संस्कृत सूची|शास्त्रः|ज्योतिष शास्त्रः|मानसागरी|चतुर्थोऽध्यायः|
अध्याय ४ - रुचकयोगफलम्

मानसागरी - अध्याय ४ - रुचकयोगफलम्

सृष्टीचमत्काराची कारणे समजून घेण्याची जिज्ञासा तृप्त करण्यासाठी प्राचीन भारतातील बुद्धिमान ऋषीमुनी, महर्षींनी नानाविध शास्त्रे जगाला उपलब्ध करून दिली आहेत, त्यापैकीच एक ज्योतिषशास्त्र होय.

The horoscope is a stylized map of the planets including sun and moon over a specific location at a particular moment in time, in the sky.


दीर्घायुः स्वच्छकान्तिर्बहुरुधिरबलः साहसी चाप्तासिद्धिश्चारुभूनीलकेशः समकरचरणो मंत्रविच्चारुकीर्तिः ।

रक्तः श्यामोऽतिशूरो रिपुबलमथनः कम्बुकण्ठो महौजाः क्रूरो भक्तो नराणां द्विजगुरुविनतः क्षामजानूरुजङ्घ ॥१॥

खट्वाङ्गपाशवृषकार्मुकचक्रवीणाविज्ञाङ्कहस्तचरणः सरलाङ्खलिः स्यात् ।

मंत्राभिचारकुशलस्तुलयेत् सहस्त्रं मध्यं च तस्य गदितं सुखदैर्घ्यतुल्यम् ॥२॥

सह्यस्य विन्ध्यस्य तथोज्जयिन्याः प्रभुः क्षरत्संप्रतिरायुरस्मात् ।

शस्त्राग्निचिह्नो रुचकाभिधाने देवालयान्ते निधनं करोति ॥३॥

N/A

References : N/A
Last Updated : March 28, 2009

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP