नृसिंहाख्यान - द्वितीयोऽध्यायः

' नृसिंहाख्यान 'चा पाठ केल्याने श्रीनृसिंहपुराण वाचल्याचे पुण्य मिळते, तसेच कीर्तनकारही या आख्यानावर कीर्तन करतात.


नारद उवाच -

भ्रातर्येवं विनिहते हरिणा क्रोडमूर्तिना ॥

हिरण्यकशिपू राजन्पर्यतप्यद्रुषा शुचा ॥१॥

आह चेदं रुषा घूर्णः संदष्टदशनच्छदेः ॥

कोपोज्ज्वलद्भयां चक्षुर्म्या निरीक्षन्धूम्रमम्बरम् ॥२॥

करालदंष्ट्रोग्रदृष्टया दुष्प्रेक्ष्यभ्रुकुटीमुखः ॥

शूलमुद्यम्यसि सदसि दानवानिदमब्रवीत ॥३॥

भो भो दानवदतेया द्विमूर्धस्त्र्यक्ष शम्बर ॥

शतबाहो ह्यग्रीव नमुचे पाक इल्वल ॥४॥

विप्रचिते ममः वचः पुलोमन् शकुनादयः ॥

श्रृणुतानन्तरं सर्वे क्रियतामाशु मा चिरम् ॥५॥

सपत्नैर्घातितः क्षुर्दैर्भाता मे दपितः सुहत ॥

पार्ष्णिग्राहण हरिणा समेनाप्युपधावनैः ॥६॥

तस्य त्यक्तस्वभावस्य घृणेर्मायावनौकसः ॥

भजन्तं भजमानस्य बालस्येवास्थिरात्मनः ॥७॥

मच्छूलभिन्नग्रीवस्य भूरिणा रुधिरेण वै ॥

रुधिरप्रियं तर्पयिष्ये भ्रातरं मे गतव्यथः ॥८॥

तस्मिन्कूटेऽहिते नष्टे कृत्तमूले वनस्पतौ ॥

विटपा इव शुष्यंति विष्णुप्राणा दिवौकसः ॥९॥

तावद्यात भुवं यूयं विप्रक्षत्रसमेधिताम् ॥

सूदयध्वं तपोयज्ञस्वाध्यायव्रतदानिनः ॥१०॥

विष्णुद्विजक्रियामूलो यज्ञो धर्ममयः पुमान् ॥

देवर्षिपितृभूतानां धर्मस्य च परायणम् ॥११॥

यत्रयत्र द्विजा गावो वेदा वर्णाश्रमाः क्रियाः ॥

तंतं जनपदं यात संदीपयत वृश्चत ॥१२॥

इति ते भर्तृनिर्देशमादाय शिरसादृताः ॥

तथा प्रजानां कदनं विदधुः कदनप्रियाः ॥१३॥

पुरग्रामव्रजोद्यानक्षेत्रारामाश्रमाकरान् ॥

खेटखर्वटघोषांश्च ददहुः पत्तनानि च ॥!४॥

केचित्खनित्रैर्विभिदुः सेतुप्राकारगोपुरान् ॥

आजीव्यांश्चिच्छिदुर्वृक्षान्केचित्परशुपाणयः ॥

प्रादहन् शरणान्यन्ये प्रजानां ज्वलितोल्मुकैः ॥१५॥

एवंविप्रकृते लोके दैत्यन्द्रानुचरैर्मुहुः ॥

दिवं देवाः परित्यज्य भुवि चेरुरलक्षिताः ॥१६॥

हिरण्यकशिपुर्भ्रातुः संपरेतस्य दुःखितः ॥

कृत्वा कटोदकार्दानि भ्रातृपुत्रानसान्त्वयत् ॥१७॥

शकुनिं शम्बरं धृष्टं भृतसन्तापनं वृकम् ॥

कालनाभं महानाभं हरिश्मश्रुमथोत्कचम् ॥१८॥

तन्मातरं रुषाभानुं दितिं च जननी गिरा ॥

श्लक्ष्णयो देशकालज्ञ इदमाह जनेश्वर ॥१९॥

हिरण्यकशिपुरुवाच -

अम्बाम्ब हे वधूः पुत्रा वीर मार्हथ शोचितुम् ॥

रिपोरभिमुखे श्लाध्यः शूराणां वध ईप्सितः ॥२०॥

भूतानामिह संवासः प्रपायामिव सुव्रते ॥

दैवेनैकत्र नीतानामुन्नीतानां स्वकर्मभिः ॥२१॥

नित्य आत्माऽव्ययः शुद्धः सर्वगः सर्ववित्परः ॥

धत्तेऽसावात्मनो लिङ्गं मायया विसृजन्गुणान् ॥२२॥

यथाम्भसा प्रचलता तरवोऽपि चला इव ॥

चक्षुषा भ्राम्यमाणेन दृश्यते चलतीव भूः ॥२३॥

एवं गुणैर्भ्राम्यमाणे मनस्यविकलः पुमान् ॥

याति तत्साम्यतां भद्रे हालिङ्गो लिङ्गवानिव ॥२४॥

एष आत्मविपर्यासो ह्यलिङ्गे लिङ्गभावना ॥

एष प्रियाप्रियैर्योगो वियोगः कर्मसंसृतिः ॥२५॥

संभवश्च विनाशश्च शोकश्च विविधः स्मृतः ॥

अविवेकश्च चिन्ता च विवेकास्मृतिरेव च ॥२६॥

अत्राप्युदाहरन्तीममितिहासं पुरातनम् ॥

यमस्य प्रेतबन्धूनां संवादं तं निबोधत ॥२७॥

उशीनरेष्वभूद्राजा सुयज्ञ इति विश्रुतः ॥

सपत्नैर्निहतो युद्धे ज्ञातयस्तमुपासत ॥२८॥

विशीर्णरत्नकवचं विभ्रष्टाभरणस्त्रजम् ॥

शरनिर्भिन्नहदयं शयानमसृगाविलम् ॥२९॥

प्रकीर्णकेशं ध्वस्ताक्षं रभसा दष्टदच्छदम् ॥

रजः कुण्ठमुखाम्भोजं छिन्नायुधभुजं मृधे ॥३०॥

उशीनरेन्द्रं विधिना तथाकृतं पतिं महिष्यः प्रसमीक्ष्य दुःखिताः ॥

ह्ताः स्म नाथेति करैरुरो भृशं घ्नन्त्यो मुहुस्तत्पदयोरुपापतन् ॥३१॥

रुदत्य उच्चैर्दयिताङ्घिपङ्कजं सिञ्चन्त्य अस्त्रैः कुचकुङ्कुमारणैः ॥

विस्त्रस्तकेशाभरणाः शुचं नृणां सृजन्त्य आक्रन्दनया विलेपिरे ॥३२॥

अहो विधात्राऽकरुणेन नः प्रभो भवान्र्पणीतो दृगगोचरां दशाम् ॥

उशीनराणामसि वृत्तिदः पुरा कृतोऽधुना येन शुचां विवर्धनः ॥३३॥

त्वया कृतज्ञेन वयं महीपते कथं विना स्याम सुहत्तमेन ते ॥

तत्रानुयानं तव वीर पादयोः शुश्रूषतीनां दिश यत्र यास्यासि ॥३४॥

एवं विलपतीनां वै परिगृह्य मृतं पतिम् ॥

अनिच्छन्तीनां निर्हारमर्कोऽस्तं संन्यवर्तत ॥३५॥

तत्र ह प्रेतबन्धूनामाश्रुत्य परिदेवितम् ॥

आह तान्बालको भूत्वा यमः स्वयमुपागतः ॥३६॥

यम उवाच -

अहो अमीषां वयसाधिकानां विपश्यतां लोकविधिं विमोहः ॥

यत्रागतस्तत्र गतं मनुष्यं स्वयं स्रधर्मा अपि शोचन्त्यपार्थम् ॥३७॥

अहो वयं धन्यतमा यदत्र त्यक्ताः पितृभ्यां न विचिन्तयामः ॥

अभक्ष्यमाणा अबला वृकादिभिः स रक्षिता रक्षति यो हि गर्भो ॥३८॥

य इच्छयेशः सृजतीदमव्ययो य एव रक्षत्यवलुम्पते च यः ॥

तस्याबलाः क्रीडनमाहुरीशितुश्चराचरं निग्रहसंग्रहे प्रभुः ॥३९॥

पथि च्युतं तिष्ठति दिष्टरक्षितं गृहे स्थितं तद्विहतं विनश्यति ॥

जीवत्यनाथोऽपि तदीक्षितो वने गृहेऽपि गुप्तोऽस्य हतो न जीवति ॥४०॥

भूतानि तैस्तैर्निजयोनिकर्मभिर्भवन्ति काले न भवन्ति सर्वशः ॥

न तत्र हात्मा प्रकृतावपि स्थितस्तस्या गुणैरन्यतमो निबध्यते ॥४१॥

इदं शरीरं पुरुषस्य मोहजं यथा पृथग्भौतिकमीयते गृहम् ॥

यथौदकैः पार्थिवतैजसैर्जनः कालेन जातो विकृतो विनश्यंति ॥४२॥

यथानलो दारुषु भिन्न ईयते यथानिलो देहगतः पृथक्स्थितः ॥

यथा नभः सर्वगतं न सञ्जते तथा पुमान्सर्वगुणाश्रयः परः ॥४३॥

सुयज्ञो नन्वयं शेते मूढा यमनुशोचथ ॥

यः श्रोता योऽनुवक्तेह स न दृश्येत कर्हिचित् ॥४४॥

न श्रोता नानुवक्तायं मुख्योऽप्यत्र महानसुः ॥

यस्त्विहेन्द्रियवानात्मा स चान्यः प्राणदेहयोः ॥४५॥

भृतेन्द्रियमनोलिङ्गान्देहानुच्चावचान्विभुः ॥

भजत्युत्सृजति ह्यन्यस्तच्चापि स्वेन तेजसा ॥४६॥

यावल्लिङ्गान्वितो ह्यात्मा तावत्कर्मनिबन्धनम् ॥

ततो विपर्ययः क्लेशो मायायोगोऽनुवर्तते ॥४७॥

वितथाभिनिवेशोऽयं यद्गुणेष्वर्थदृग्वचः ॥

यथा मनोरथः स्वप्नः सर्वमैन्द्रियकं मृषा ॥४८॥

अथ नित्यमनित्यं वा नेह शोचन्ति तद्विदः ॥

नान्यथा शक्यते कर्तुं स्वभावः शोचतामिति ॥४९॥

लुब्धको विपिने कश्चित्पक्षिणां निर्मितोऽन्तकः ॥

वितत्य जालं विदधे तन्नतत्र प्रलोभयन् ॥५०॥

कुलिङ्गमिथुनं तत्र विचरत्समदृश्यत ॥

तयोः कुलिङ्गी सहसा लुब्धकेन प्रलोभिता ॥५१॥

सासञ्जत शिचस्तन्त्यां महिषी कालयन्त्रिता ॥

कुलिङ्गस्तां तथापन्नां निरीक्ष्य भृशदुःखितः ॥

स्नेहादकल्पः कृपणः कृपणां पर्यदेवयत् ॥५२॥

अहो अकरुणो देवः स्त्रियाञ्करुणया विभुः ॥

कृपणं मानु शोचन्त्या दीनया किं करिष्यति ॥५३॥

कामं नयतु मां देवः किमर्धेनात्मनो हि मे ॥

दीनेन जीवता दुःखमनेन विधुरायुषा ॥५४॥

कथं त्वजातपक्षांस्तान्मातृहीनान्विभर्म्यहम् ॥

मन्दभाग्याः प्रतीक्षन्ते नीडे मे मातरं प्रजाः ॥५५॥

कुलिङ्गं विलपन्तमारात्प्रियवियोगातुरमश्रुकण्ठम् ॥

एव तं शाकुनिकः शरेण विव्याध कालप्रहितो विलीनः ॥५६॥

एवं यूयमपश्यन्त्य आत्मापायभवुद्धयः ॥

नैनं प्राप्स्यथ शोचन्त्यः पतिं वर्षशतैरपि ॥५७॥

हिरण्यकशिपुरुवाच -

बाल एवं प्रवदति सर्वे विस्मितचेतसः ॥

ज्ञातयो मेनिरे सर्वमनित्यमयथोत्थितम् ॥५८॥

यम एतदुपाख्याय तत्रैवान्तरधीयत ॥

ज्ञातयोऽपि सुयज्ञस्य चक्रुर्यत्सांपरायिकम् ॥५९॥

ततः शोचत मा यूयं परं चात्मानमेव च ॥

क आत्मा कः परो वात्र स्वीयः पारक्य एव वा ॥

स्वपराभिनिवेशेन विनाज्ञानेन देहिनाम् ॥६०॥

नारद उवाच -

इति दैत्यपतेर्वाक्यं दितिराकर्ण्य सस्नुषा ॥

पुत्रशोकं क्षणात्यक्त्वा तत्त्वे चित्तमधारयत् ॥६१॥

इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां सप्तमस्कन्धे नृसिंहाख्याने दितिशोकापनयनं नाम द्वितीयोऽध्यायः ॥२॥

N/A

References : N/A
Last Updated : March 03, 2010

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP