नृसिंहाख्यान - षष्ठोऽध्यायः

' नृसिंहाख्यान 'चा पाठ केल्याने श्रीनृसिंहपुराण वाचल्याचे पुण्य मिळते, तसेच कीर्तनकारही या आख्यानावर कीर्तन करतात.


प्रह्लाद उवाच -

कौमार आचरेत्प्राज्ञो धर्मान्भागवतानिह ॥

दुर्लभं मानुषं जन्म तदप्यध्रुवमर्थदम् ॥१॥

यथा हि पुरुषस्येह विष्णोः पादोपसर्पणम् ॥

यदेष सर्वभूतानां प्रिय आत्मेश्वरः सुहत् ॥२॥

सुखमौन्द्रियकं दैत्या देहयोगेन देहिनाम् ॥

सर्वत्र लभ्यते दैवाद्यथा दुःखमयन्ततः ॥३॥

तत्प्रयासो न कर्तव्यो यत आयुर्व्ययः परम् ॥

य तथा विन्दते क्षेमं मुकुन्दचरणाम्बुजम् ॥४॥

ततो यतेत कुशलः क्षेमाय भयमाश्रितः ॥

शरीरं पौरुषं यावन्न विपद्येत पुष्कलम् ॥५॥

पुंसो वर्षशतं ह्यायुस्तदर्धं चाजितात्मनः ॥

निष्फलं यदसौ रात्र्यां शेतेऽन्धं प्रापितस्तमः ॥६॥

मुग्धस्य बाल्ये कौमारे क्रीडतो याति विंशतिः ॥

जरया ग्रस्तदेहस्य यात्यकल्पस्य विंशतिः ॥७॥

दुरापूरेण कामेन मोहेन च बलीयसा ॥

शेषं गृहेषु सक्तस्य प्रमत्तस्यापयाति हि ॥८॥

को गृहेषु पुमान्सक्तमात्मानमजितेन्द्रियः ॥

स्नेहपाशैर्दृढैर्बद्धमुत्सहेत विमोचितुम् ॥९॥

कोऽन्वर्थतृष्णां विसृजेत्प्राणेभ्योऽपि य ईप्सितः ॥

यं क्रीणात्यसुभिः प्रष्ठैस्तस्करः सेवको वणिक् ॥१०।

कथं प्रियाया अनुकम्पितायाः सङ्गं रहस्यं रुचिरांश्च मन्त्रान् ॥

सुहत्सु च स्नेहसितः शिशूनां कलाक्षराणामनुरक्तचितः ॥११॥

पुत्रान्स्मरंस्ता दृहितृर्हदय्या भ्रातृन्स्वसृर्वा पितरौ च दीनौ ॥

गृहान्मनोज्ञोरुपरिच्छदांश्च वृत्तीश्च कुल्याः पशुभृत्यवर्गान् ॥१२॥

त्यजेत कोशस्कृदिवेहमानः कर्माणि लोभादवितृप्तकामः ॥

औपस्थ्यजैह्वयं बहु मन्यमानः कथं विरज्येत दुरन्तमोहः ॥१३॥

कुटुम्बपोषाय वियन्निजायुर्न बुध्यतेऽर्थं विहतं प्रमत्तः ॥

सर्वत्र तापत्रयदुःखितात्मा निर्विद्यते न स्वकुटुम्बरामः ॥१४॥

वित्तेषु नित्याभिनिविष्टचेता विद्वांश्च दोषं परवित्तहर्तुः ॥

प्रेत्येह चाथाप्यजितेन्द्रियस्तदशान्तकामो हरते कुटुम्बी ॥१५॥

विद्वानपीत्थं दनुजाः कुटुम्बं पुष्णन्स्वलोकाय न कल्पते वै ॥

यः स्वीयषारक्यविभिन्नभावस्तमः प्रपद्येत यथा विमूढः ॥१६॥

यतो न कश्चित्क्व च कुत्रचिद्वा दीनः स्वमात्मानमलं समर्थः ॥

विमोचितुं कामदृशां विहारक्रीडामृगो यन्निगडो विसर्गः ॥१७॥

ततो विदूरात्परिहत्य दैत्या दैत्येषु सङ्गं विषयात्मकेषु ॥

उपेत्त नारायणमादिदेवं स मुक्तसङ्गैरिषितोऽपवर्गः ॥१८॥

न ह्यच्युतं प्रीणयतो बह्वायासोऽसुरात्मजाः ॥

आत्मत्वात्सर्वभूतानां सिद्धत्वादिह सर्वतः ॥१९॥

परावरेषु भूतेषु ब्रह्मान्तस्थावरादिषु ॥

भौतिकेषु विकारेषु भृतेष्वथ महत्सु च ॥२०॥

गुणेषु गुणसाम्ये च गुणव्यतिकरे तथा ॥

एक एव परो ह्यात्मा भगवानीश्वरोऽव्ययः ॥२१॥

प्रत्यगात्मस्वरुपेण दृश्यरुपेण च स्वयम् ॥

व्याप्यव्यापकनिर्देश्यो ह्यनिर्देश्योऽविकल्पितः ॥२२॥

केवलानुभवानन्दस्वरुपः परमेश्वरः ॥

माययान्तर्हितैश्चर्य ईहते गुणसर्गया ॥२३॥

तस्मात्सर्वेषु भूतेषु दयां कुरुत सौहदम् ॥

आसुरं भावमुन्मुच्य यया तुष्यत्यधोक्षजः ॥२४॥

तुष्टे च तत्र किमलभ्यमनन्त आद्ये किं तैर्गुणव्यतिकरादिह ये स्वसिद्धाः ॥

धर्मादयः किमगुणेन च काड्क्षितेन सारं जुषां चरणयोरुषगायतां नः ॥२५॥

धर्मार्थकाम इति योऽभिहितास्त्रिवर्ग ईक्षा त्रयी नयदमौ विविधा च वार्ता ॥

मन्ये तदेतदखिलं निगमस्य सत्यं स्वात्मार्पणं स्वसुहदः परमस्य पुंसः ॥२६॥

ज्ञानं तदेतदमलं दुरवापमाह नारायणो नरसखः किल नारदाय ॥

एकान्तिनां भगवतस्तदकिंचनानां पादारविन्दरजसाप्लुतदेहिनां स्यात् ॥२७॥

श्रुतमेतन्मया पूर्वं ज्ञानं विज्ञानसंयुतम् ॥

धर्मं भागवतं शुद्धं नारदाद्देवदर्शनात् ॥२८॥

दैत्यपुत्रा ऊचुः -

प्रह्लाद त्वं वयं चापि नर्तेऽन्यं विद्महे गुरुम् ॥

एताम्यां गुरुपुत्राभ्यां बालानामपि हीश्वरौ ॥२९॥

बालस्यान्तः पुरस्थस्य महत्सङ्गो दुरन्वयः ॥

छिन्धि नः संशयं सौम्य स्याच्चेद्विश्रम्भकारणम् ॥३०॥

इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां सप्तमस्कन्धे प्रह्लादानुचरिते षष्ठोऽध्यायः ॥६॥

N/A

References : N/A
Last Updated : March 03, 2010

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP