संस्कृत सूची|शास्त्रः|ज्योतिष शास्त्रः|मानसागरी|चतुर्थोऽध्यायः|
अध्याय ४ - रश्मिफलम्

मानसागरी - अध्याय ४ - रश्मिफलम्

सृष्टीचमत्काराची कारणे समजून घेण्याची जिज्ञासा तृप्त करण्यासाठी प्राचीन भारतातील बुद्धिमान ऋषीमुनी, महर्षींनी नानाविध शास्त्रे जगाला उपलब्ध करून दिली आहेत, त्यापैकीच एक ज्योतिषशास्त्र होय.

The horoscope is a stylized map of the planets including sun and moon over a specific location at a particular moment in time, in the sky.


सारावल्याम् -

एकादि पञ्च यावच्चेद्रश्मिभिरतिदुःखिताः । कुलविहीनाः पतिता दुष्टा दरिद्रा नीचरताः संभवन्ति नराः ॥१॥

परतो दशकं यावद्भूतकहीना विदेशगमनरताः । जायन्ते तत्र वराः सौभाग्यपरिच्युता मलिनाः ॥२॥

पञ्चदशभ्यो जातास्तत्र प्रधानपूज्ययुताः । धर्मारम्भाः सुसुखाः कुलतुल्याः प्रजायन्ते ॥३॥

आविंशतेः कुलश्रेष्ठो धनवाञ्जनविच्युतः । भवेत्कीर्तिकरः शश्वत् स्वजनैः परिपूरितः ॥४॥

पूज्याः सुभगा धीराः कृतिनो धीराश्च शरकृतिं यावत् । परतो भवन्ति मनुजाः संसाराधत्तसकरकरणीयाः ॥५॥

अध उत्तरेण चण्डा २७ नृपाश्रिता २८ नृपतिलब्धधनसौख्याः । त्रिंशद्यावत्सचिवाः पूज्याश्च भवन्ति भूतानाम् ॥६॥

एकत्रिंशद्भिरथ प्रचुराः ख्याता महीभुजा निष्ठुराः । द्वात्रिंशाद्भिः पुरुषाः पञ्चशतग्रामपतयः स्युः ॥७॥

ग्रामसहस्त्राधिपतिमधिकात्करोति रश्मीनाम् । त्रिसहस्त्रग्रामाणां पुरुषं सूते चतुस्त्रिंशत् ॥८॥

परतो मण्डलभाजो बहुकोशपरिग्रहा महासत्त्वाः । प्रख्यातकीर्तियशसो भवन्ति सुभगाश्च लोकानाम् ॥९॥

त्रिंशत्यडभिः सहिता रश्मिनां यस्य जन्मसमये स्यात् । सार्द्ध भुनक्ति लक्षं ग्रामणीः स तु पुमान्नियतम् ॥१०॥

त्रिंशकसप्तकसहिता रश्मीनां सञ्चयो भवेदेवम् । लक्षत्रितयपतित्वं ग्रामाणां जायते पुंप्ताम् ॥११॥

त्रिंशद्वसुभिः सहिता रश्मीर्यैषां भवन्ति पुरुषाणाम् । मुनिसंमतलक्षाणां ग्रामाणामन्तेऽधिपा ज्ञेयाः ॥१२॥

त्रिंशत्सनवकसंख्या जन्मनि येषां ग्रहे स्थिताः सन्ति । ते तोषिताः सकलजना भवन्ति पृथिवीश्वराः पुरुषाः ॥१३॥

खाब्धिप्रमाणैः किरणैः प्रसुतः क्षोणीपतिस्तद्विजयप्रयाणे । भवन्ति सेनागजगर्जितानां प्रतिस्वानाः खे घनगर्जितानि ॥१४॥

शशिजलनिधिसंस्थैः रश्मिभिः सूर्यतेजा जलनिधिसहितायाः पार्थिवः स्यात्सुभूमेः ।

द्विजलधिरशनायाः पक्षवेदाख्यसंख्ये त्रिजलधिरशनाथा रामवेदैस्तथैव ॥१५॥

वेदाब्धितुल्यैश्च मयूखजालैर्जाता नरेन्द्राः खलु सार्वभौमाः । सौम्याः सुरब्राह्मणभक्तियुक्ता दीर्घायुषः सत्त्वयुता भवन्ति ॥१६॥

परतः परतः किरणैर्द्वीपान्तरपालकातिपुरुषः सर्वगुणः । सत्त्वः सर्वनमस्यः सुभगो महेन्द्रतुल्यप्रतापश्च ॥१७॥

चत्वारिंशद्युक्ताः पञ्चादिभिरत्र यस्य सूतौ ज्ञेयम् । तस्य स्यात्संदिष्टं सर्वक्षितिपालकं मुक्ताः ॥१८॥

भवनभरसहिष्णोः सर्वतः क्षीणशत्रोस्त्रिदशपतिसहस्तः सर्बलोकस्तुतस्य ।

विदधति विहगानां रश्मयो नीचदीनास्तुरगकृतिसमाना चक्रवर्तित्वमेव ॥१९॥

अभिमुखकरप्रवाहः फलं प्रयच्छन्ति पुष्टरतमाशु । तद्विपरितं पुंसां पराङमुखस्था ग्रहेन्द्राणाम् ॥२०॥

जन्मसमये ग्रहाणां रश्मीनां संक्षयो भवति । वृद्धे वृद्धिर्नृणामथ मोक्षमतः क्रमेणैव ॥२१॥

N/A

References : N/A
Last Updated : April 02, 2009

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP