नृसिंहाख्यान - प्रथमोऽध्यायः

' नृसिंहाख्यान 'चा पाठ केल्याने श्रीनृसिंहपुराण वाचल्याचे पुण्य मिळते, तसेच कीर्तनकारही या आख्यानावर कीर्तन करतात.


राजोवाज -

समः प्रियः सुहद्र्वह्यन्भूतानां भगवान्स्वयम् ॥

इन्द्रस्यार्थे कथं दैत्यानवधीद्विषमो यथा ॥१॥

न ह्यस्यार्थः सुरगणैः साक्षान्निः श्रेयसात्मनः ॥

नैवासुरेभ्यो विद्वेषो नोद्वेगश्चागुणस्य हि ॥२॥

इति नः सुमहाभाग नारायणगुणान्प्रति ॥

संशयः सुमहाञ्जातस्तद्भवांश्छेत्तुमर्हति ॥३॥

श्रीशुक उवाच -

साधु पृष्टं महाराज हरेश्चिरितमद्भुतम् ॥

यत्र भागवतमाहात्म्यं भगवद्भक्तिवर्धनम् ॥४॥

गीयते परमं पुण्यमृषिभिर्नारदादिभिः ॥

नत्वा कृष्णाय मुनये कथयिष्ये हरेः कथाम् ॥५॥

निर्गुणोऽपि ह्यजोऽव्यक्तो भगवान्प्रकृतेः परः ॥

स्वमायागुणमाविश्य बाध्यबाधकतां गतः ॥६॥

सत्त्वं रजस्तम इति प्रकृतेर्नात्मनो गुणाः ॥

न तेषां युगपद्राजन्ह्वास उल्लास एव वा ॥७॥

जयकाले त्यु सत्त्वस्य देवर्षीत्रजसोऽसुरान् ॥

तमसो यक्षरक्षांसि तत्कालनुगुणोऽभजत् ॥८॥

ज्योतिरादिरिवाभाति संघातान्न विविच्यते ॥

विदन्त्यात्मानमात्मस्थं मथित्वा कवयोऽन्ततः ॥९॥

यदा सिसृक्षुः पुर आत्मनः परो रजः सृजत्येष पृथक् स्वमायया ॥

सत्त्वं विचित्रासु रिरंसुरीश्वरः शयिष्यमाणस्तम ईरयत्यसौ ॥१०॥

कालं चरन्तं सृजतीश आश्रयं प्रधानपुम्भ्यां नरदेव सत्यकृत् ॥

य एष राजन्नपि काल ईशिता सत्त्वं सुरानीकमिवैधयत्यतः ॥

तत्प्रत्यनीकानसुरान्सुरप्रियो रजस्तमस्कान्प्रमिणोत्युरुश्रवाः ॥११॥

अत्रैवोदाहतः पूर्वमितिहासः सुरर्षिणा ॥

प्रीत्या महाक्रतौ राजन्पृच्छतेऽजातशत्रवे ॥१२॥

दृष्ट्वा महाद्भुतं राजा राजसूये महाक्रतौ ॥

वासुदेवे भगवति सायुज्यं चेदिभूभुजः ॥१३॥

तत्रासीनं सुरऋषिं राजा पाण्डुसुतः क्रतौ ॥

पप्रच्छ विस्मितमना मुनीनां श्रृण्वतामिदम् ॥१४॥

युधिष्ठिर उवाच -

अहो अत्यद्भुतं ह्येतद्दुर्लभैकान्तिनामपि ॥

वासुदेवे परे तत्त्वे प्राप्तिश्चैद्यस्य विद्विषः ॥!५॥

एतद्वेदितुमिच्छामः सर्व एव वयं मुने ॥

भगवन्निन्दया वेनो द्विजैस्तमसि पातितः ॥१६॥

दमघोषसुतः पाप आरभ्य कलभाषणात् ॥

संप्रत्यमर्षी गोविन्दे दन्तवक्त्रश्च दुर्मतिः ॥१७॥

शपतोरसकृद्विष्णुं यद्वह्य परमव्ययम् ॥

श्चित्रो न जातो जिह्वायां नान्धं विविशतुस्तमः ॥१८॥

कथं तस्मिंन्भगवति दुरवग्राहधामनि ॥

पश्यतां सर्व लोकानां लयमीयतुरञ्जसा ॥१९॥

एतद्भ्रांम्पति मे बुद्धिर्दीपार्चिरिव वायुना ॥

ब्रूह्येतदद्भुततमं भगवांस्तत्र कारणम् ॥२०॥

श्रीशुक उवाच -

राज्ञस्तद्वच आकर्ण्य नारदो भगवानृषिः ॥

तुष्टः प्राह तमाभाष्य श्रृण्वत्यास्तत्सदः कथाः ॥२१॥

नारद उवाच -

निन्दनस्तवसत्कारन्यक्कारार्थ कलेवरम् ॥

प्रधानपरयो राजन्नविवेकेन कल्पितम् ॥२२॥

हिंसा तदभिमानेन दण्डपारुष्ययोर्यथा ॥

वैषम्यमिह भूतानां ममाहमिति पार्थिव ॥२३॥

यन्निबद्धोऽभिमानोऽयं तद्वधात्प्राणिनां वधः ॥

तथा न यस्य कैवल्यादभिमानोऽखिलात्मनः ॥

परस्य मदकतुर्हि हिंसा केनास्य कल्पते ॥२४॥

तस्माद्वैरानुबन्धेन निर्वैरेण भयेन वा ॥

स्नेहात्कामेन वा युञ्जयात्कथंचिन्नेक्षते पृथक् ॥२५॥

यथा वैरानुबन्धेन मर्त्यस्तन्मयतामियात् ॥

न तथा भक्तियोगेन इति मे निश्चिता मतिः ॥२६॥

कीटः पेशस्कृता रुद्धः कुडयायां तमनुस्मरन् ॥

संरम्भययोगेन विन्दते तत्सरुपताम् ॥२७॥

एवं कृष्णे भगवति मायामनुज ईश्वरे ॥

वैरेण पूतपाप्मानस्तमापुरनुचिन्तया ॥२८॥

काम्कादद्वेषाद्भयात्स्नेहाद्यथा भक्त्येश्वरे मनः ॥

आवेश्य तदघं हित्वा बहवस्तद्गतिं गताः ॥२९॥

गोष्यः कामाद्भयात्कंसो द्वेषाच्चैद्यादयो नृपाः ॥

संबन्धादृष्णयः स्नेहाद्यूयं भत्क्या वयं विभो ॥३०॥

कतमोऽपि न वेनः स्यात्पञ्चानां पुरुषं प्रति ॥

तस्मात्केनाप्युपायेन मनः कृष्णे निवेशयेत् ॥३१॥

मातृष्वस्त्रेयो वर्श्चैद्यो दन्तवक्त्रश्च पाण्डव ॥

पार्षदप्रवरौ विष्णोर्विप्रशापात्पदाच्चयुतौ ॥३२॥

युधिष्ठिर उवाच -

कीदृशः कस्य वा शापो हरिदासाभिमर्शनः ॥

अश्रद्धेय इवाभाति हरेरेकान्तिनां भवः ॥३३॥

देहेन्द्रियासुहीनानां वैकुण्ठपुरवासिनाम् ॥

देहसंबन्धसंबद्धमेतदाख्यातुमर्हसि ॥३४॥

नारद उवाच -

एकदा ब्रह्मणः पुत्रा विष्णोर्लोकं यदृच्छया ॥

सनन्दनादयो जग्मुश्चरन्तो भुवनत्रयम् ॥३५॥

पञ्चषढ्ढायनार्भाभाः पूर्वेषामपि पूर्वजाः ॥

दिग्वाससः शिशृन्मत्वा द्वाः स्थौ तान्प्रत्यषेधताम् ॥३६॥

अशपन्कुपिता एवं युवां वासं न चार्हथः ॥

रजस्तमोभ्यां रहिते पादमूले मधुद्विषः ॥

पाषिष्ठामासुरीं योनिं बालिशा यातमाश्वतः ॥३७॥

एवं शप्तौ स्वभवनात्पतन्तौ तैः कृपालुभिः ॥

प्रोक्तौ पुनर्जन्मभिर्वा त्रिभिर्लोकाय कल्पताम् ॥३८॥

जज्ञाते तौ दितेः पुत्रौ दैत्यदानववन्दितौ ॥

हिरण्यकशिपुर्ज्येष्ठो हिरण्याक्षोऽनुजस्ततः ॥३९॥

हतो हिरण्यकशिपुर्हरिणा सिंहरुपिणा ॥

हिरण्याक्षो धरोद्धारे बिभ्रता सौकरं वपुः ॥४०॥

हिरण्यकशिपुः पुत्रं प्रह्लादं केशवप्रियम् ॥

जिघांसुरकरोन्नानायातना मृत्युहेतवे ॥४१॥

सर्वभृतात्मभूतं तं प्रशान्तं समदर्शनम् ॥

भगवत्तेजसा स्पृष्टं नाशक्रोद्धन्तुमुद्यमैः ॥४२॥

ततस्तौ राक्षसौ जातौ केशिन्यां विश्रवः सुतौ ॥

रावणः कुम्भकर्णश्च सर्वलोकोपतापनौ ॥४३॥

तत्रापि राघवो भूत्वा न्यहनच्छापमुक्तये ॥

रामवीर्यं श्रोष्यसि जातौ मातृष्वस्त्रात्मजौ तव ॥

अधुना शापनिर्मुक्तौ कृष्णचक्रहतांहसौ ॥४५॥

वैरानुबन्धुतीव्रेण ध्यानेनाच्युतसात्मताम् ॥

नीतौ पुनर्हरेः पार्श्व जग्मतुर्विष्णुपार्षदौ ॥४६॥

युधिष्ठिर उवाच -

विद्वेषो दयिते पुत्रे कथमासीन्महात्मनि ॥

ब्रूहि मे भगवन्येन प्रह्लादस्याच्युतात्मता ॥४७॥

इति श्रीमद्भागवते महापुराणे पारमहंस्या संहितायां सप्तमस्कन्धे नृसिंहाख्याने प्रह्लादानुचरितोपक्रमे प्रथमोऽध्यायः ॥१॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP