संस्कृत सूची|शास्त्रः|ज्योतिष शास्त्रः|मानसागरी|चतुर्थोऽध्यायः|
अध्याय ४ - सर्वतोभद्रचक्रम्

मानसागरी - अध्याय ४ - सर्वतोभद्रचक्रम्

सृष्टीचमत्काराची कारणे समजून घेण्याची जिज्ञासा तृप्त करण्यासाठी प्राचीन भारतातील बुद्धिमान ऋषीमुनी, महर्षींनी नानाविध शास्त्रे जगाला उपलब्ध करून दिली आहेत, त्यापैकीच एक ज्योतिषशास्त्र होय.

The horoscope is a stylized map of the planets including sun and moon over a specific location at a particular moment in time, in the sky.


अथातः संप्रवक्ष्यामि चक्रं त्रैलोक्यदीपकम् । विख्यातं सर्वतोभद्रं सद्यः प्रत्ययकारकम् ॥१॥

एकवेधे भवेद्युद्धं युग्मवेधे धनक्षयः । त्रिवेधेन भवेद्भङ्गो मृत्युश्चैव चतुर्ग्रहैः ॥२॥

एकादिक्रूरवेधेन फलं पुंसां प्रजायते । उद्वेगश्च तथा हानी रोगो मृत्युः क्रमेण च ॥३॥

भ्रमो ऋक्षेऽक्षरे हानिः स्वरे व्याधिर्भयं तिथौ । राशिवेधे महाविघ्नं पञ्चवेधे न जीवति ॥४॥

अर्कवेधे मनस्तापो द्रव्यहानिस्तु भूसुते । रोगपीडाकरः सौरी राहुः केतुश्च विघ्नदौ ॥५॥

चन्द्रो मिश्रफलं पुंसां रिपुश्चैव तु भार्गवे । बुधवेधे भवेत्प्रज्ञा जीवः सर्वफलप्रदः ॥६॥

N/A

References : N/A
Last Updated : March 30, 2009

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP