संस्कृत सूची|शास्त्रः|ज्योतिष शास्त्रः|मानसागरी|चतुर्थोऽध्यायः|
अध्याय ४ - यमदष्ट्राचक्रम्

मानसागरी - अध्याय ४ - यमदष्ट्राचक्रम्

सृष्टीचमत्काराची कारणे समजून घेण्याची जिज्ञासा तृप्त करण्यासाठी प्राचीन भारतातील बुद्धिमान ऋषीमुनी, महर्षींनी नानाविध शास्त्रे जगाला उपलब्ध करून दिली आहेत, त्यापैकीच एक ज्योतिषशास्त्र होय.

The horoscope is a stylized map of the planets including sun and moon over a specific location at a particular moment in time, in the sky.


नवोर्ध्वगानि धिष्ण्यानि नव तिर्यग्गतानि च । अधोगतानि धिष्ण्यानि नव चैव विनिर्दिशेत् ॥१॥

चतुर्नाडीकृतो वेधो जन्मनक्षत्रयोगतः । सर्पाकारं च वक्रं च कालचक्रं प्रजायते ॥२॥

त्रीणि मध्यगतर्क्षाणि तानि कालमुखानि च । कोणस्थिते चन्द्रधिष्ण्ये तच्च दंष्ट्राद्वयं मतम् ॥३॥

दिनर्क्षमादितः कृत्वा नामर्क्ष यत्र संस्थितम् । मुखदंष्ट्रागते मृत्युः शुभमन्यत्र संस्थिते ॥४॥

ज्वरे च नष्टदंष्ट्रे च विवादे विग्रहे रणे । कालदंष्ट्रास्यगं नाम यस्य तस्य महद्भयम् ॥५॥

N/A

References : N/A
Last Updated : March 30, 2009

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP