कामाख्या सिद्धी - कलश स्थापन

कामरूप कामाख्या में जो देवी का सिद्ध पीठ है वह इसी सृष्टीकर्ती त्रिपुरसुंदरी का है ।

पूजनकर्त्ता पृथ्वी का स्पर्श करें ।

मन्त्र - ॐ भूरसि भूमिस्यदितिरसि विश्वधाया विश्वस्य भुवनस्य धर्त्री । पृथ्वीं यच्छ पृथिवीन्दृ पृथिवीं माहि सी ।

फिर कलश का गोबर से स्पर्श करें ।

मन्त्र - ॐ मानस्तोके तनये मान आयुषि मानो गोषुमानो अश्वेषुरीरिषः मानो वीरान्नुद्रभामिनौ वधीर्हविष्मन्तः सदमित्व हवामहे ।

फिर कलश के नीचे रखे धान्य को छुए ।

मन्त्र - ॐ धान्न्यमसि धिनुहि देवान् प्राणाय त्वोदोनायत्वा दीर्घामनुप्प्रसितिधायुषे धान्देवोवः सविता हिरण्य पाणि । अतिगृव्णा त्वच्छिद्रेय पाणिना चक्षुषे त्वा महीनाम्पयोसि ।

यथा स्थान कलश का स्पर्श करें ।

ॐ आजिग्घ्रं कलशम्मह्या त्वा विशन्तिन्दवः । पुनरुर्जा निवर्तस्वसानः सहसन्न् धुक्ष्वोरुधारा पयस्वत्नी पुनर्मा विशतादयिः ।

कलश में जल भरे ।

ॐ वरुणस्योत्तम्भतमसि वरुणस्य स्कम्भक्षर्ज्जनीस्थो षरुणस्यऽऋतु सदन्न्यसि वरुणस्य ऋतु सदनमसि वरणस्यऽ ऋतसदनमासीषं ।

कलश में कलावा  बाँधे ।

ॐ युवासुवासाः परिवीतआगात् सउश्रेयान् भवति जायमानः ।
तंधीरासः कवय उन्नयन्ति स्वाध्यो मनसा देवयन्तः ।

कलश में रोली छोड़े -

ॐ गन्धद्वारां दुराधर्षां नित्यपुष्टाम् करीषिणीम् ।
ईश्वरीं सर्वभूतानां तामिहो पह्नेश्रियम् ॥

कलश में पुष्प छोड़े -

ॐ श्रीश्चते लक्ष्मीश्च पत्न्यावहोरात्रे पार्श्वेनक्षत्राणि रुपमश्विनौ व्यात्तम् इष्णान्निषाण मुम्ममइषाण, सर्वलोकम्मइषाण ।
सर्वोषधीः-- ॐ या औषधीः पूर्वा जाता देवेभ्यस्त्रियुगम्पुरां । मनैनु बभ्रणामह सतब्धामानि सप्त च ॥
दूर्वाः-- ॐ काण्डात्काण्डात्पुरोहन्ति परुषः परुषस्परि । एवानो दूर्वे प्रतनु सहस्रेण शतेन च ॥
हल्दी - ॐ या औषधी पूर्वो जाता देविभ्यस्त्रि युगं पुरा । अनने बहुनाऽवसित धमानि ॥
सप्तमृत्तिकाः-- ॐ स्योना पृथिवी नो भवानृक्षराः निवेष । यच्छा नः शर्म्म सप्रथाः ।
पुंगीफलः-- ॐ याः फलिनीर्य्या अफलः अनुष्पा पुष्पिणी । वृहस्पतिप्प्रसूतास्तानोमुञ्चन्त्य सः ॥
पानः-- ॐ प्राणाय स्वाहाऽपानाय स्वाहा व्यानाय स्वाहा ।
पञ्चरत्न - ॐ परिवाजपतिः कविरग्निर्हव्यान्य क्रमीत् दधद्रत्ननिदाशुषे ॥
द्रव्यः-- ॐ हिरण्यगर्भं समवर्त्तताग्रे भूतस्य जातः पतिरेक आसीत् । सदाधार पृथिवीन्द्यामुते मां कस्मै देवाय हविषा विधेम् ॥
पञ्जपल्लव रखेः-- ॐ अश्वत्थे वो निषदनं पर्णे वो वसतिष्कृता । गोभाज इत्किलासथ यत्सनपथ पुरुषम् ॥

कलश पर ( यव ) पूर्णपात्र रखे --

ॐ पूर्णादर्वि परापत सुपूर्णा पुनरापत ।
वस्न्नेव विकीर्णावहा इषमूर्ज शतक्रतो ॥

कलश के चारों ओर दिव्य वस्त्र लपेट दें और कलावे से बाँध दें ।

ॐ युवासुवासा परिवीत आगात् सउश्रेयान्भवति खायमानः । तं धीरा सः कवय उन्नयन्ति स्वाध्योमनसादेवयन्तः ॥

श्री फल लाल वस्त्र में लपेटकर पूर्ण पात्र के ऊपर रखें --

ॐ श्रीश्चते लक्ष्मीश्च पत्न्यावहोरात्रे पार्श्व नक्षत्राणि रुपमश्विनौ व्यात्तम् । इष्प्पन्निषाण मुम्ममइषाण सर्वलोकम्मइषाण ।

( देशाचार अनुसार कहीं कहीं कलश पर श्री फल न रख के दीप ही रखतें हैं । वहाँ दीप जलाकर इस मन्त्र द्वारा कलश पर स्थापित करें - ॐ अग्निर्ज्योति ज्योतिरग्निः स्वाहा, सूर्यो ज्योतिर्ज्योतिः सूर्यः स्वाहा अग्निर्वर्चो ज्योतिर्वर्च स्वाहा, सूर्योवर्चो ज्योतिर्वर्चः स्वाहा, ज्योतिः सूर्यः सूर्योज्योतिः स्वाहा । )

दीपः-- ( रां ) यह कहकर प्रज्वलित करें । फिर संकल्प कर कलश के दक्षिण तरफ अक्षत के ऊपर स्थापित करें ।


संकल्प

सकल मनोरथापत्ये कीट पतंग पतनवादिभिः निर्वाण दोष रहितौ अग्निदेवताकौदिप्यमानघृत प्रदीपौ श्री भगवत्यै जै कामाक्ष्यैसम्प्रदेद ॥

N/A

References : N/A
Last Updated : July 16, 2009

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP