कामाख्या सिद्धी - कामाख्या स्तोत्र

कामरूप कामाख्या में जो देवी का सिद्ध पीठ है वह इसी सृष्टीकर्ती त्रिपुरसुंदरी का है ।


जय कामेशि चामुण्डे जय भूतापहारिणि ।

जय सर्वगते देवि कामेश्वरि नमोऽस्तु ते ॥

विश्वमूर्ते शुभे शुद्धे विरुपाक्षि त्रिलोचने ।

भीमरुपे शिवे विद्ये कामेश्वरि नमोऽस्तु ते ॥

मालाजये जये जम्भे भूताक्षि क्षुभितेऽक्षये ।

महामाये महेशानि कामेश्वरि नमोऽस्तु ते ॥

कालि कराल विक्रान्ते कामेश्वरि नमोऽस्तु ते ॥

कालि कराल विक्रान्ते कामेश्वरि हरप्रिये ।

सर्व्वशास्त्रसारभूते कामेश्वरि नमोऽस्तु ते ॥

कामरुप - प्रदीपे च नीलकूट - निवासिनि ।

निशुम्भ - शुम्भमथनि कामेश्वरि नमोऽस्तु ते ॥

कामाख्ये कामरुपस्थे कामेश्वरि हरिप्रिये ।

कामनां देहि में नित्यं कामेश्वरि नमोऽस्तु ते ॥

वपानाढ्यवक्त्रे त्रिभुवनेश्वरि ।

महिषासुरवधे देवि कामेश्वरि नमोऽस्तु ते ॥

छागतुष्टे महाभीमे कामख्ये सुरवन्दिते ।

जय कामप्रदे तुष्टे कामेश्वरि नमोऽस्तु ते ॥

भ्रष्टराज्यो यदा राजा नवम्यां नियतः शुचिः ।

अष्टम्याच्च चतुदर्दश्यामुपवासी नरोत्तमः ॥

संवत्सरेण लभते राज्यं निष्कण्टकं पुनः ।

य इदं श्रृणुवादभक्त्या तव देवि समुदभवम् ॥

सर्वपापविनिर्म्मुक्तः परं निर्वाणमृच्छति ।

श्रीकामरुपेश्वरि भास्करप्रभे, प्रकाशिताम्भोजनिभायतानने ।

सुरारि - रक्षः - स्तुतिपातनोत्सुके, त्रयीमये देवनुते नमामि ॥

सितसिते रक्तपिशङ्गविग्रहे, रुपाणि यस्याः प्रतिभान्ति तानि ।

विकाररुपा च विकल्पितानि, शुभाशुभानामपि तां नमामि ॥

कामरुपसमुदभूते कामपीठावतंसके ।

विश्वाधारे महामाये कामेश्वरि नमोऽस्तु ते ॥

अव्यक्त विग्रहे शान्ते सन्तते कामरुपिणि ।

कालगम्ये परे शान्ते कामेश्वरि नमोऽस्तु ते ॥

या सुष्मुनान्तरालस्था चिन्त्यते ज्योतिरुपिणी ।

प्रणतोऽस्मि परां वीरां कामेश्वरि नमोऽस्तु ते ॥

दंष्ट्राकरालवदने मुण्डमालोपशोभिते ।

सर्व्वतः सर्वंव्गे देवि कामेश्वरि नमोस्तु ते ॥

चामुण्डे च महाकालि कालि कपाल - हारिणी ।

पाशहस्ते दण्डहस्ते कामेश्वरि नमोऽस्तु ते ॥

चामुण्डे कुलमालास्ये तीक्ष्णदंष्ट्र महाबले ।

शवयानस्थिते देवि कामेश्वरि नमोऽस्तु ते ॥

- योगिनीतन्त्र

N/A

References : N/A
Last Updated : July 21, 2009

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP