संस्कृत सूची|शास्त्रः|ज्योतिष शास्त्रः|मानसागरी|चतुर्थोऽध्यायः|
अध्याय ४ - लग्नायुर्दायः

मानसागरी - अध्याय ४ - लग्नायुर्दायः

सृष्टीचमत्काराची कारणे समजून घेण्याची जिज्ञासा तृप्त करण्यासाठी प्राचीन भारतातील बुद्धिमान ऋषीमुनी, महर्षींनी नानाविध शास्त्रे जगाला उपलब्ध करून दिली आहेत, त्यापैकीच एक ज्योतिषशास्त्र होय.

The horoscope is a stylized map of the planets including sun and moon over a specific location at a particular moment in time, in the sky.


होरादयोऽपि चैवं बलयुक्तान्याद्विराशितुल्यानि ।

वर्षाणि प्रयच्छन्ति ह्यनुपाताच्चांशकादिफलम् ॥१॥

वर्गोत्तमस्वराशिद्रेष्काणनवांशके सकृद्विगुणम् ।

वक्रोच्चयोस्त्रिगुणितं द्वित्रिगुणत्वे सकृत्रिगुणम् ॥२॥

शत्रुक्षेत्रे त्र्यंशं नीचेऽर्द्ध सूर्यलिप्तकिरणाश्च ।

क्षेपयन्ति स्वादायानास्तं यातो रविकुजौ शुक्रः ॥३॥

इति श्रीजन्मपत्रीपद्धतौ भुवनेशफललग्नस्वामिफलषड्वर्गफलचौराशीयोगफलराजयोगद्वादशभुवनफलदीप्तादिग्रहफलन

वग्रहचक्रसर्वतोबद्रसूर्यकालानलत्रिनाडीचक्रपंचस्वरचक्ररश्मिचक्रचौबीसबलअष्टकवर्गफलपिंडायुर्नैसर्गिकायुरंशायुर्ग्रहायुर्लग्नायुरानयनाध्यायश्चतुर्थः ॥४॥

N/A

References : N/A
Last Updated : April 02, 2009

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP