संस्कृत सूची|शास्त्रः|ज्योतिष शास्त्रः|मानसागरी|चतुर्थोऽध्यायः|
अध्याय ४ - अनफायोगफलम्

मानसागरी - अध्याय ४ - अनफायोगफलम्

सृष्टीचमत्काराची कारणे समजून घेण्याची जिज्ञासा तृप्त करण्यासाठी प्राचीन भारतातील बुद्धिमान ऋषीमुनी, महर्षींनी नानाविध शास्त्रे जगाला उपलब्ध करून दिली आहेत, त्यापैकीच एक ज्योतिषशास्त्र होय.

The horoscope is a stylized map of the planets including sun and moon over a specific location at a particular moment in time, in the sky.


चौरः स्वामी दृप्तः स्ववशी मानी रणोत्कटः सेर्ष्यः । क्रोधात्संपत्साध्यः सुतनुः कुजोऽनफायां प्रगल्भश्च ॥१॥

गन्धर्वो लेख्यपटुः कविः प्रवक्ता नृपाप्तसत्कारः । रुचिरः सुभगोऽनफायां प्रसिद्धकर्मा विबुधश्च भवेत् ॥२॥

गंभीरः सन्मेधा चानुयुतो बुद्धिमान् नृपाप्तयशाः । अनफायां त्रिदशगुरौ संजातः सत्कविर्भवति ॥३॥

युवतीनामतिसुभगः प्रणयः क्षितिपस्य गोपतिः कान्तः । कनकसमृद्धश्च पुमाननफायां भार्गवे भवति ॥४॥

विस्तीर्णभुजः सुभगो गृहीतवाक्यश्चतुष्पदसमृद्धः । दुर्वनितागणभोक्ता गुणसहितः पुत्रवान्रविजे ॥५॥

N/A

References : N/A
Last Updated : March 28, 2009

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP