संस्कृत सूची|शास्त्रः|ज्योतिष शास्त्रः|मानसागरी|चतुर्थोऽध्यायः|
अध्याय ४ - शनिचक्रम्

मानसागरी - अध्याय ४ - शनिचक्रम्

सृष्टीचमत्काराची कारणे समजून घेण्याची जिज्ञासा तृप्त करण्यासाठी प्राचीन भारतातील बुद्धिमान ऋषीमुनी, महर्षींनी नानाविध शास्त्रे जगाला उपलब्ध करून दिली आहेत, त्यापैकीच एक ज्योतिषशास्त्र होय.

The horoscope is a stylized map of the planets including sun and moon over a specific location at a particular moment in time, in the sky.


शनिचक्रं नराकारं लिखित्वा सौरिभादितः । नामऋक्षं भवेद्यत्र ज्ञेयं तत्र शुभाशुभम् ॥१॥

नक्षत्रमेकं च शिरोविभागे तथा मुखे त्रीणि युगं च गुह्ये । नेत्रे च नक्षत्रयुगं त्दृदिस्थं भूपञ्चकं वामकरे चतुष्कम् ॥२॥

वामे च पादे त्रितयं च भानां भानां त्रयं दक्षिणपादसंस्थम् । चत्वारि ऋक्षाणि च दक्षिणेतरे पाणौ प्रणीतं मुनिनारदेन ॥३॥

रोगो लाभो हानिराप्तिश्च सौख्यं बन्धः पीडा सत्प्रयाणं च लाभः । मान्दे चक्रे मार्गगे कल्पनीयं तद्वैलोम्याच्छीघ्रगे स्यात्फलानि ॥४॥

N/A

References : N/A
Last Updated : March 30, 2009

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP