संस्कृत सूची|शास्त्रः|ज्योतिष शास्त्रः|मानसागरी|चतुर्थोऽध्यायः|
अध्याय ४ - अयनादिबलम्

मानसागरी - अध्याय ४ - अयनादिबलम्

सृष्टीचमत्काराची कारणे समजून घेण्याची जिज्ञासा तृप्त करण्यासाठी प्राचीन भारतातील बुद्धिमान ऋषीमुनी, महर्षींनी नानाविध शास्त्रे जगाला उपलब्ध करून दिली आहेत, त्यापैकीच एक ज्योतिषशास्त्र होय.

The horoscope is a stylized map of the planets including sun and moon over a specific location at a particular moment in time, in the sky.


तत्रादौ क्रांतिमाह -

तत्त्वाश्विनो २२५ काङ्घिकृता ४४९ रुपभूमिधरर्त्तवः ६७१ ।

खाङ्काष्टौ ८९० पञ्चशून्येशाः ११०५ बाणरुपगुणेन्दवः १३१५ ॥

शून्यलोचनपञ्चैका १५२० श्छिद्ररुपमुनीन्दवः १७१९ ।

वियच्चन्द्रातिधृतयो १९१० गुणरन्ध्राचराश्विनः २८९३ ॥

मुनिषड्यमनेत्राणि २२६७ चन्द्रत्रियुगलोचनाः २४३१ ।

पञ्चाष्टविषयाक्षीणि २५८५ कुञ्जराश्विनगाश्विनः २७२८ ॥

रन्ध्रपंचाष्टकयमा २८५० वस्वद्यङ्कयमास्ततः २९७८ ।

कृताष्टशून्यज्वलना ३०८४ नागाद्रिशशिवह्नयः ३१७८ ॥

षट्पञ्चलोचनगुणा ३२५६ श्चन्द्रनेत्राग्निवह्नयः ३३२१ ।

यमाद्रिवह्निज्वलना ३३७२ रन्ध्रशून्यार्णवाग्नयः ३४०८ ॥

रुपाग्निसागरगुणा ३४३१ वसुत्रिकृतवह्नयः ३४३८ ।

प्रोक्ताः क्रमेण वावार्द्धादुत्क्रमाज्ज्यार्द्धपिण्डकाः ॥४॥

परमापक्रमज्यान्सप्तरन्ध्रगुणेन्दवः १३५९३ ।

तद्गुणाज्यातृजीवा सप्ततत्वाय संक्रान्तिरुच्यते ॥५॥

N/A

References : N/A
Last Updated : April 02, 2009

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP