संस्कृत सूची|शास्त्रः|ज्योतिष शास्त्रः|मानसागरी|चतुर्थोऽध्यायः|
अध्याय ४ - हंसयोगफलम्

मानसागरी - अध्याय ४ - हंसयोगफलम्

सृष्टीचमत्काराची कारणे समजून घेण्याची जिज्ञासा तृप्त करण्यासाठी प्राचीन भारतातील बुद्धिमान ऋषीमुनी, महर्षींनी नानाविध शास्त्रे जगाला उपलब्ध करून दिली आहेत, त्यापैकीच एक ज्योतिषशास्त्र होय.

The horoscope is a stylized map of the planets including sun and moon over a specific location at a particular moment in time, in the sky.


रक्तास्योन्नतनासिकासुचरणो हंसे प्रसन्नेन्द्रियो गौरः पीनकपालरक्तकरजो हंसस्वनः श्लेष्मतः ।

शङ्घाब्जाङ्कुशमत्स्यदामयुगकैः खट्वाङ्गमालाघटैश्चञ्चत्पादकरस्थतो मधुनिभे नेत्रे सुवृत्तं शिरः ॥१॥

जलाशयप्रीतिरतीव कामी न याति तृप्तिं वनितासु नूनम् ।

उच्चोऽङ्खलैरवयवैः षडशीतितुल्यैरायुर्भवेत्षष्टयवधिः समानम् ॥२॥

बाह्लीकदेशादरशूरसेनगन्धर्वगङ्गायमुनान्तरालान् ।

भुक्त्वा वनान्ते निधनं प्रयाति हंसोऽयमुक्तो मुनिभिः प्रमाणैः ॥३॥

N/A

References : N/A
Last Updated : March 28, 2009

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP