दुर्गा सप्तशती - चंडीपंचाक्षरमंत्र

दुर्गा सप्तशतीचा पाठ केल्याने जीवनातील सर्व पापे नष्ट होऊन मुक्ति मिळते.

॥ अथ न्यासःचंडीपंचाक्षरमंत्र ॥

ॐ ह्लीं हदयाय नमः ॥ ॐ चं शिरसे स्वाहा ॥ ॐ डिंशिखायै वषट् ॥ ॐ कां कवचाय हुं ॥ ॐ यैं नेत्रत्रयाय वौषट् ॥ ॐ ह्लीं चंडिकायै अस्त्राय फट् ॥ अथ चक्रन्यासः ॥ ॐ शंभुतेजोज्वलज्ज्वालामालिनि पावके ह्लां नंदायै अंगुष्ठाभ्यां नमः ॥ ॐ शंभुतेजोज्वलज्ज्वालामालिनि पावके ह्लीं रक्तदंतिकायै तर्जनीभ्यां नमः ॥ ॐ शंभुतेजोज्वलज्ज्वालामालिनि पावके ह्लूं शाकंभर्यै मध्यमाभ्यां नमः ॥ ॐ शंभुतेजोज्वलज्ज्वालामालिनि पावके ह्लैं दुर्गायै अनामिकाभ्यां नमः ॥ ॐ शंभुतेजोज्वलज्ज्वालामालिनि पावके ह्लौं भीमायै कनिष्ठिकाभ्यां नमः ॥ ॐ शंभुतेजोज्वलज्ज्वालामालिनि पावके ह्लः भ्रामर्यै करतलकरपृष्ठाभ्यां नमः ॥ एवं हदयादिषडंगन्यासः ॥ ॥ अथ ध्यानम् ॥ विद्युद्दामसमप्रभां मृगपतिस्कंधस्थितां भीषणां कन्याभिः करवालखेटविलसद्धस्ताबिरासेविताम् ॥ हस्तैश्चक्रदरालिखेटविशिखांश्चापं गुणं तर्जनीं बिभ्राणामनलात्मिकां शशिधरां दुर्गा त्रिनेत्रां भजे ॥१॥
इति ध्यात्वा मनसा संपूज्य ॥ गुरुदेवतात्मैक्यं विभाव्यार्थानुसंधानपूर्वकं मध्यमस्वरेण चंडीस्तवं पठेत् ॥

N/A

References : N/A
Last Updated : June 17, 2009

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP