संस्कृत सूची|शास्त्रः|ज्योतिष शास्त्रः|मानसागरी|तृतीयोऽध्यायः|
अध्याय ३ - मित्रामित्रकथनम्

मानसागरी - अध्याय ३ - मित्रामित्रकथनम्

सृष्टीचमत्काराची कारणे समजून घेण्याची जिज्ञासा तृप्त करण्यासाठी प्राचीन भारतातील बुद्धिमान ऋषीमुनी, महर्षींनी नानाविध शास्त्रे जगाला उपलब्ध करून दिली आहेत, त्यापैकीच एक ज्योतिषशास्त्र होय.

The horoscope is a stylized map of the planets including sun and moon over a specific location at a particular moment in time, in the sky.


विनापि मैत्री खलु खेचराणां न ज्ञायते ह्युत्तममध्यहीनाः ।

दिशादिकानां विदिशादिकाश्च तस्मात्प्रवक्ष्ये खलु मैत्रिचक्रम् ॥१॥

स्वाभाविकादिमैत्रीकथनम् ।

शत्रू मन्दसितौ समश्च शशिजो मित्राणि शेषा रवेस्तीक्ष्णांशुर्हिमरश्मिजश्च सुत्दृदौ शेषाः समाः शीतगोः ।

जीवेन्दूष्णकराः कुजस्य सुत्दृदो ज्ञोऽरिः सितार्की समौ मित्रौ सूर्यसितौ बुधस्य हिमगुः शत्रुः समाश्चापरे ॥२॥

सूरेः सौम्यसितावरी रविसुतो मध्ये परे त्वन्यथा सौम्यार्की सुत्दृदौ समौ कुजगुरु शुक्रस्य शेषावरी ।

शुक्रज्ञौ सुत्दृदौ समः सुरुगुरुः सौरस्य चान्येऽरयस्तत्काले च दशायबन्धुसहजस्वान्त्येषु मित्रस्थितः ॥३॥

मित्रमुदासीनोऽरिर्व्याख्यायते निसर्गभावेन । तेऽतिसुत्दृन्मित्रसमास्तत्कालमुपस्थिताश्चिन्त्याः ॥४॥

मूलत्रिकोणषटत्रिकोणनिधनैकराशिसमसप्तमगाः । एकैकस्य यथाभविता तात्कालिका रिपवः ॥५॥

तत्कालमित्रं तु निसर्गमित्रं द्वयं भवेत्तत्वधिमित्रसंज्ञम् ।

अथ स्वाभाविक ( नैसर्गिक ) मैत्रीचक्रम् ।

तात्कालिकपंचधा मैत्री ।

तथैव शत्रोरधिशत्रुसंज्ञमेकत्र शत्रुः समतामुपैति ॥६॥

N/A

References : N/A
Last Updated : March 25, 2009

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP