दुर्गा सप्तशती - दुर्गापदुद्धारस्तोत्रम्

दुर्गा सप्तशतीचा पाठ केल्याने जीवनातील सर्व पापे नष्ट होऊन मुक्ति मिळते.

दुर्गापदुद्धारस्तोत्रम् ॥

नमस्ते शरण्ये शिवे सानुकम्पे नमस्ते जगद्वापिके विश्वरुपे । नमस्ते जगद्वन्द्यपादारविन्दे नमस्ते जगत्तारिणि त्राहि दुर्गे ॥१॥
नमस्ते जगच्चिन्त्यमानस्वरुपे नमस्ते महायोगिनि ज्ञानरुपे । नमस्ते नमस्ते सदानन्दरुपे नमस्ते० ॥२॥
अनाथस्य दीनस्य तृष्णातुरस्य भयार्तस्य भीतस्य बद्धस्य जन्तोः । त्वमेका गतिर्देवि निस्तारकन्नीं नमस्ते० ॥३॥
अरण्ये रणे दारुणे शत्रुमध्येऽनले सागरे प्रान्तरे राजगेहे । त्वमेका गतिर्देवि निस्तारनौका नमस्ते० ॥॓॥
अपारे महादुस्तरेऽत्यन्तघोरे विपत्सागरे मज्जतां देहभाजाम् । त्वमेका गतिर्देवि निस्तारहेतुर्नमस्ते० ॥५॥
नमश्चण्डिके चण्डदुर्दण्डलीलासमुत्खण्डिताखण्डिताशेषशत्रो । त्वमेका गतिर्देवि निस्तारबीजं नमस्ते० ॥६॥
त्वमेवाघभावाधृतासत्यवादीर्न जाताजिताक्रोधनात्क्रोधनिष्ठा । इडा पिङ्गला त्वं सुषुम्णा च नाडी नमस्ते० ॥७॥
नमो देवि दुर्गे शिवे भीमनादे सरस्वत्यरुन्धत्यमोघस्वरुपे । विभूतिः शची कालरात्रिः सति त्वं नमस्ते० ॥८॥
शरणमसि सुराणां सिद्धविद्याधराणां मुनिमनुजपशूनां दस्युभिस्नासितानाम् । नृपतिगृहगतानां व्याधिभिः पीडितानां त्वमसि शरणमेका देवि दुर्गे प्रसीद ॥९॥
इदं स्तोत्रं मया प्रोक्तमापदुद्धारहेतुकम् । त्रिसन्ध्यमेकसन्ध्यं वा पठनाद घोरसङ्कटात् ॥१०॥
मुच्यते नात्र सन्देहो भुवि स्वर्गे रसातले । सर्व वा श्लोकमेकं वा यः पठेद्भक्तिमान् सदा ॥११॥
स सर्व दुष्कृतं त्यत्त्वा प्राप्नोति परमं पदम् । पठनादस्य देवेशि किं न सिध्यति भूतले ॥१२॥
स्तवराजमिमं देवि संक्षेपात्कथितं मया ॥१३॥

इति श्रीसिद्धेश्वरीतन्त्रे । उमामहेश्वरसंवादे श्रीदुर्गापदुद्धारस्तोत्रं संपूर्णम् ॥

N/A

References : N/A
Last Updated : June 17, 2009

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP