कामाख्या सिद्धी - न्यास विधि

कामरूप कामाख्या में जो देवी का सिद्ध पीठ है वह इसी सृष्टीकर्ती त्रिपुरसुंदरी का है ।

अथ जीव न्यासः - ॐ सोहमिति पठित्वा हदि हस्तं दत्त्वा ॐ, आं, ह्लीं, क्रों, यं, रं, लं, वं, शं, षं, सं, हो, हंस मम प्राणइह प्राणा ॐ आं. मम जीव इह स्थित, पुनः ॐ आं ममवाडमश्चरश्चक्षु श्रोत घ्राण प्राणः इहा गत्य सुखं चिर तिष्ठन्तु स्वाहा ।
अथ कराङ्गन्यासः- ॐ अं, कं, खं, गं, ङं, आं अगुष्ठाभ्यां नमः । ॐ इं, चं, छं, जं, झं, ञं, ई, तर्जनीभ्यां नमः । ॐ उं, टं, ठं, डं, ढं, णं, ऊं मध्यमाभ्यां वषट् । ॐ एं, तं, थं, दं, धं, नं, ऐं अनामिकाभ्यां नमः । ॐ ओं, पं, फं, बं, भं, मं, औं कनिष्ठाभ्यां वषट् ॐ अं, यं, रं, लं, वं, शं, षं, सं, हं, लं, क्षं, अः करतल पृष्ठाभ्यां अस्त्राय फट् ।
अंगन्यासः - ॐ अं, कं, खं, गं, घं, ङं, आं हदये नमः ।
ॐ इं, चं, छं, जं, झं, ञं, ई, शिरसे स्वाहा ।
ॐ उं, टं, ठं, डं, ढं, णं, ऊं शिखाये वषट् ।
ॐ एं, तं, थं, दं, धं, नं, ऐं कवचाय हुम् ।
ॐ ओं, पं, फं, बं, भं, मं, औं  नेत्राभ्यां वषट् ।
ॐ अं, यं, रं, लं, वं, शं, षं, सं, हं, लं, क्षं, अः करतल पृष्ठाभ्यां अस्त्राय फट् ।

अथ मातृका न्यासः-- आधारे वं नमः । शं नमः । षं नमः । सं नमः लिङ्गे । बं नमः । भं नमः । मं नमः । यं नमः । रं नमः । लं नमः + नामे । डं नमः । ढं नमः । णं नमः । तं नमः । थं नमः । दं नमः । धं नमः । नं नमः । पं नमः । फं नमः हदये । कं नमः । खं नमः । गं नमः । घं नमः । ङं नमः । चं नमः । छं नमः । जं नमः । झं नमः । ञ नमः । टं नमः । ठं नमः कंठे । अं नमः । आं नमः । इं नमः । ईं नमः । उं नमः । ऊँ नमः । ऋ नमः । ऋनमः । लृं नमः । नमः । एं नमः । ऐं नमः । ओं नमः । औं नमः ललाटे ।

अंगन्यास करन्यासौः- ॐ कामाक्ष्ये अगुष्ठाभ्यां नमः । ॐ कामाक्ष्ये तर्जनीभ्यां स्वाहा । ॐ कामाक्ष्ये मध्यमाभ्यां वषट् । ॐ सृष्टि कारिणी कनिष्ठाभ्यां वौषट् । ॐ कामाक्ष्ये सृष्टि रक्षिणी करतल कर पृष्ठाभ्यां अस्त्राय फट् । ॐ कामाक्ष्ये कामं हदयाय नमः । ॐ कामाक्ष्ये शिरसि स्वाहा । ॐ कामाक्ष्ये शिखायै वषट् । ॐ सृष्टिकारिणी कवचाय हुम् । ॐ कामाक्ष्ये कामदायिनी नेत्राभ्यां वौषट् । ॐ कामाक्ष्ये सृष्टि कारिणी करतल कर पृष्ठाभ्यां अस्त्राय फट् ।

N/A

References : N/A
Last Updated : July 16, 2009

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP