऽथ कामाः क्षणभङ्गुरायुषः कुर्वन्ति मर्त्यस्य कियात्प्रियं चलाः ॥३९॥

एवं हि लोकाः क्रतुभिः कृता अमी क्षयिष्णवः सातिशया न निर्मलाः ॥

तस्माददृष्टश्रुतदूषणं परं भक्त्यैकयेशं भजतात्मलब्धये ॥४०॥

यदध्यर्थ्येह कर्माणि विद्वन्मान्यसकृन्नरः ॥

करोत्यतो विपर्यासममोघं विन्दते फलम् ॥४१॥

सुखाय दुःखमोक्षाय संकल्प इह कर्मिणः ॥

सदाप्नोतीहया दुःखमनीहायाः सुखावृत्तः ॥४२॥

कामान्कामयते काम्यैस्तदर्थमिह पूरुषः ॥

स वै देहस्तु पारक्यो भङ्गुरो यात्वुपैति च ॥४३॥

किमु व्यवहितापत्यदारागारधनादयः ॥

राज्यं कोशगजामात्यभृत्याप्ता ममतास्पदाः ॥४४॥

किमतैरात्मनस्तुच्छैः सह देहेन नश्चरैः ॥

अनर्थैरर्थसंकाशैर्नित्यानन्दमहोदधेः ॥४५॥

निरुप्यतामिह स्वार्थः कियान्देहभृतोऽसुराः ॥

निषेकादिष्ववस्थासु क्लिश्यमानस्य कर्मभिः ॥४६॥

कर्माण्यारभते देही देहेनात्मानुवर्तिना ॥

कर्मभिस्तनुणे देहमुभयं त्वविवेकतः ॥४७॥

तस्मादर्थाश्च कामाश्च धर्माश्च यदपाश्रयः ॥

भजतानीहयात्मानमनीहं हरिभीश्वरम् ॥४८॥

सर्वेषामपि भूतानां हरिरात्मेश्वरः प्रियः ॥

भूतैर्महद्भिः स्वकृतैः कृतानां जीवसंज्ञितः ॥४९॥

देवोऽसुरो मनुष्यो वा यक्षो गन्धर्व एव च ॥

भजन्मुकुन्दचरणं स्वस्तिमान्स्याद्यथा वयम् ॥५०॥

इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां सप्तमस्कन्धे प्रह्लादानुचरिते सप्तमोऽध्यायः ॥७॥

N/A

References : N/A
Last Updated : March 03, 2010

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP